Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1528 - अभिधानराजेन्द्रः - भाग 5 भासा भाषा नैषा भाषा मृषेति? कोऽत्राभिप्राय इति चेत्, उच्यते - इह ___जातिस्त्रीप्रज्ञापनी जातिमधिकृत्य स्त्रिया स्त्रीलक्षणस्य प्रतिपादिका, स्त्रीलिङ्गाऽऽदयः शब्दाः शाब्दव्यवहारबलादन्यत्रापि प्रवर्त्तन्ते, यथा | यथा स्वीः स्वभावात् तुच्छा भवति गौरवबहुला चलेन्द्रिया दुर्बला च खट्वाघटकुट्याऽऽदयः खट्रवाऽऽदिष्वर्थेषु न खलु तत्र यथोक्तानि ध्रत्येति / उक्तं च- "तुच्छा गारबबहुला, चलिंदिया दुब्बला य धीईए।" स्त्र्यादिलक्षणानि सन्ति यथोक्तं प्राक्, ततः किमियमव्यापकत्वात् इत्यादि। या च जातिमधिकृत्य पुम्प्रज्ञापनी पुरुषलक्षणस्य स्वरूपनिस्त्र्यादिलक्षणप्रतिपादिका भाषा न वक्तव्या, आहोस्वित् वक्तव्येति रूपिका, यथा पुरुषः स्वभावात् गम्भीराऽऽशयो भवति महत्यामपि संशयाऽऽपन्नः पृष्टवान् / अत्र भगवानाह- 'हंता गोयमेत्यादि।' चाऽऽपदिन क्लीबतां भजते इत्यादि। या च जातिमधिकृत्य नपुंसकअक्षरगमनिका सुप्रतीता। भावार्थस्त्वयम्- इह स्त्र्यादिलक्षणं द्विधा- प्रज्ञापनी नाम-नपुंसकजातिप्ररूपिका, यथा नपुंसकः स्वभावात् क्लीबो शाब्दव्यवहारानुगतं, वेदानुगतं च। तत्र यदा शाब्दव्यवहाराऽऽश्रितं भवति, प्रबलमोहानलज्वालाकलापज्वलितश्चेत्यादि प्रज्ञापन्येषा भाषा प्रतिपादयितुमिष्यते तदैवं नवक्तव्यमव्यापकत्वात्, यथा चाव्यापकता नैषा भासा मृषेति अत्रापीदं संशयकारण वर्ण्यते खलु जातिगुणाः एवंरूपाः तथा प्रागेव लेशतोदर्शिता, विस्तरतस्तु स्वोपज्ञशब्दानुशासनविवरणे / परं क्वचित् कदाचित् व्यभिचारोऽपि दृश्यते। तथाहि- रामाऽपि काचित् तत इयं तदधिकृत्य प्रज्ञापनी, यदा तु वेदानुगतं प्रतिपादयितुमिष्यते गम्भीराऽऽशया भवति धृत्या चातीव वलवती, पुरुषोऽपि च कश्चित्तुच्छतदा यथाऽवस्थितार्थाभिधानात् प्रज्ञापन्येव, न मृषेति। अह भंते ! जा प्रकृतिरूपो लभ्यते स्तोकायामपि चापदि क्लीयतां भजते, नपुंसकोऽपि जातीति इथिवऊ' इत्यादि / अथ भदन्त ! या जातिः स्त्रीवाक् जाती कश्चिन्मन्दमोहानलो दृढसत्त्वश्च, ततः संशयः- किमेषा प्रज्ञापनी, किं वा स्त्रीवचनं सत्तेति, या जातौ पुंवाक् पुवचनं भाव इति, या च जाती नेति? अत्र भगवानाह- 'हता ! गोयमा!' इत्यादि। अक्षरार्थः सुगमः, नपुंसकवाक् सामान्यमिति, प्रज्ञापनी एषा भाषा नैषा भाषा मृषेति? परं भावार्थस्त्वयम्- इह जातिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न कोऽत्राभिप्रायः? इति चेत्, उच्यते- जातिरिह सामान्यमुच्यते, समस्तव्यक्त्याक्षेपणात एव जातिगुणान् प्ररूपयन्तो विमलधियः प्रायः सामान्यस्य च न लिङ्गसंख्याभ्यां योगो, वस्तूनामेव लिङ्गसङ्ख्याभ्यां शब्द समुच्चारयन्ति, प्रायेणेदं दृष्टव्य, यत्रापि न प्रायः, शब्दश्रवणं तत्रापि योगस्य तीर्थान्तरीयैरभ्युपगमात्, ततो यदि परं जातावौत्सर्गिकमेक- स दृष्टव्यः प्रस्तावात्, ततः कचिक्तदाचिद् व्यभिचारेऽपि दोषाभावात् वचनं नपुंसकलिङ्ग चोपपद्यतन त्रिलिङ्गता, अथ च त्रिलिङ्गाभिधायि- प्रज्ञापन्येषा भाषा न मृषेति / इह भाषा द्विधा दृश्यते- एका