________________ भिउरधम्म 1557 - अभिधानराजेन्द्रः - भाग 5 भिक्खा भउरधम्म पुं०(भिदुरधर्म) स्वत एव भिद्यते इति भिदुरम्, स एव धर्मः __ औ० भृङ्ग इव ऋच्छति ऋ-अच् भृङ्गराजे,लवणे, सुवर्णे च। न०। स्वभावो यस्य स भिदुरधर्मः / आचा०१ श्रु० 2 अ०४ उ० प्रतिक्षण "झिल्लीनाम के कीटे, रवी० / गौरा०डीए। स्वार्थे कन्। तत्रैवार्थे, वाच०। विशरारुशीले, आचा० 1 श्रु० 8 अ०६ उ०। "भिउरधम्म ] भिंगारी स्त्री०(भृङ्गारी) "भिंगारी झिलिआ चीरी।" पाइ० ना० 124 विद्धसणधम्म।" आचा०१ श्रु०५ अ०२ उ०। स्था। गाथा। चीर्यायाम. मशक इत्यन्ये, दे० ना०६ वर्ग 105 गाथा। मिंग पुं०(भृङ्ग) भृ-गन् कित् नुट् च / चतुरिन्द्रिये नीलवर्णे पक्षमले | भिंगुलेण न०(भृगुलयन) भृगुः शुष्कभूरेखा जलशोषानन्तरं जलकपक्षिविशेषे, प्रज्ञा० 17 पद / आ०म० / जी० / तं०। रा०। प्रश्न / दाराऽऽदिषु स्फुटिता दालिरित्यर्थः / तदेव लयनं भृगुलयनम्। लयनभेदे, अष्ट० / ज्ञा० / अङ्गारविशेष, औ०। भृङ्गो भृङ्गाभिधानः कीटविशेषः, / कल्प०३ अधि०६क्षण। वेदलिताङ्गारो वा / ज्ञा०१ श्रु०१ अ०। कल्पवृक्षभेदे, संज्ञाशब्दत्वात् भिंडिमाल पु०(भिन्दिपाल) 'भिदि विदारणे इन्। भिन्दि भेदनं पालयति, भृङ्गाराऽऽदिविविधभाजनसम्पादका भृङ्गाः / स्था० ७टा० / कलिङ्ग- पाल अण। हस्तक्षेप्ये नालिकास्वे, हस्तप्रमाणेऽस्त्रे च / वाच०। विहगे, भृङ्गराजे, जारे, भृङ्गरोले च / अभ्रके, गुडत्वचि, न०। वाच०। *मिन्दिमाल पुं० शस्त्रजातिविशेषे, जी० / भिन्दिमालः शस्त्रजातिभ्रमरे, "फुल्लधुआ रसाऊ, भिंगा भसला य महुअरा अलिणो। इंदिहिरा विशेषः / जी० 3 प्रति० 1 अधि०२ उ०। प्रश्न०। दुरेहा, घुअंगया छप्पया भमरा // 11 // " पाइ० ना० 11 गाथा। *भिण्डिमाल पुं० प्रहरणविशेषे, जी० / भिण्डिमालः प्रहरणविशेषः। *भृताङ्ग पुं० भृतं भरणं तत्राङ्गं कारणं भृताङ्गम्। भाजने, तत्सम्पादके | जी०३ प्रति०१ अधि०२ उ०। प्रश्न० / भिण्डिमालं रूढिगम्यम्। औ० / कल्पवृक्षभेदे, 'मतंगया य भिंगा।" भृतं भरणं पूरण तत्रागानि | भिंडया स्त्री०(भिण्डिका) पोत्कारे, "भिंडिआ उन्कोडिओ पोक्काओ ति कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना वुत्तं भवति।" नि०चू०१ उ०। भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः, प्राकृतत्वाच 'भिंगा' | भिंदइत्ता अव्य०(भित्त्वा) ऊर्द्धपाटनेन शाटकाऽऽदिकमिव विदार्येत्यर्थे, उच्यन्ते। स्था० 10 ठा०। प्रव० ज०। आ०म०। कृष्णे, देवना०६ वर्ग "भिदिय भिंदिया चणं वा पक्खिवेजा।" भ०१४ श०८ उ० प्रश्नः। 