Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ मिइ 1556 - अभिधानराजेन्द्रः - भाग 5 भिउर जहा माचर्य स त्वं येन तत्तदाचरितमिति पृष्टः प्राह-- नाहं तदाऽस्मिन् देशे भइ स्त्री०(भृति) भृ-क्तिन् / उदृत्वादौ" ||8/1 / / 131 / / इति एवाभूवमित्यादि, मौखये यथा-मुखरतया यत्तत्परपरिवादादि वदन्नास्ते। प्राकृतसूत्रेणेत्वम्। प्रा०१पाद। भरणे, पोषणे चा वाचक स्था०ा करणे विकथासु स्त्र्यादिकथासु-अहो कटाक्षविक्षेपास्तस्या इत्यादिकमाह। क्तिन्। वेतने, मूल्ये च। वाचला भृतिः पदात्यादीनां वृत्तिरिति। अनु०॥ पठ्यते च- "कोहे य माणे य माया, य लोभे य तहेव या हासभयमोहरीए भिउ पुं०(भृगु) भ्रस्ज-कु०पृ०। लोकप्रसिद्धेस्वनामख्याते ऋषि-विशेषे, विकहा य तहेव य / / 1 / / " गतार्थमेव / एतान्यनन्तरमुक्तरूपाण्यशै औ०। शिवे, शुकग्रहे, पर्वतसानौ, जमदग्रौ, उच्चप्रदेशे च / भृगुः स्थानानि परिवर्त्य परिहत्य संयतः, किमित्याह- असावद्यां निर्दोषां प्रणतस्थानम् / जी०३ प्रति०४ अधि०। भृगोर्गोत्रापत्यम् अण्। 'बहुषु तामपि मितां स्तोकां यावत्युपयुज्यते तावतीमेव काले प्रस्तावे भाषा लुक" / / 1 / / भृगोर्वश्ये च। वाच० / श्लक्ष्णायां राजौ, बृ०१उ०१ प्रक० वाचं भाषेत वदेत प्रज्ञा बुद्धिस्तद्वान् इति सूत्रद्वयार्थः // 6-10|| उत्त० शलक्ष्णभूरेस्वा जलशोषानन्तरं जलकेदाराऽऽदिषु स्फुटितायां दालो, २४अ० कल्प०३ अधि०६ क्षण। अत्राप्युदाहरणम् भिउकच्छ पुं०(भृगुकच्छ) लाटदेशस्थेस्वनामख्यातेपुरे, ती० 45 कल्प। कोई साहू भिक्खट्टा नगरे रोइए निग्गतुं बाहिरकडए हिंडतो केणइ पुट्ठो, विशे० आ०का मिउच्च पुं०(भार्गव) भृगुर्लोकप्रसिद्ध ऋषिविशेषस्तस्य शिष्यो भार्गवः। "केवइय आसहत्थी, तह निचओ दारुधन्नमाईणं / परिव्राजकभेदे, औ०। निम्विन्नाऽनिम्विन्ना,नागरगा बेहि मं समिओ / / 1 / / भिउडि भु(भू) (भृकुटि-स्त्री० भूवः कुटिर्भङ्गिः-पृ० वा हस्वः बेइ न जाणामोत्ती, सज्झायज्झाण जोगवक्खित्ता। संप्रसारणं वा डीए / वाच०। "इभृकुटौ" ||8/1/110 / / इति इति हिंडता न विपेच्छइ, न वि सुणइ य किह णु तो बेइ / / 2 / / प्राकृतसूत्रेण भुकुटावादेरत इः / प्रा० 1 पाद। भूविकारे, ज्ञा०१ श्रु०८ बहुं सुणेहि कण्णेहि, बहु अच्छीहिं पेच्छई। अ०। भुकुटिः कोपकृतभूविकारः / ज्ञा० 1 0 ८अ०। "करेति भिउर्डि न य दिह सुयं सव्वं, भिक्खू अक्खाउमरिहई।३।।'' पा० मुहे।' भूकुटिरावेशवशकृत भूविक्षेपः / उत्त० 27 अालोचनविकारभासासमिय पुं०(भाषासमित) भाषासमितिमति, सूत्र०२ श्रु०२ अ०। विशेषे, नि०१ श्रु०१ वर्ग 1 अ०। विपा० / आव०। त्रिवलीतरङ्गितेललाटे औ०। च। 