________________ भासा 1552 - अभिधानराजेन्द्रः - भाग 5 भासा एतद्विपर्ययेण च भाषितव्यमाहसे भिक्खू वा भिक्खुणी वा पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वदेज्जा-अमुगे ति वा आउसो त्ति वा आउसंतारो त्ति वा सावको त्ति वा उपासगे त्ति वा धम्मिए त्ति वा धम्मपिए त्ति वा एयप्पगारं भासं असावज्जं० जाव अभिकंख / भासेज्जा // से भिक्खू वा भिक्खुणी वा इत्थिं आमंतेमाणे आमंतिते य अप्पडिसुणेमाणे णो एवं वदेज्जा- होलीति वा गोलीति वा इत्थीगमेण तव्वं / / से भिक्खू वा भिक्खुणी वा इतिथं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे एवं वदेज्जाआउसो त्ति वा भइणीति वा भोईति वा भगवतीति वा साविगेति वा उवासिए त्ति वा धम्मिए त्ति वा धम्मप्पिएत्ति वा, एतप्पगारं भासं असावजं० जाव अभिकंख भासेजा।। (सूत्रम्-१३४) स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वा शृण्वन्तमेवं बूयात् / तद्यथाअमुक इति वा, आयुष्मन्निति वा, आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां भाषां भाषेतेति / एवं रित्रयमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति // 134 // पुनरप्यभाषणीयामाहसे मिक्खू वा भिक्खुणी वा णो एवं वदेज्जा-- णभोदेवेति वा गञ्जदेवेति वा विज्जुदेवेति वा पवुट्टदेवेति वा निबुट्ठदेवेति वा पडउवावासं मावा पडउ णिप्फजउवा सस्सं मा वा णिप्फजउ विभाउ वा रयणीमा वा विभाउ उदेउ वा सूरिएमा वा उदेउ सो वा राया जयउ वा मा जयउ वा, णो एतप्पगारं भासं भासेज्जा / पण्णवं से भिक्खू वा भिक्खुणी वा अंतलिक्खेति वा गुज्झाणुचरिए त्ति वा संमुच्छिए वा णिवइए वा पओ वदेज्जावुठ्ठवलाहगेति वा,एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं / / (सूत्रम्--१३५) स भिक्षुरेवभूतामसंयत भाषा न वदेत् / तद्यथा- नभोदेव इति वा, गर्जति देव इति वा तथा विद्युद्देवः प्रवृष्टो देवः, निवृष्टो देवः, एवं पततु वर्षा मा वा निष्पद्यता शस्य मेति वा, विभातु रजनी मेति वा,उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति एवंप्रकारां देवादिकां भाषां न भाषेत्। कारणजाते तु प्रज्ञावान् संयतभाषया अन्तरिक्षमित्यादिकाया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति। आचा०२ श्रु०१चू०४ अ०१उ० से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाइं पासेज्जा तहा वि ताई नो एवं वदेज्जा / तं जहा- गंडी गंडीति वा, कुट्ठी कुट्ठीति वा०जाव महुमेहुणि त्ति वा हत्थच्छिण्णं हत्थच्छिण्णेति वा, एवं पादछिण्णेत्ति वा णकछिण्णेत्ति वा कण्णछिण्णेति वा उद्दछिण्णेत्ति वा,जे यावण्णे तहप्पगारा एयप्पगाराहिं भासाहिं बुझ्या 2 कुप्पंति माणवा ते यावितहप्पगाराहिं भासाहिं अभिकंख णो भासेजा। स भिक्षुर्यद्यपि (एगइयाई ति)कानिचित् रूपाणि गण्डीपदकुष्ठ्यादीनि पश्येत्तथाऽप्येतानि स्वनामग्राह तद्विशेषणविशिष्टानि नोच्चारयेदिति। तथेत्युदाहरणोपप्रदर्शनार्थः, गण्डी गण्डमस्यास्तीति गण्डी, यदि वोच्छूनगुलफपादः स गण्डीत्येवं न व्याहर्तव्यः, तथा कुष्ठयपिन कुष्ठी ति व्याहतप्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो, यावन् मधुमेहीति मधुवर्णमूत्रानवरतप्रश्रावीति / अत्र च धूनाध्ययने व्याधिविशेषाः प्रतिपादिताः, तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिकाकर्णाष्ठाऽऽदयस्तथाऽन्ये च तथाप्रकाराः काणकुण्टाऽऽदयस्तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाडक्ष्य नो भाषेतेति / यथा च भाषेत तथाऽऽहसे भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाइं पासेज्जा तहावि ताई एवं वदेज्जा / तं जहा- ओयंसी ओयंसीति वा तेयंसी तेयसीति वा जसंसीजसंसीति वा वच्चंसी वच्चंसीइवा अभिरूयंसि अभिरूयंसि अभिरूयंसीइ वा पडिरूवंसी पडिरूवंसीति वा पासादियं पासादिएइवा दरिसणिजं दरिसणीएति वा, जे यावण्णे तहप्पगारा तहप्पगाराहिं भासाहिं वुझ्या वुझ्या णो कुप्पंति माणवा ते यावितहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख भासेजा। स भिक्षुर्यद्यपि गण्डीपदाऽऽदिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्यसति कारणे वदेदिति, केशववत् कृष्णश्वशुक्लदन्तगुणोद्धाटनवत् गुणग्राही भवेदित्यर्थः / से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाई पासिज्जा। तं जहा- वप्पाणि वाजाव गिहाणि वा, तहा वि ताई नो एवं वइजा / तं जहा- सुक्कडेइ वा सुठुकडेइ वा साहुकडेइ वा कल्लाणेइ वा करणिज्जेइ वा, एयप्पगारं भासं सावज्जंजाव नो भासिजा / / से भिक्खू वा भिक्खुणी वा जहा वेगइयाई रूवाई पासिज्जा। तं जहा-वप्याणिवा०जाव गिहाणिवा तहा विताइएवं वइजा / तं जहा-आरंभकडे वा सावज्जकडेइ वा पयत्तकडेइ वा पासाइयं पासाइए वादरिसणीयंदरिसणीयं तिवाअभिरूवं अभिरूवं ति वा पडिरूवं पडिरूवं ति वा एयप्पगारं भासं असावज्जंजाव भासज्जिा।। (सूत्रम्-१३६) से भिक्खू वा भिक्खुणी वा असणंवा पाणं वा खाइमं वा साइमं वा उवक्खडियं पेहाए तहावि तं णो एवं वदेजा। तंजहा सुक्कडेतिवासुठुकडेतिवासाहुकडेति वा कल्लाणेति वा करणिज्जेति वा एयप्पगारं भासं सावजं०जाव णो भासेज्जा / /