________________ भिक्खु 1565 - अभिधानराजेन्द्रः - भाग 5 भिक्खु जंतं विसघाइरसायणाइगुणसंजुअंहोइ॥३५२।। यत्र वचन पृथिव्याधुपमईकः, गृहं करोति संभवत्येवैषणीयालये मूर्छया 'चतुष्कारणपरिशुद्ध चतुः परीक्षायुक्तमित्यर्थः, कथमित्याह- वसतिं भाटकगृहं वा, तथा प्रत्यक्षं च उपलक्ष्यमान एव 'जलगतान्' कषच्छेदतापताडनया चेति कषेण छेदेन तापेन ताडनया च, यदेव-विध अप्कायाऽऽदीन् यः पिबति तत्त्वतो विनाऽऽलम्बनेन, कथं त्वसौ भिक्षुः, तद्विषघातिरसायनाऽऽदिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधक- नैव भावभिक्षुरिति गाथाऽर्थः।।। मिति गाथाऽर्थः / / ___ उक्त उपनयः, साम्प्रतं निगमनमाहएतदेव स्पष्टयन्नाह तम्हा जे अज्झयणे, भिक्खुगुणा ते हिँ होइ सो भिक्खू / तं कसिणगुणोवेअं, होइ सुवण्णं न सेसयं जुत्ती। तेहि असउत्तरगुणेहि होइ सो भाविअतरो उ॥३५८।। नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू // 353 / / यस्मादेतदेवं यदनन्तरमुक्तं तस्माद्येऽध्ययने प्रस्तुत एव 'भिक्षुगुणा' 'तद' अनन्तरोदितं कृत्स्नगुणोपेतं' सम्पूर्णगुणरामन्वितं भवति सुवर्ण मूलगुणरूपा उक्तास्तैः करणभूतैः सद्धिर्भवत्य सौ भिक्षुः, तैश्च सोत्तरयथोक्त, न ‘शेष' कषाऽऽधशुद्ध, युक्तिरिति वर्णाऽऽदिगुणसाम्येऽपि गुणेः पिण्डविशुद्ध्याद्युत्तरगुणसमन्वितैर्भवत्यसौ 'भाविततरः' चारित्रयुक्तिसुवर्णमित्यर्थः, प्रकृते योजयति यथैतत्सुवर्ण न भवति, एवं न हि धर्मे तु प्रसन्नतर इति गाथाऽर्थः / / उक्तो नाम-निष्पन्नो निक्षेपः / नागरूपमात्रेणरजोहरणाऽऽदिसन्धारणाऽऽदिना'अगुणः' अविद्यमान साम्प्रतं सूत्राऽऽलापकनिष्पन्नस्यावसर इत्यादिचर्चः प्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः भिक्षामटन्नपि न भवतीतिगाथाऽर्थः / / पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलिताऽऽदिगुणोपेतं एतदेव स्पष्टयन्नाह सूत्रमुचारणीयं, तच्चेदम्जुत्तीसुवण्णगं पुण, सुवण्णवण्णं तु जइ वि कीरिज्जा। निक्खम्ममाणाइ अबुद्धवयणे, न हु होइ तं सुवण्णं, सेसेहि गुणेहिँ संतेहिं / / 354 // निच्चं चित्तसमाहिओ हविजा। युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके सुवर्णवर्ण तु जात्यसुवर्ण-वर्णमपि इत्थीण वसं न आवि गच्छे, यद्यपि क्रियेत पुरुषनैपुण्येन तथाऽपि नैव भवति तत् सुवर्ण परमार्थेन ' वंतं नो पडिआयइ जे स भिक्खू ||1|| शेषैर्गुणः कषाऽऽदिभिः 'असद्भिः' अविद्यमानैरिति गाथाऽर्थः / / पुढविं न खणे न खणावए, एवमेव किमित्याह सीओदगं न पिए न पिआवए। जे अज्झयणे भणिआ, भिक्खुगुणा तेहि होइ सो भिक्खु / अगणिसत्थं जहा सुनिसि, वण्णेण जच्चसुवण्णगं व संते गुणनिहिम्मि // 355|| तं न जले न जलावए जे स भिक्खू // 2 // येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्त- अनिलेण न वीएन वीयावए, समाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुनामस्थापनाद्रव्य- हरियाणि न छिंदे न छिंदावए। भिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावुतत्वात्। किमिवेत्याह. 'वर्णेन' बीआणि सया विवजयंतो, पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णमिव 'सति गुणनिधौ' सचित्तं नाहारए जे स भिक्खू ||3|| विद्यमानेऽन्यस्मिन् कषाऽऽदौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्य वहणं तसथावराण होइ, गुणयुक्तं शोभनवर्ण सुवर्ण भवति तथा चित्तसमाध्यादिगुणयुक्तो पुढवीतणकट्ठनिस्सिआणं / भिक्षणशीलो भिक्षुर्भक्तीति गाथाऽर्थः // तम्हा उद्देसिअंन मुंजे, व्यतिरेकतः स्पष्टयति नोऽवि पए न पयावए जे स भिक्खू // 4|| जो भिक्खू गुणरहिओ, भिक्खं गिण्हइ न होइ सो भिक्खू / रोइअनायपुत्तवयणे, वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि॥३५६।। अत्तसमे मन्निज छप्पि काए। यो भिक्षुः 'गुणरहितः' चित्तसमाध्यादिशून्यः सन् भिक्षामटति न पंच य फासे महव्वयाई, भवत्यसौ भिक्षुर्भिक्षाटनमात्रेणैव, अपरिशुद्धभिक्षावृत्तित्वात् / किमि पंचाऽऽसवसंवरे जे स भिक्खू / / 5 / / वेत्याह- वर्णन युक्तिसुणमिव,यथा तद्वर्णमात्रेण सुवर्ण न भवत्यसति "निष्क्रम्य' द्रव्यभावगृहात प्रव्रज्यां गृहीत्वेत्यर्थः 'आज्ञया' तीर्थकर'गुणनिधौ' कषाऽऽदिक इति गाथाऽर्थः / / गणधरोपदेशेन योग्यतायां सत्या, निष्क्रम्य किमित्याह- 'बुद्धवचने' किं च - अवगततत्त्वतीर्थकरगणधरवचने 'नित्य' सर्वकालं 'चित्तसमाहितः' उद्दिट्ठकयं मुंजइ, छक्कायपमद्दओ घरं कुणइ। चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः / व्यतिरेकतः पचक्खं च जलगए, जो पियइ कह नु सो मिक्खू?||३५७।। समाधानोपायमाह-'स्त्रीणां सर्वासत्कार्यनिबन्धनभूतानां वशं तदायत्तउद्दिश्य कृतं भुक्त इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः- | तापरूपनचापिगच्छेत्तद्वशगोहि नियमतोवान्तं प्रत्यापिवति, अतोबुद्ध