Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1526 - अभिधानराजेन्द्रः - भाग 5 भासा समढे, णऽण्णत्थ सणिणो। अह भंते ! उट्टे०जाव एलए जाणति आहारं आहारेमाणे अहमेसे आहारेमि ? गोयमा ! णो इणठे समद्वे०जाव णण्णत्थ सणिणो / अह भंते ! उट्टे गोणे खरे घोडए अए एलए जाणति अयं मे अम्मापियरो? गोयमा ! णो इणढे समढे०जावणऽण्णत्थ सण्णिणो / अह भंते / उट्टे जाव एलए जाणति अयं मे अतिराउले त्ति? गोयमा! णो इणढे समढे० जावणऽण्णत्थ सण्णिणो / अह भंते ! उट्टे०जाव एलए जाणति अयं मे भट्टिदारए भट्टिदारिया ? गोयमा ! णो इणढे समढे० जाव णऽण्णत्थ सण्णिणो। (सूत्रम्-१६३) 'अह भंते ! मंदकुमारए वा' इत्यादि / अथ भदन्त ! मन्दकुमारकःउत्तानशयो बालको, मन्दकुमारिका-उत्तानशया बालिका, भाषमाणाभाषायोग्यान पुद्गलानादाय भाषात्वेन परिणमय्य विसृजती एवं जानाति-यथाऽहमेतद् ब्रवीमि इति ? भगवानाह- गौतम ! नायमर्थःसमर्थः- युक्त्युपपन्नो, यद्यपि मनःपर्याप्त्या पर्याप्तस्तथापि तस्याद्यापि मनःकरणमपटु अपटुत्वाच्च मनः करणस्य क्षयोपशमोऽपि मन्दः श्रुतज्ञानाऽऽवरणस्य हि क्षयोपशमः प्रायो मनः करणपटिष्ठतामवलम्थ्योपजायते, तथा लोके दर्शनात्, ततो न जानाति मन्दकुमारोमन्दकुमारिका वा भाषमाणा यथाऽहमेतत् ब्रवीमीति। किं सर्वोऽपि न जानातीत्यत आह-'नऽणत्थ सण्णिणो' इति, अन्यत्रशब्दोऽत्र परिवर्जनार्थः, दृष्टश्वान्यत्रापि परिवर्जनार्थो यथा-'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराड्मुखाः।' इति, द्रोणभीष्मौ वर्जयित्वा इत्यर्थः / संज्ञी-अवधिज्ञानी जातिस्मरः सामान्यतो विशिष्टमनः पाटवोपेतो वा तस्मादन्यो न जानाति, संज्ञी तु यथोक्तस्वरूपो जानीते / एवमाहाराऽऽदिविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, नवरमतिराउले इति देशी-पदं, एतत् स्वामिकुलमित्यर्थः। भट्टिदारए' इति भस्विामी तस्य दारकःपुत्रो भर्तृदारकः / एवमुष्ट्राऽऽदिविषयाण्यपि पञ्च सूत्राणि भावयितव्यानिनवरमुष्ट्राऽऽदयोऽप्यतिबालावस्थाः परिग्राह्याः न जरठाः, जरढावस्थायां हि परिज्ञानस्य सम्भवात्। ___ सम्प्रत्येकवचनाऽऽदिभाषाविषयसंशयापनोदार्थं पृच्छति अह भंते ! मणुस्से महिसे आसे हत्थी सीहे वग्घे विगें दीविए अच्छे तरच्छे परस्सरे सियाले विराले सुणए कोलसुणए कोकतिए ससए चित्तए चिल्ललए,जे यावन्ने तहप्पगारा सव्वा सा एमवऊ? हंता गोयमा ! मणुस्से० जाव चिल्ललए, जे यावन्ने तहप्पगारा सव्वा सा एगवऊ ? अह भंते / मणुस्सा जाव चिल्ललगा, जे यावन्ने लहप्पगारा सव्वा सा बहुवऊ ? हंता