Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1534 - अभिधानराजेन्द्रः - भाग 5 भासा तथापुटिव भंते ! भासा भासिज्जमाणी भासा, भासासमयवीइक्कता | भासा? गोयमा! णो पुव्वि भासा भासिज्जमाणी भासा, णो भासासगयवीइकता भासा। (पुब्विमित्यादि) अत्रोत्तरम् - नो पूर्व भाषणाद्वाषा भवति, मृत्पिण्डावस्थायां घट इव, भाष्यमाणा निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैव भाषासमयव्यति-क्रान्ता-भाषासमयेनिसृज्यमानावस्थातो यावद्भाषापरिणाम-समयस्तं व्यतिक्रान्ता या सा तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपात्रावस्थ इत्यर्थः। पुद्वि भंते ! भासा भिज्जइ, मासिज्जमाणी भासा भिज्जति, भासासमयवीइकता भासा भिज्जइ? गोयमा !णो पुटिव भासा मिजइ, भासिज्जमाणी भासा मिजइ णो भासासमयवीइक्कता भासा मिजइ। (पुवि भंते ! इत्यादि) अत्रोत्तरम् - नो नैव पूर्व निसर्गसमयानाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते। अयमत्रा-भिप्रायःइह कश्चिन्मन्दप्रयत्नो वक्ता भवति, स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्ख्ययाऽऽत्मकत्वात्परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि च सङ्ख्येयानियोजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित् तु महा-प्रयत्नो भवति, स खल्वादानविसर्गप्रयत्नाभ्यां भित्त्वैव निसृजति,तानिच सूक्ष्मत्वाद्वहुत्वाच्च अनन्तगुणवृद्ध्या वर्द्धमानानिषट्सु दिक्षुलोकान्तमाप्नुवन्ति; अत्र च यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसे या इति / (नो भासासमयबीइकते त्ति) परित्यक्तभाषापरिणामेत्यर्थः, उत्कृष्टप्रयत्नस्य तदानी निवृत्तत्वादिति भावः / भ० 13 श०७ उ०। (10) आह-ननु "पुढे सुणेइ सद्द'' इत्युक्तं भवद्भिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उतान्यान्येव तद्वासितान्याहोस्विन्मिश्राणि? इति / अत्रोच्यते-केवलानि तावन्न शृणोति, वासकरस्वभावत्वाच्छब्दद्रव्याणांतद्योग्यद्रव्याऽऽकुलत्वाच्च लोकस्य, मिश्राणि तु श्रूयेरन् वासितानि वाऽन्यानि। यत आहभासासमसेढीओ, सदं जं सुणइ मीसिअंसुणइ। वीसेढी पुण सद, सुणेइ नियमा पराधाए / / 351 / / भाष्यत इति भाषा, वक्त्रा शब्दत्रयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणयः आकाशप्रदेश, पक्तयो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणिषु इतो गतः स्थित इत्यनन्तरं, भाषासमश्रेणितः। इदमुक्तं भवति- भाषकस्य, अन्यस्य वा भेदिः समश्रेणिव्यवस्थितः श्रोता यंशब्द, पुरुषश्च भेर्यादिसंबन्धिन ध्वनि शृणोति, तं मिश्रकशृणोतीत्यवगन्तव्यं,भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्र शब्दद्रव्यराशिं शृणोति, नतुवारसकमेव, वास्यमेव वा केवलमित्यर्थः। (वीसेढी पुणेत्यादि) "मञ्चा | क्रोशन्ति'' इति न्यायाद्विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, सविश्रेणिः पुनः श्रोता शब्दं नियमान्नियमेन पराघाते वासनायां सत्यां शृणोति / इदमुक्तं भवति-यानि भाषकोत्सृष्टानि, मेर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, न तु भाषकाऽऽद्युत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनासंभवात्। न च कुड्याऽऽदिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्वादिबादरद्रव्याणामेव तत्संभवात्, एषां च सूक्ष्मत्वात्। न च वक्तव्य-द्वितीयाऽऽदिसमयेषु तेषां स्व-यमपि विदिक्षु गमनसंभवात्तत्रस्थस्यापि मिश्रशब्दश्रवणसंभव इति; निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनानवस्थानात् "भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषा अभाव" इति वचनात्। यदिप-"चउहिँ समएहि लोगो भासाएँ निरंतरं तु होइ फुडो।" इति वक्ष्यति, तत्रापि द्वितीयाऽऽदिसमयेषु भाषाद्रव्यैर्वासितत्वात्तेषां भाषात्वं दृष्टव्यम् / अत्राऽऽह- ननु यदि वक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छन्ति, समयानन्तरं च नावतिष्ठन्ते, तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग्विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं प्राप्नोति, अविशेषणैव सर्वोऽपि शब्द शृण्वन्नुपलभ्यते। नैष दोषः, समयाऽऽदिकाल भेदस्याऽतिसूक्ष्मत्वेनालक्षणादिते / भवत्येवं, तथाऽपि ''भाष्यमाणैव भाषा" इति वचनाद् निसर्गसमयवर्तिन्येवभाषा, ततो विश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोतीत्यायातम्। नैतदेवं, भाषाद्रव्यैर्वासितानामपि द्रव्याणां तद्विशेषत्वाद्भाषात्वं न विरुध्यते। अत एव- "वीसेढी पुण सई' इत्यत्र पुनरपि यच्छब्दग्रहणं तत्पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थं कृतमिति तावद्वयमवगच्छामः, तत्त्वं तु बहुश्रुताऽऽदयो विदन्तीति। घ्राणाऽऽदीन्यपीन्द्रियाणि गन्धाऽसदिद्गव्याणि मिश्राण्याददते, तेषां चानुश्रेणिगमननियमो नास्ति, बादरत्वात्, वातायनोपलभ्यमानरेणुवदिति वृद्धटीकाकारः / इति नियुक्तिगाथाऽर्थः // 351 // अत्र भाष्यम्सेढी पएसपंती, वदतो सव्वस्स छदिसिंताओ। जासु विमुक्का धावइ, भासा समयम्मि पढमम्मि॥३५२।। इह श्रेणिराकाशप्रदेशपक्तिरभिधीयते, लोकमध्ये च वदतो भाषमाणस्य सर्वस्य वक्तुः ताः पूर्वापरदक्षिणोत्तरोधिोरूपासु षट्स्वपि दिक्षु सन्त्येव / भाषकेण विमुक्ता निसृष्टा सती भाषा यासु प्रथमसमयेऽपि लोकान्तमनुधावति // 352 / / ततः किम्? इत्याहभासासमसेढि * ठिओ, तब्भासामीसियं सुणइ सदं / तद्दव्यभाविआई अण्णाइंसुणइ विदिसत्थो।।३५३|| भाषासमश्रेणीत इति, किमुक्तं भवति? इत्याह- भाषासमश्रेणिस्थितः। स किमित्याह- तस्य भाषकस्य शनभेदिर्वाभाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्गलसमूहस्तन्मिश्रितं शब्दं शृणोति विदिग्व्यवस्थितः पुनः श्रोता तद्रव्यभावितान्यपराण्येव द्रव्याणि शृणोति, न पुनस्तानि॥३५३।। * 'ढीओ' (353) इदमपि युक्तं प्रतिभाति।

Page Navigation
1 ... 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636