'भिउडीविडविय-मुहा।" त्रिवलीतरङ्गितललाटरूपया भूकुट्या भासिज्जमाण त्रि०(भाष्यमाण) अभिधीयमाने, स०३४ सम०। वाग- विडम्बित विकृतं मुखं यस्य सः।अनु०। भुकुटिर्नयनललाटविकारविशेषः / योगेन निसृज्यमाने, आचा०२श्रु०१चू०४ अ०१उ० प्रश्न०४ आश्र0 द्वार / श्रीचन्द्रप्रभजिनस्य स्वनामख्यातायां देव्याम्, भासिण (देशी) दत्ते, दे०ना०६वर्ग 104 गाथा। प्रव०। श्रीचन्द्रप्रभस्य ज्वाला, मतान्तरेण–भृकुटिर्देवी पीतवर्णा वरालभासित्तए अव्य०(भाषितुम) वक्तुमित्यर्थे, भ०१६ श० 5 उ०। काऽऽख्यजीवविशेषवाहना चतुर्भुजा खङ्गमुद्रभूषितदक्षिणकरद्वया भासित्ता अव्य०(भाषित्वा) भाषणं कृत्वेत्यर्थे , स्था० ३ठा०२ उ०। फलकपरशुयुतवामपाणिद्वया च / प्रव० 27 द्वार० / श्रीनमिजिनस्य भासिय त्रि०(भाषित) भाष–क्तः। प्रतिपादिते, स०१० अङ्गा आतु०। स्वनामख्याते यक्षे, पुं० / प्रव०। श्रीनमिजिनस्यभृकुटिर्यक्षश्चतुर्मुखभ० सूत्र०ा प्रज्ञापिते, आचा०१ श्रु०५ अ०३ उ०ा भावे क्तः। भाषणे, स्त्रिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरकशक्तिमुद्राभययुक्तन०।आ०म० 10 // दक्षिणकरचतुष्टयो नकुलपरशुवज्राक्षसूत्रयुक्तवामकरचतुष्टयश्च। प्रव० 26 द्वार। भासियव्व त्रि०(भाषितव्य) प्रतिपादनीये, भ० १२श०६ उ०। भासुंडी (देशी) निःसरणे, देना० 6 वर्ग 103 गाथा। मिउडिदोस भू(भू) पुं०(भृकुटिदोष) कायोत्सर्गदोषभेदे, व्यापारान्तर निरूपणार्थ भुवौ चालयन्कायोत्सर्गे तिष्ठति भृकुटिदोषः / प्रव० 4 द्वार। भासुज्जुयया स्त्री०(भाषर्जुकता) भाषाऽऽर्जब, भ०८ श०६ उ०ा वाचो यथावस्थितार्थप्रत्यायनार्थाय प्रवृत्ती, स्था०४ ठा० 1 उ०। भिउडिय त्रि०(भृकुटित) कृतभृकुटिके, ज्ञा०३ श्रु० 5 अ०। भासुर त्रि०(भासुर) भारवरे, दीप्तिमिति, "भासुरवरवोंदिधरो, देवो भिउपक्खंदण न०(भृगुप्रस्कन्दन) भृगुप्रपतने, नि०चू० ४उ०। वेमाणिओ जाओ" आ०क० अ० स्था०रा०ा आ०म० / नि० चू। | भिउपुर न०(भृगुपुर) लाटदेशस्थे स्वनामख्याते पुरे, "आस्ते भृगुपुरं उपा० जी०। घोरे, "घोरा दारुण-भासुर-भइरय-लल्लम-भीम | तत्र, लाटदेशललाटिका।' आ०क०१ अ०। भीसणया / '' पाइ० ना० 65 गाथा। ''भासुरवोदीपलंबवण- | भिउर त्रि०(भिदुर) भिद-कुरच् / वजे,वाचल। स्वयमेव भिद्यते इति मालधरा" प्रज्ञा०२ पद / स्फटिके च / धीरे, पुं० / कुष्ठौषधी, न०। भिदुरम् / प्रतिक्षण विशरारौ, आचा० 1 श्रु० 8 अ० 6 उ०। "भिदुरेसुण वाचल। स्वनामख्याते विमाने च / स०७ समला कल्पना रज्जेजा।" भेदनशीला भिदुराः / आचा०१ श्रु०८ अ०८ (30)

Page Navigation
1 ... 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636