Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भासा 1531 - अभिधानराजेन्द्रः - भाग 5 भासा या य / पञ्जत्तिया णं भंते ! भासा कतिविहा पण्णत्ता? गोयमा! दुविहा पण्णत्ता। तं जहा- सच्चा, मोसा य / सच्चा णं भंते ! भासा पज्जत्तिया कतिविहा पण्णत्ता? गोयमा! दसविहा पण्णत्ता। तं जहा- जणवयसच्चा 1 सम्मयसच्चा 2 ठवणसच्चा 3 नामसचा 4 रूवसच्चा 5 पडुच्चसच्चा 6 ववहारसच्चा 7 भावसचा जोगसच्चाह ओवम्मसच्चा 10 / "जणवय 1 संमत २ठवणा 3, नामे 4 रूवे 5 पडुच्चसच्चे ६य / ववहार 7 भाव 8 जोगे , दसमे ओवम्मसच्चे य 10||1||" मोसा णं भंते ! भासा पञ्जत्तिया कतिविहा पण्णत्ता? गोयमा! दसविहा पण्णत्ता। तं जहा-कोहणिस्सिया 1 माणनिस्सिया 2 मायानिस्सिया 3 लोहनिस्सिया 4 पेञ्जणिस्सिया 5 दोसनिस्सिया 6 हासणिस्सिया 7 भयणिस्सिया ८अक्खाइयाणिस्सिया 6 उवघाइयणिस्सिया 10- "कोहे माणे माया, लोभे पिज्जे तहेव दोसे य। हास भए अक्खाइय, उवघाइयणिस्सिया दसमा // 1 // " अपज्जत्तिया णं मंते ! कइविहा भासा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता / तं जहा-सच्चामोसा असच्चामोसा य / सच्चामोसा णं भंते ! भासा अपज्जत्तिया कतिविहा पण्णत्ता? गोयमा ! | दसविहा पण्णत्ता। तं जहा-उप्पण्णमिस्सिया 1 विगतमिस्सिया 2 उप्पण्णविगतमिस्सिया 3 जीवमिस्सिया 4 अजीवमिस्सिया 5 जीवाजीवमिस्सिया 6 अणंतमिस्सिया 7 परित्तमिस्सिया 8 अद्धामिस्सिया अद्धद्धामिस्सिया 10 असच्चामोसाणं भंते! भासा अपजत्तिया कइविहा पण्णत्ता? गोयमा ! दुवालसविहा पण्णत्ता / तं जहा "आमंतणि 1 आणमणी 2" जायणि 3 तह पुच्छणी य 4 पण्णवणी 5 / पच्चक्खाणी 6 भासा, इच्छाणुलोमा ७य।।१।। अणभिग्गहिया भासाफ, भासाय अभिग्गहम्मि बोद्धव्वा / संसयकरणी भासा 10 वोगड 11 अध्योगडा चेव 12 // 2" (सूत्रम् - 165) 'भासा णं भंते ! किमाइया' इत्यादि। भासा अवबोधबीजभूता, णमिति वाक्यालङ्कारे, किमादिका-उपादानकारणव्यतिरेकेण किमादिः- मौल कारण यस्याः सा किमादिका। तथा किंप्रभवाकस्मात् प्रभव-उत्पादो यस्याः सा किम्प्रभवा, सत्यपि मौले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यते इति भावः / तथा किंसंस्थितेति-केनाऽऽकारेण संस्थिता किसंस्थिता, कस्येवं संस्थानमस्या इति भावः / तथा किम्पर्यवसिता इति-कस्मिन् स्थाने पर्यवसिता-निष्ठांगता किम्पर्यवसिता? भगवानाहगौतम ! जीवाऽऽदिका' जीव आदिः- मौलं कारणं यस्याः सा जीवाऽऽ दिका जीवगततथाविधप्रयत्नमन्तरेणावबोधबीजभूतभाषाया असम्भवात्, आह च भगवान भद्रबाहुस्वामी- “तिविहम्मि सरीरम्मी, जीवप - एसा हवंति जीवस्स : जेहि उ गेण्हइ गहणं, तो भासइ भासओ भासं // 1 // ' 'किंपभवा' इत्यस्य निर्वचनमाह- 'शरीरप्रभया' औदारिकवैक्रियाऽऽहारकान्यतमशरीरसामर्थ्यादेव भाषाद्रव्यविनिर्गतः, तथा किं संस्थिता इत्यस्य निर्वचन- 'वजसंस्थिता' वज्रस्येव संस्थानं यस्याः सा वजसंस्थिता, भाषाद्रव्याणि हि तथा-विधप्रयत्ननिस्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति लोकश्च वजाऽऽकारसंस्थित इति साऽपि वजसंस्थिता, किं पर्यवसिता, इत्यत्र निर्वचनं लोकान्तपर्यवसिता,परतो भाषा, द्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात, प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः / / पुनरपि प्रश्नमाह'भासा कतो य पभवा' इत्यादि, भाषा कुतोयोगात् प्रभवति-उत्पद्यते काययोगाद्वाग्योगाद्वा? तथा कतिभिः समयैर्भाषा भाषते? किमुक्तं भवति? कतिभिः समयैर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकाराकतिप्रभेदा? कति वा भाषाः साधूनां वक्तुमनुमता-अनुज्ञाताः? अत्र निर्वचन- 'सरीरप्पभवा' इत्यादि, अत्र शरीरग्रहणेन शरीरयोगः परिग्रह्यते, शरीरमात्र प्रभवत्वस्य प्रागेव निर्णीतत्वात्, शरीरप्रभवा इति कोऽर्थः? - काययोगप्रभवा / तथाहिकाययोगेन भाषायोग्यान पुद्गलान गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति. ततः काययोगवलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तम्। आह च भगवान भद्रबाहुस्वामी- "गिण्हइ य काइएणं , निसरइ तह वाइएणजोगेण।" इति। 'कइहि वसमएहिं भासई भासं' इत्यस्य निर्वचन द्वाभ्यां समयाभ्यां भाषते भाषां, तथाहि- एकेन समयेन भाषायोग्यान् पुगलान गृह्णाति, द्वितीये समये भाषात्वेन परिणमय्य विसृजतीति। 'भासा कइप्पगारा' इत्यस्य निर्वचनं भाषा सत्याऽऽदिभेदाचतुःप्रकारा, ते च सत्याऽऽदयो भेदाः प्रागेव भाविता इति, कइ वा भासा अणुमया य' इत्यस्य निर्वचनं सत्याऽऽदी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा- सत्या, असत्यामृषा च, अर्थात् ये मृषासत्यामृषे तें नानुज्ञाते, तयोरयथावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्थित्वात्। पुनः प्रश्नयति- 'कइविहा ण' इत्यादि, 'पजत्तिया अपज्जत्तिया' इति, पर्याप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्याप्ता, सा च सत्या मृषा वा दृष्टव्या, उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्यात्, या तु मिश्रतया उभयप्रतिषेधाऽऽत्मकतया वा न प्रतिनियतरूपतयाऽवधारयितुं शक्यतेसा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा दृष्टव्या, उभयोरपि प्रतिनियतेन रूपेणावधारयितुमशक्यत्वात्। 'पज्जत्तिया गंभंते!' इत्यादि, भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह- 'सच्चाणभंते ! भासा पञ्जत्तिया कइविहा-पण्णत्ता।' इति पाठसिद्धम् / भगवानाह'गोयमा !' इत्यादि 'जणवयसचा' इति तंतंजनपदमधिकृत्येष्टार्थप्रतिपत्तिज

Page Navigation
1 ... 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636