Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1545 - अभिधानराजेन्द्रः - भाग 5 भासा च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः // 6 // तथा- 'अईयम्मि त्ति' सूत्रम्, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवा, तदेवमेतदिति निर्दिशेत्। अन्ये पठन्ति- 'स्तोकस्तोकमिति,' तत्र परिमितया वाचा निर्दिशेदिति सूत्रार्थः // 10 // दश०७अ०२ उ०। (परुषवचनविषयकम्-'तहेव फरुसा भासा' (11) इत्यादिसूत्रम्- ‘फरुसवयण' शब्देऽस्मिन्नेव भागे 1143 पृष्ठे गतम्) (16) अवाच्याभाषामाहतहेव काणं काण त्ति, पंडगं पंडग त्ति वा। वाहिवाविरोगि त्ति, तेणं चोर त्ति नो वए॥१२॥ एएणऽन्नेण अटेणं, परो जेणुवहम्मइ। आयारभावदोसन्न, न तं भासिज्ज पन्नवं / / 13 / / तहेव होले गोलि त्ति, साणे वा वसुलि त्ति अ। दमए दुहए वावि, नेवं भासिज्ज पन्नवं // 14|| अजिए पजिए वावि, अम्मो माउसिअत्ति अ। पिउस्सिए भायणिज त्ति, धूए णत्तुणिअत्ति ||15|| हले हलि त्ति अनि, ति, भट्टे सामिणि गोमिणि। होले गोले वसुलि त्ति, इत्थिनेवमालवे // 16 // नामधिजेण णं बूआ, इत्थीगुत्तेण वा पुणो। जहारिहमभिगिज्झ, आलविज लविज्ज वा / / 17 / / अज्जए पज्जए वावि, वप्पो चुल्लपिउत्ति अ। माउलो भाइणिज्ज त्ति, पुत्ते णत्तुणिअत्ति अ॥१८॥ हे भो हलि त्ति अन्नि त्ति, भट्टे सामिअ गोमिअ। होल गोल वसुलि त्ति, पुरिसं नेवमालवे ||16|| नामधि ण णं बूआ, पुरिसगुत्तेण वा पुणो। जहारिहमभिगिज्झ, आलविज्जलविज्ज वा / / 20 / / 'तहेव त्ति' सूत्रं, तथैवेति पूर्ववत्, ‘काणं ति' भिन्नाक्षं काण इति, तथा 'पण्डकं नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत, अप्रीतिलजानाशस्थिररोगबुद्धिविराधनाऽऽदिदोषप्रसङ्गादितिगाथासर्थः // 12 // 'एएण त्ति' सूत्रम्, एतेनान्येन वाऽर्थेनोक्तेन सता परोयेनोपहन्यते, येन केनचित्प्रकारेण। आचारभावदोषज्ञो यतिर्न तं भाषते प्रज्ञावांस्तर्थमिति सूत्रार्थः / / 13 / / 'तहेव त्ति' सूत्रं, तथैवेति पूर्ववत्, होलो गोल इति श्वा या वसुल इति वा द्रमको वा दुर्भगश्चापि नैव भाषेत प्रज्ञावान् / इह होलाऽऽदिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्याऽऽदिवाचका अतस्तत्प्रतिषेध इति सूत्रार्थः॥१४॥ एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधिकृत्याऽऽह- 'अज्जिए त्ति' सूत्रम्, आर्जिके प्रार्जिके वाऽपि अम्ब, मातृष्वसः इति च, पितृष्वसः, भागिने यीति, दुहितः, नष्त्रीति च / एतान्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माताऽऽर्यिका, तस्या अपियाऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः / / 15 / / किं च-'हले हले त्ति' सूत्रम्, हले हले इत्येवमन्ने इत्येवं तथा भट्ट, स्वामिनि, गोमिनि / तथा होले, गोले, वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्साऽऽदिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलाऽऽदिशब्दैरालंपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगतित्प्रद्वेषप्रवचनलाघवाऽऽदय इति सूत्रार्थः 16 / यदि नैवमालपेत्, कथं तालपेदित्याह-'नामधिजेणं ति’ सूत्रं, 'नामधेयेनेति' नाम्नैव एनां ब्रूयात्स्वियं कचित्कारणे यथा देवदत्ते ! इत्येवमादि।नामास्मरणाऽऽदौ गोत्रेण वा पुनर्ब्रयात् स्त्रियं यथा काश्यपगोत्रे ! इत्येवमादि, 'यथार्ह' यथायथं वयोदेशैश्वर्याऽऽद्यपेक्षया 'अभिगृह्य' गुणदोषानालोच्य 'आलपेल्लपेद्वा' ईषत्सकृद्धा लपनमालपनमतोऽन्यथा लपनं,तत्र वयोवृद्धा मध्यदेशे ईश्वराधर्मप्रियाऽन्यत्रोच्यते धर्मशीले इत्यदिना, अन्यथा च यथा न लोकोपघात इति सूत्रार्थः / / 17 / / उक्तः स्त्रियमधिकृत्याऽऽलपनप्रतिषेधो विधिश्च। साम्प्रतं पुरुषमाश्रित्याऽऽह- 'अज्जए त्ति' सूत्रम् / "आर्यकः प्रार्यकञ्चापि, वप्पश्चुल्लपितेति च। तथा मातुल भागिनेयेति पुत्र नप्त इतिच, इह भावार्थः स्त्रियामिव द्रष्टव्यः,नवरं चुल्लवप्पः पितृव्योऽभिधीयत इति सूत्रार्थः // 18 // किं च 'हे भो त्ति' सूत्रं, हे भो हले ति। 'अन्ने त्ति' भर्तः ! स्वामिन् गोमिन् होल गोल वसुल इति पुरुषं नैवमालपेदिति। अत्रापि भावार्थः पूर्ववदेवेति सूत्रार्थः / / 16 / यदि नैवमालपेत्, कथं तालपेदित्याह- 'नामधिज्जेण ति' सूत्र, व्याख्या पूर्ववदेव,नवरं पुरुषाभिलापेन योजना कार्येति॥२०॥ पंचिंदिआण पाणाणं, एस इत्थी अयं पुमं। जावणं न विजाणिज्जा, ताव जाइ त्ति आलवे // 21 // तहेव माणुसं पसुं, पक्खि वावि सरीसवं। थूले पमेइले वज्झे, पायमि त्ति अनो वए।।२२।। परिवूढ त्तिणं बूआ, बूआ उवचिअत्ति अ। संजाए पीणिए वावि, महकाय त्ति आलवे // 23|| तहेव गाओ दुज्झाओ, दम्मा गोरहग त्ति अ। वाहिमा रहजोगि त्ति, नेवं भासिज्ज पन्नवं // 24 // जुवं गवि त्तिणं बूआ, धेणुं रसदय त्ति अ। रहस्से महलए वावि, वए संवहाणि त्ति अ॥२५॥ 'उक्तः पुरुषमप्याश्रित्याऽऽलपनप्रतिषेधो विधिश्च / अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह- 'पंचिंदिआण त्ति' सूत्रं, 'पञ्चेन्द्रियाणां' गवादीनां प्राणिनां 'क्वचिद्' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नाऽऽदौ प्रयोजने उत्पन्ने सति जातिमिति जातिमाश्रित्याऽऽलपेत्, अस्मानोरूपजातात्कियदूरणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसंभवान्मृषावादाऽऽपत्तिः, गोपालाऽऽदीनामपि विपरिणाम इत्येवमादयो दोषाः, आक्षेपपरिहारौतुवृद्धविवरणादवसेयौ। तच्चेदम्-"जइलिंगवचए

Page Navigation
1 ... 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636