सम्यगुपनोऽपि शब्दाः प्रवर्त्तन्ते यथोक्तमनन्तरं ततः संशयः- किम् एषा भाषा युक्तस्य द्वितीया त्वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटवोपेतः प्रज्ञापनी, उत नेति? अथ भगवानाह- 'हता गोयमा !' इत्यादि। श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानातिअक्षरार्थः सुगमः। भावार्थस्त्वयम्- जाति म सामान्यमुच्यते, सामान्य अहमेतद्भाषे इति, यस्तु करणापटिष्ठतया वाताऽऽदिनोपहतचैतन्यचन परिकल्पितमेकमनवयवमक्रियं, तस्य प्रमाणबाधितत्वात्, यथा च कतया वा पूर्वापरानुसन्धानविकलो यथाकथञ्चित् मनसा विकल्प्य प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधार्यम्, भाषते स इतरः, स चैवमपि न जानाति- यथा अहमेतत् भाषे इति। किन्तु समानः परिणामो "वस्तुन एव समानः, परिणामो यः स एव बालाऽऽदयोऽपि च भाषामाणा दृश्यन्ते, ततः संशयःसामान्यम्।" इति वचनात, समानपरिणामश्चानेकधाऽऽत्मा, धर्माणां किमेते जानन्ति यद्वयमेतत् भाषामहे इति, परस्परं धर्मिणोऽपि च सहान्योऽन्यानुवेधाभ्युपगमात् तथा प्रमाणेनोपल किं वा न जानन्तीति पृच्छतिब्धः, ततो घटते जातेरपि त्रिलिङ्गतेति प्रज्ञापन्येषा भाषा, नैषा भाषा अह मंते ! मंदकुमारए वा मंदकुमारिया वा जाणति बुयमाणा मृषेति। अह भंते !' इत्यादि। अथ भदन्त ! या जातिस्त्र्या-ज्ञापनी- अहमेसे बुयामीति? गोयमा ! नो इणढे समढे, णण्णत्थ जातिमधिकृत्य स्त्रिया आज्ञापनी, यथा अमुका ब्राह्मणी क्षत्रिया वा एवं सण्णिणो / अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ कुर्यादिति। एवं जातिमधिकृत्य पुमाज्ञापनी नपुंसकाऽऽज्ञापनी, प्रज्ञापनी आहारं आहारेमाणे अहमेसे आहारमाहारेमि त्ति? गोयमा ! एषा भाषा नैषा भाषा मृषेति? अत्रापि संशयकारणमिदम्-आज्ञापनी हि नो इणट्टे समढे, णण्णत्थ सण्णिणो / अह भंते ! मंदकुमारए नाम आज्ञासम्पादनक्रियायुक्तस्त्र्याद्यभिधायिनी, स्त्र्यादिश्चाऽऽज्ञा- वा मंदकुमारिया वा जाणति अयं मे अम्मापियरो? गोयमा ! प्यमानस्तथा कुर्यान्नवेति संशयः, किमियं प्रज्ञापनी, किं वाऽन्येति? णो इणढे समढे णण्णत्थ सण्णिणो / अह भंते ! मंदकुमारए अत्र निर्वचनमाह- 'हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, वा मंदकुमारिया वा जाणति अयं मे अतिराउलो अयं मे भावार्थस्त्वयम्- आज्ञापनी हि नाम परलोकाबाधिनी सा प्रोच्यते या अइराउले त्ति ? गोयमा ! णो इणढे समढे णण्णत्थ सण्णिणो। स्वपरानुग्रहबुद्ध्या विवक्षितार्थसम्पादनसामोपेतविनीतस्त्र्यादि- अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणति अयं मे विनेयजनविषया, यथा अमुका ब्राह्मणी साध्वी शुभं नक्षत्रमद्येत्यमुकमङ्ग भट्टिदारए अयं मे भट्टिदारिय त्ति? गोयमा ! णो इणद्वे समढे श्रुतस्कन्धं च पठेत्यादि सा प्रज्ञापन्येव, दोषाभावात्, शेषा तु स्वपर- णण्णत्थ सणिणो। अह भंते ! उट्टे गोणे खरे घोडए अए पीडाजननान्मृषेत्यप्रज्ञापनीति। अह भंते!' इत्यादि। अथ भदन्त ! या एलए जाणति बुयमाणे अहमेसे बुयामि? गोयमा ! णो इणढे

Page Navigation
1 ... 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636