Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1530 - अमिधानराजेन्द्रः - भाग 5 भासा दिका वाणी, अयमत्र प्रश्रहेतुरभिप्रायः-इह वस्तु धर्माधर्मिसमु- स्त्रीवाक्- स्त्रीलिङ्ग विशिष्टार्थप्रतिपादिका वाक् भवति? काक्वा पाठात् दायाऽऽत्मक धाश्च प्रतिवस्त्वनन्ताः, मनुष्य इत्याधुक्तौ च सकलं प्रश्नार्थत्वावगतिः / भगवानाह- 'हंता ! गोयमा !' इत्यादि, अक्षरार्थ वस्तुधर्मधर्मिसमुदायाऽऽत्मक परिपूर्ण प्रतीतये, तथा व्यवहारदर्शनात्, सुगमः, भावार्थस्त्वयम्- यद्यपि नाम शबलरूपं वस्तु तथाऽप्येष शाब्दो एकस्मिंश्वार्थे एकवचनं, बहुषु बहुवचनम्। अत्र बहवो धर्मा अभिधेयाः, न्यायः-येन धर्मेण विशिष्टः प्रतिपादयितुमिष्यते स तं प्रधानीकृत्य तेन ततः कथमेकवचनम्? अथ च दृश्यते लोके एकवचनेनापि व्यवहार इति विशिष्ट न्यग्भूतशेषधर्माणं धर्मिणं प्रतिपादयति, यथा पुरुषत्वे शास्त्रज्ञत्वे पृच्छति-सर्वा सा एकत्वप्रतिपादिका वाग् भवति? काक्वा चेदं पठ्यते दातृत्वे भोक्तृत्वे जनकत्वेऽध्यापयितृत्वे च युगपद् व्यवस्थितेऽपि पुत्रः ततः प्रश्नार्थत्वावगतिः। भगवानाह- 'हंता गोयमा!' इत्यादि, अक्षरार्थः समागच्छन्तमवलोक्य पिता आगच्छतीति ब्रूते, शिष्यस्तु उपाध्याय सुगमः, भावार्थस्त्वयम्- शब्दप्रवृत्तिरिह विवक्षाऽधीना, विवक्षा च इति, एवमिहापि यद्यपि मानुषीप्रभृतिकं सर्व त्रिलिङ्गाऽऽत्मकं तथापि तत्तत्प्रयोजनवशात् वक्तुःक्वचित् कदाचित् कथञ्चित् भवतीत्यनियता। योनिर्मूदुत्वमस्थैर्याऽऽदिलक्षणं स्त्रीत्वमत्र प्रतिपादयितुमिष्टमिति ततःतथाहि स एवैकः पुरुषो यदाऽयं मेजनक इति पुत्रेण विवक्ष्यते तदाजनक प्रधानीकृत्य तेन विशिष्ट न्याभूतशेषधर्माण धर्मिणं प्रतिपादयतीति इत्यभिधीयते, स एव यदा तेनैव मामध्यापयतीति विक्ष्यते तदा तूपाध्याय भवति सर्वा सा स्त्रीवाक्, एवं पुंवाग्नपुंसकवाचावपि भावनीये। अह इति, तत्र यदा उपसर्जनीभूतधर्माधर्मी प्राधान्येन विवक्ष्यते तदा धर्मिण भंते ! पुढवी' इत्यादि, सुगम,नवरं 'आउ' इति पुंलिङ्गता प्राकृतलक्षणएकत्वात् एकवचनं, धर्माश्च धर्मिण्यन्तर्गता इति परिपूर्णवस्तुप्रतीतिर्यथा वशात्, संस्कृते तु रखीत्वमेव / 'अह भंते ! पुढवीति इत्थीआणवणी' त्वमिति, यदा तूपसर्जनीभूतधर्मिणो धर्माः पाण्डित्यपरोपकारित्वमहा- इत्यादि, अथ भदन्त! पृथिवीं कुरु पृथवीमानयेत्येवं स्त्रियां-स्त्रीलिङ्गे दानदातृत्वाऽऽदयः प्राधान्येन विवक्ष्यन्ते तदा धर्माणां बहुत्वादेक पृथिव्या आज्ञापनी, एवमाऊ इति पुमाज्ञापनी, धान्यमिति नपुंसकास्मिन्नपि बहुवचनं यथा यूयमिति, ततइहापि मनुष्य इत्यादायुपसर्जनी- ज्ञापनी, प्रज्ञापन्येषा भाषा, नैषा भाषा मृषेति? भगवानाह- 'हंता कृतधर्माधी प्राधान्येन विवक्षित इति भवति, सर्वाऽप्येवंजातीया गोयमा !' इत्यादि, सुगमम् / अह भंते' इत्यादि, अथ भदन्त? पृथिवी एकत्वप्रतिपादिका वाक्। 