104 गाथा। *भिंदिय अव्य० / स्फोटयित्वेत्यर्थे, भ० 150 / विपा०ा रा० भिंगंगय पुं०(भृताङ्गक) स्वनामख्याते द्रुमे, जी०३ प्रति० 4 अधि०। भिंभा मिम्भा(म्भी) स्वी० भैय्याम, दशा० 10 अ० / ढक्कायाम्, स्था० भिंगणिभा स्त्री०(भृङ्गनिभा) जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि 6 ठा० स्थितायां स्वनामख्यातायां नन्दापुष्करिण्याम, जी०३ प्रति० 4 अधिका भिंभासार पुं०(भिम्भासार) राजगृहनगरस्थे श्रेणिकराजे, भिम्भा भेरी भिंगपत्त न०(भृङ्गपत्र) भृङ्गस्य पक्षिविशेषस्य पत्रं पक्ष्म भृङ्गपत्रम्। भृङ्ग- सैव सारा प्रधाना यस्यासौ भिम्भासारः। दशा० 10 अ० "भिभि त्ति पक्ष्मणि, प्रज्ञा०१७ पद 4 उ०। आव० स० जी० / राण ढक्का' सा सारो यस्य स भिम्भीसारः। राजगृहनगरस्थे श्रेणिके राजनि, भिंगप्पभा स्त्री०(भृङ्गप्रभा) जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि स्था० / तेन किल कुमारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता ततः स्थितायां स्वनामख्यातायां नन्दापुष्करिण्याम, जं० 4 वक्ष०! पित्रा भिभिसार उक्त इति। स्था०६ टा०। आव01 "जया य रायगिहे भिंगा स्त्री०(भृङ्गा) जम्बूसुदर्शनाया अपरदक्षिणस्यां दिशि स्थिताया अग्गी उडिओ, ततो कुमारा जं जस्स पियं-आसो, हत्थीतं तेणणीयं, स्वनामख्यातायां पुष्करिण्यान, जं० 4 वक्ष० / जी०। सेणियेण भिंभाणीता, राया पुच्छइ-केण कं णीणियं ति, अन्नो भणइभिंगाइजीव पुं०(भृङ्गाऽऽदिजीव) जीवविशेषे, राजप्रश्नीये सूर्याभ मए हत्थी आसो एवमादी। सेणिओ भणति-भिंभा / ताहे राया भणइ भवनेऽनेकपक्षिणः, तथा भृङ्गाऽऽदिजीवा उक्ताः, स्थानपदे च ते सेणिय, एस तय सारो भिंभि त्ति सो भणति-आमं / सो य रन्नो निषिद्धाः, तत्र कि तत्त्वमिति प्रश्ने, उत्तरम्-राजप्रश्नीयोक्ता भृङ्गाऽऽदि अचंतपिओ, तेण से नाम कयं भिंभिसारो।" आव० 4 अादशा० जीवाः पृथ्वीपरिणामरूपा ज्ञेयाः, ये तु स्थानपदे निषिद्धास्ते त्रसरूपा भिक्ख धा०(भिक्ष) भिक्षाया लाभेऽलाभे च / भ्वादि०। आत्म० / सेट् / इति / / 121 / / प्र० / सेन०१ उल्ला०। भिक्षते / अभिक्षिष्ट / वाच०। भिंगार पुं०(भृङ्गगार) विभर्ति जलं भू-आरक् / "इत्कृपाऽऽदौ" *भैक्ष न० / भिक्षेव तत्समूहो वा अण्। भिक्षायाम्, भिक्षासमूहे च। वाच०। 118111128|| इतीत्वम् / प्रा०१ पाद / स्वर्णमयजलपात्रे, भृङ्गारः प्रश्न०५ संव० द्वार। कनकालुका। जं० 2 वक्ष०। जलभाजनविशेषे, आ०म० 1 अ०। औ०। / मिक्खग्गहण न०(भिक्षाग्रहण) उपविष्टस्य सतः भिक्षाया आनयने, बृ० ज०जी०। रा०ा "अप्पेगइया भिंगारकलसहत्थगया।'' जी०३ प्रतिक १उ०२ प्रक०। 4 अधि०। पक्षिविशेषे च / जी०३ प्रति०४ अधि० / ज्ञा० / प्रश्न०। / मिक्खा स्त्री० (भिक्षा) भिक्षणं भिक्षा / भिक्ष-अः / याच