गोयमा ! मणुस्सा० जाव चिल्ललगा सव्वा सा बहुवऊ / अह भंते ! मणुस्सी महिसी बलवा हस्थिणियासीही वग्धी विगीदीविया अच्छी तरच्छी परस्सरा रासभी सियाली विराली सुणिया कोलसुणिया कोवंतिया ससिया चित्तिया चिल्ललिया,जे यावन्ने तहप्पगारा सव्वा सा इत्थिवऊ? हंता गोयमा ! मणुस्सोजाव चिल्ललिगा,जे यावन्ने तहप्पगारा सव्वा सा इत्थिवऊ। अह भंते ! मणुस्से! ०जाव चिल्ललए जे यावन्ने तहप्पगारा सव्वा सा पुमवऊ? हंता गोयमा ! मणुस्से महिसे०जाव चिल्ललए, जे यावन्ने तहप्पगारा सव्वा सा पुमवऊ अह भंते ! कंसं कंसोयं परिमंडलं सेलं थूभं नालं थालं तारं रूवं अच्छिपध्वं कुंडं पउमं दुद्धं दहिं णवणीतं असणं सयणं भवणं विमाणं छत्तं चामरं भिंगारं अंगणं णिरंगणं आभरणं रयणं, जे यावन्ने तहप्पगारा सव्वं तं णपुंसगवऊ? हंता गोयमा ! कंसं०जाव रयणं जे यावन्ने तहप्पगारा तं सव्वं णपुंसगवऊ / अह भंते ! पुढवी इत्थिवऊ, आउ त्ति पुमवऊ, धण्णित्ति नपुंसगवउ, पन्नवणी णं एसा भासा ण एसा भासा मोसा? हंता गोयमा ! पुढवित्ति इत्थिवऊ। आउ त्ति पुमवऊ, धणित्ति नपुंसगवऊ, पण्णवणी णं एसा भासा ण एसा भासा मोसा। अह भंते ! पुढवीति इत्थिआणमणी, आउत्ति पुमआणमणी, धण्णेत्ति नपुंसगाणमणी, पण्णवणी णं एसा मासा ण एसा भासा मोसा? हंता गोयमा ! पुढवि त्ति इत्थिआणमणी, आउ त्ति पुमआणमणी, धण्णे त्ति नपुंसगाणमणी पण्णवणी णं एसा भासा ण एसा भासा मोसा? अह भंते ! पुढवीति इत्थिपण्णवणी, आउ त्ति पुमपण्णवणी, धण्णेत्तिणपुंसग-पण्णवणी, आराहणी णं एसा भासा, ण एसा भासा मोसा? हंता गोयमा ! पुढवीति इत्थिपण्णवणी, आउ त्ति पुमपण्णवणी, धण्णेति नपुंसगपण्णवणी, आराहणी णं एसा भासा, न एसा भासा मोसा / इच्चेवं भंते ! इत्थिदयणं वा पुमवयणं वा नपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा ? हंता गोयमा ! इत्थिवयणं वा पुमवयणं वा णपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा ण एसा भासा मोसा।। पसूत्रम्-१६४ब अथ भदन्त ! मनुष्यो महिषोऽश्वो हस्ती सिंहो व्याघ्रो वृक एते प्रतीताः। द्वीपीचित्रकविशेषः, ऋक्षः अच्छभल्लः,तरक्षोव्याघ्रजातिविशेषः, परस्सरोगण्डः, शृगालो-गोमायुः, विडालोमार्जारः,शुनकोमृगदंशः, कोलशुनकोमृगयाकुशलःश्वा, शशकः- प्रतीतः,कोकंतिया लुकडी, चित्रकः-प्रतीतः, चिल्ललकः आरण्यः पशुविशेषः। 'जे यावन्नेतहप्यगारा' इति।येऽपि चान्ये तथा प्रकारा एकवचनान्ता इत्यर्थः, सर्वा सा एकवाक्- एकत्वप्रतिपा

Page Navigation
1 ... 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636