'अह भंते ! मणुस्सा' इत्यादि, अक्षरगमनिका इति स्त्रीप्रज्ञापनीस्त्रीत्वस्वरूपस्य प्ररूपणी, एवं आऊ इति पुंप्रज्ञापनी, प्राग्वत्, अत्रापीदं संशयकारणं-मनुष्याऽऽदयः शब्दा जातिवाचकाः, धान्यमिति नपुंसकप्रज्ञापनी, आराधनीमुक्तिमार्गाप्रतिपन्थिनी एषा जातिश्च सामान्य, सामान्य चैकम् ‘एक नित्यं निरक्यवमक्रिय सर्वग च भाषा, नैषा भाषा मृषेति? किमुक्तं भवति? नैवं वदतो मिथ्या सामान्यम् ' इतिवचनात्, ततः कथमत्र बहुवचनम्? अथ च दृश्यते भाषित्वप्रसङ्गः / भगवानाह- आराधनी एषा भाषा, नैषा भाषा मृषेति, बहुवचनेनाऽपि व्यवहार इति पृच्छति- सर्वा सा बहुत्वप्रतिपादिका वाक् शाब्दव्यवहारापेक्षया यथावस्थितवस्तुतत्त्वप्ररूपणात्, इह कियत् भयति? काका पाठात् प्रश्रा-र्थत्वावगतिः। अत्र भगवानाह- 'हता प्रतिपदं प्रष्टुं शक्यते, ततोऽतिदेशेन पृच्छति- 'इच्चेवं भंते!' इत्यादि, गोयमा !' इत्यादि। अक्षरार्थः सुगमः, भावार्थस्त्वयम्- यद्यपि नामैते इतिः- उपदर्शन, एवंशब्दः प्रकारे, उपदर्शितेन प्रकारेणान्यदपि स्त्रीवचनं जातिवाचकाः शब्दाः तथाऽपि जातिरभिधीयते समानपरिणामः, पुंवचनं नपुंसकवचनं वा वदति साधुस्तदा तस्मिन्नेव वदति या भाषा सा समानपरिणामश्वासमानपरिणामाविनाभावी, अन्यथैकत्वाऽऽपत्तितः प्रज्ञापनी भाषा, नैषा भाषा मृषेति? भगवानाह- प्रज्ञापनी एषा भाषा, समानत्वयोगात्, ततो यदा समानपरिणामोऽसमानपरिणामसंलुलितः शाब्दव्यवहारानुसरणतो दोषाभावात्, अन्यथा स्थिते हि वस्तुन्यन्यथा प्राधान्येन विवक्ष्यते तदाऽसमानपरिणामस्य प्रतिव्यक्ति भिन्नत्वात् भाषणं दोषः, यदा तु यद्वस्तुयथावस्थित तत्तथा भाषते, तदा को दोष तदभिधाने बहुवचनं, यथा घटा इति, यदातु स एव एकः समानपरिणामः इति? तदेवं भाषाप्रतिपादनविषयाये केचन सन्देहास्ते सर्वेऽप्यपनीताः। प्राधान्येन विवक्ष्यते इतरस्त्वसमानपरिणाम उपसर्जनीभूतस्तदा (6) सम्प्रति सामान्यतो भाषायाः कारणाऽदि पिपृच्छिषुराहसर्वत्राऽपि समानपरिणामस्य एकत्वात् तदभिधाने एकवचन, यद्वा भासा णं भंते ! किमादीया किंपवहा किंसंठिया किं पज्जवसर्वोऽपि घटः पृथबुध्नो, दराऽऽद्याकार इति, अत्राऽपि मनुष्या इत्यादी सिया? गोयमा? भासाणं जीवादीया सरीरप्पभवा वजसंठिया समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्षित इति, लोगंतपवज्जसिया पण्णत्ता तं जहावस्यानेकत्वभावात बहुवचनम्। अह भंते ! मणुस्सी' इत्यादि। अत्रेदं संशयकारणं-इह सर्व वस्तु त्रिलिङ्ग, तथाहि-मृद्रूपोऽयमिति पुंलिङ्गता "भासा कओ य पभवति, कतिहिं व समरहिं भासती भासं। मृत्परिणतिरियं घटाऽऽकारापरिणतिरियमिति स्त्रीलिङ्गता, इदं वस्त्विति भासा कतिप्पगारा, कति वा भासा अणुमया उ॥१।। नपुंसकलिङ्गता, तत्रवंशवलरूपे वस्तुनि व्यवस्थिते कथमेकलिङ्गमात्रा सरीरप्पभवा भासा, दोहि य समएहिँ भासती भासं। भिधायी शब्दस्तदभिधायी भवति, न खलु नरसिंहे सिंहशब्दो नरशब्दो भासा चउप्पगारा, दोण्णि य भासा अणुमता उश" वा केवलस्तदभिधायी भवति, अथ च दृश्यतेतदाभिधायितयाऽपि लोके कतिविहा णं भंते ! भासा पण्णत्ता? गोयमा ! दुविहा व्यवहारस्ततः पृच्छति 'सव्वा सा इस्थिवउ' इति। सर्वा सा एवं प्रकारा | भासा पण्णत्ता / तं जहा- पज्जत्तिया य, अपज्जत्ति

Page Navigation
1 ... 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636