Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1479
________________ भरह 1471 - अभिधानराजेन्द्रः - भाग 5 भरह णुपविसं ति, अणुपविसित्ता अभिसे अपेढं अणुप्पयाहिणीकरेमाणा अणुप्पयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता करयल०जाव अंजलिं कटु भरहं रायाणं जएणं विजएणं वद्धावेंति, वद्धावेत्ता भरहस्स रण्णो णच्चासण्णे णाइदूरे सुस्सूसमाणाoजाव पज्जुवासंति, तएणं तस्स भरहस्स रण्णो सेणावइरयणे०जाव सत्थवाहप्पभिईओ तेऽवि तह चेव णवरं दाहिणिल्लेणं तिसोवाणपडिरूवएणं०जाव पज्जुवासंति, तएणं से भरहे राया आभिओगे देवे सद्दावेइ, सद्दावेत्ता एवं वयासीखिप्पामेव मो देवाणुप्पिआ! ममं महत्थं महग्धं महरिहं महारायाअभिसेअं उवट्ठवे ह, तए णं ते आमि-ओगिआ देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठचित्ताजाव उत्तरपुरच्छिमं दिसीभागं अवक्क मंति, अवक्कमित्ता वेउव्विअसमुग्घाएणं समोहणंति, एवं जहा विजयस्स तहा इत्थं पि० जाव पंडगवणे एगओ मिलायंति, एगओ मिलाइत्ता जेणेव दाहिणद्धभरहे वासे जेणेव विणीआ रायहाणी तेणेव उवागच्छंति, उवागच्छित्ता विणीअं रायहाणिं अणुप्पयाहिणीकरेमाणा अणुप्पयाहिणीकरेमाणा जेणेव अभिसे अमंडवे जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्तातं महत्थं महग्धं महरिहं महारायाभिसेअं उवट्ठवेंति, तएणं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि अ उत्तरवे उविएहि अ वरकमलपइट्ठाणे हिं सुरभिवरवारिपडिपुण्णे हिंजाव महया महया रायामिसेएणं अभिसिंचंति, अमिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेअं पत्तेअंजाव अंजलिं कटु ताहिं इट्ठाहिं जहा पविसंतस्स भणिआ०जाव विहराहि त्ति कटु जयजयसई पउंजंति / तएणं तं भरहं रायाणं सेणावइरयणे०जाव पुरोहियरयणे तिण्णि अ सट्ठा सूअसया अट्ठारस सेणिप्पसेणीओ अण्णे अ बहवे०जाव सत्थवाहप्पभिइओ एवं चेव अभिसिंचंति, तेहिं वरकमलपइहाणेहिं तहेव०जाव अमिथुणंति अ सोलस देवसहस्सा एवं चेव णवरं पम्हसुकुमालाए० जाव मउड पिणझै ति, तयणंतरं च णं दद्दरमलयसुगंधिएहिं गंधेहिं गायाई अब्भुक्खेंति, दिव्वं च सुमणोदामं पिणङ्केति किं बहुणा? गंठिमवेढिम जाव विभूसि करेंति, तए णं से भरहे राया महया महया रायाभिसेएणं अभिसिंचिए समाणे कोडंबिअपुरिसे सद्दावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंघाडातिगचउक्कचचर०जाव महापहपहेसु महया महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा उस्सुक उक्करं उक्किट्ठ अदिजं अमिजं अब्भडपवेसं अदंडकुदंडिमं०जाव सपुरजणवयं दुवालससंवच्छरिअं पमो घोसेह घोसेह, ममे अमाणत्तिअं पच्चप्पिणह ति / तए णं ते कोडुबिअपुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठचित्तामाणंदिआ पीइमणा हरिसव-सविसप्पमाणहियया विणएणं वयणं पडिसुणे ति, पडिसुणेत्ता खिप्पामेव हत्थिखंधवरगया० जाव घोसंति, घोसित्ता एअमाणत्तिअंपच्चप्पिणंति। तएणं से भरहे-राया महया महया रायाभिसे एणं अभिसित्ते समाणे सीहासणाओ अब्भुढेइ, अन्मुट्ठित्ता इत्थिरयणेणंजाव णाहगसहस्सेहिं सद्धिं संपरिवुडे अभिसेअपेढाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ, पच्चारुहित्ता अमिसेअमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकूडसण्णिभं गयवई जाव दूरूढे / तएणं तस्स भरहस्सरण्णो बत्तीसरायसहस्सा अभिसेअपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरु-हंति / तए णं तस्स भरहस्स रण्णो से णावइरयणे० जाव सत्थवाहप्पभिईओ अभिसेअपेढाओ दाहिणिलेणं तिसोवाणपडिरूवएणं पचोरुहंति। तए णं तस्स भरहस्स रण्णो आभिसेक्वं हत्थिरयणं दूरूढस्स समाणस्स इमे अट्ठमंगलगा पुरओ०जाव संपत्थिआ, जोऽवि अ अइगच्छमाणस्स गमो पढमो कुबेरा-वसाणो सो चेव इहं पि कमो सक्कारजढो अव्वो ०जाव कुबेरोव्व देवराया केलासं सिहरि सिंगभूअंति।तएणं से भरहे राया मज्जणघरं अणुपविसइ, अणुपविसित्ता जाव भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारित्ता भोअणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं०जाव मुंजमाणे विहरइ। तएणं से भरहे राया दुवालससंवच्छरिअंसि पमोअंसि णिवत्तंसि समाणंसि जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता०जाव मज्जणघराओपडिणिक्खमइ,पडिणिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला०जाव सीहासणवरगए पुरत्थाभिमुहे णिसीअइ, णिसीअइत्ता सोलस देवसहस्से सक्कारेइ, सम्माणेइ, सम्माणित्ता पडिविसज्जेइ, पडिविसज्जेइ, पडिविसज्जित्ता बत्तीसरायवरसहस्सा सक्कारेइ, सम्माणेइ, सम्माणित्ता सेणावइरयणं सक्कारेइ, सम्माणेइ, सम्माणित्तान्जाव पुरो

Loading...

Page Navigation
1 ... 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636