________________ भासा 1553 - अभिधानराजेन्द्रः - भाग 5 भासा से भिक्खू वा भिक्खुणी वा असणं वा पाणं वा 02 जाव उवक्खडियं पेहाए एवं वदेजा। तं जहा-आरंभकडेति वा सावज कडे ति वा पयत्तक डे ति वा भद्दयं भद्दएति वा ऊ सढं 2 रसियं 2 मणुण्णं 2 एयप्पगारं भासं असावजंजाव भासेज्जा / / (सूत्रम् 137) स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत् / तद्यथा-- वप्राः प्राकारा यावद् गृहाणि, तथाऽप्येतानि नैवं वदेत्। तद्यथा-सुकृतमेतत्सुष्टु कृतमेतत्साधु शोभनं कल्याणम् एतत्, कर्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनान्नो भाषेतेति / पुनर्भाष यामाह- स भिक्षुर्वप्राऽऽदिकं दृष्ट्वाऽपि तदुद्देशेन न किञ्चिद ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात, तद्यथा-महारम्भकृतमेतत्सावयकृतमेत्तथा प्रयत्नकृतमेतत्, एवं प्रसादनीयदर्शनाऽऽदिका भाषामसावद्या भाषेतेति। एवमशनाऽऽदिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवर {रूसद ति) उच्छ्रितं वर्णगन्धाऽऽद्युपेतमिति। पुनरभाषणीयामाहसे भिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं वा मिगं वा पसुं वा पक्खिं वा सरीसिवं वा जलयरं वा से तं परिवूढकायं पेहाए णो एवं वदेजा-थुल्लेति वा, पमेतिलेति वा, वट्टेति वा वज्झेति वा, पादिमेति वा, एयप्पगारंभासं सावज्जंजावणो भासिज्जा। स भिक्षुर्गवादिकं परिवृद्धकार्य पुष्टकाय प्रेक्ष्य नैतद्वदेत् / तद्यथास्थूलोऽयं प्रमेदुरोऽयं, तथा वृत्तस्तथा वध्यो वहनयोग्यों वा, एवं पचनयोग्यः देवताऽऽदेः पातनयोग्यो वेत्येवमादिकामन्यामप्येवंप्रकारां सावद्या भाषा नो भाषेतेति। (21) भाषणविधिमाह-- से भिक्खू वा मिक्खुणी वा मणुस्सं वा०जाव जलयरं वा सेत्तं परिवूढकायं पेहाए एवं वदेज्जा-परिवूढकाए त्ति वा उवचितकाए त्ति वा थिरसंघयणे त्ति वा चियमंससोणिए त्ति वा बहुपडिपुण्णंइंदिए त्ति वा, एयप्पगारं भासं असावजंजाव भासेज्जा। स भिक्षुर्गवादिकं परिवृद्धकार्य प्रेक्ष्यैवं वदेत् / तद्यथा- परिवृद्धकायोऽयमित्यादि सुगममिति। से भिक्खू वा भिक्खुणी वा विरूवरूवाओ गाओ पेहाए णो एवं वदेज्जा / तं जहा-गाओ दोज्झाओ त्ति वा दम्मे त्ति वा गोरह त्ति वा वाहिम त्ति वा रहजोग्ग त्ति वा एयप्पगारं भासं सावज्जंजाव णो भासेज्जा। स भिक्षुर्विरूपरूपा नानाप्रकारा गाः समीक्ष्य नैतद्वदेत् / तद्यथादाहनयोग्या एता गावः, दोहनकालो वा वर्तते, तथा दम्यो दमनयोग्योऽयं गोरहकः कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवं-प्रकारां सावद्या भाषां नो भाषेतेति। (22) सति कारणे भाषणविधिमाह से मिक्खू वा भिक्खुणी वा विरूवरूवाओ गाओ पेहाए एवं वदेजा / तं जहा-जुवंगवे त्ति वा धेणु त्ति वा रसव त्ति वा हस्सेति वा महल्लएति वा महव्वए त्ति वा संवहणे त्ति वा, एयप्पगारं भासं असावजं० जाव अभिकंख भासेजा। स भिक्षुर्मानाप्रकारागाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्। तद्यथा- 'जुवंगवे त्ति।' युवाऽयं गौः धेनुरिति वा रसवतीति वा। ह्रस्वः, महान्, महाव्ययो वा, एवं संवहन इति, एवंप्रकारामसावद्यां भाषा भाषेतेति। किञ्चसे भिक्खू वा भिक्खुणी वा तहेव गंतुमज्जाणाई पव्वयाई वणाणि वा रुक्खा महल्ले पेहाए णो एवं वदेजा / तं जहापासायजोग्गा ति वा तोरणजोग्गा ति वा गिहजोग्गा ति वा फलिहजोग्गा ति वा अग्गलाजोग्गाइ वा णावाजोग्गाइ वा उदगजोग्गाइ वा दोणजोग्गाइ वा पीढचंगवेरणंगलकुलियजंतलट्ठीणाभिगंडीआसणजोग्गाइ वा सयणजाणउवस्सयजोग्गाइ वा, एयप्पगारं भासं णो भासेज्जा। स भिक्षुरुद्यानाऽऽदिक गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत् / तद्यथाप्रासादाऽऽदियोग्या अमी वृक्षा इति / एवमादिकां सावधां भाषां नो भाषेतेति। यत्तु वदेत्तदाहसे भिक्खू वा भिक्खुणी वा तहेव गंतुमुज्जाणाई वा पव्वयाणि वा वणाणि वा रुक्खा महल्ला पेहाए एवं वदेज्जा / तं जहाजातिमंताति वा दीहवट्टाति वा महालयाति वा पयायलासाति वा विडिमसालाइ वा पासाईयाइ वा० जाव पडिरूवाति वा, एयप्पगारं भासं असावज्जंजाव अभिकंख भासेज्जा।। स भिक्षुस्तथैवोद्यानाऽऽदिकंगत्वैवं वदेत्। तद्यथा-जातिमन्तः सुजातय इत्येवमादिका भाषामसावद्यां संयत एव भाषेतेति। किञ्चसे भिक्खू वा भिक्खुणी वा बहुसंभूता वणफला पेहाए तहावि तेणो एवं वदेजा। तं जहा-पक्काति वा पायखजाति वा वेलोचिताति वा टालाति वा वेहियाति वा, एयप्पगारं भासं सावज्जं० जाव णो भासेज्जा। स भिक्षुः बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत् / तद्यथा एतानि फलानि पक्कानि पाक प्राप्तानि तथा पाक खाद्यानि बद्धास्थीनि गप्रिक्षेपको द्रवपलालाऽऽदिना विपच्य भक्षणयोग्यानीति, तथा वेलोचितानि पाकातिशयतो ग्रहणकालोचितानि, अतः परं काल न विषहन्तीत्यर्थः / टालान्यनवबद्धास्थीनि कोमलास्थीनीति / यदुक्तं भवति-तथा द्वैधिकानीति पेशीसंपादनेन द्वैधीभावकरण-योग्यानि वेति, एवमादिकां भाषां फलगतां सावद्या नो भाषेत्। यदभिधानीय तदाहसे भिक्खू वा भिक्खु णी वा बहुसं भूया वणफ ला अंबापेहाए एवं वइज्जा / तं जहा-असंथडाइ वा बहुनिवट्टिम