Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1500
________________ भारह 1492- अभिधानराजेन्द्रः - भाग५ भाव एतयोः समहारद्वन्द्वः / तं संग्राहिता भवति 2 / साधर्मिकस्य समा- भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्वापराहूयोरेव रूढं, विपर्यये नश्चद्धानसामाचारीकस्य ग्लायमानस्य गाढागाढकारणे समुत्पन्ने दोषदर्शनात् / भरतेन चिह्नितं तस्येदं वा अण् / “हिमा दक्षिणं वर्ष आहाराऽऽदिना विना सीदतः यथास्थाम यथाशक्तया वैयावृत्ये भरताय ददौ पिता। तस्माच्च भारतं वर्षम्' इत्युक्ते जम्बूद्वीपान्तर्गत उद्वर्त्तनभक्तपानाऽऽनयनदानैवद्योक्तौषधकरणसंस्तारकप्रस्तर- वर्षभदे, वाच०। भारतं भरतक्षेत्रम्। दश०६ अ०१ उ०। चं०प्र० / उत्त० / णप्रतिलेखनरूपे अभ्युत्थाता आदरपरो भवति 3, समानधार्मिकाणां विशे०। भरतेन मुनिना प्रोक्तम् / अणु०। भरतकृते नाटकशास्त्राऽऽदौ साधूनाम् (अहिगरणंसि त्ति) विरोधे उत्पन्ने, तत्र साधर्मिकेषु निश्रित च / तदधीते अण् / नटे, अग्नौ, भरतस्य गोत्रापत्यम्। भरतनृपस्य वंश्ये, रागः उपाश्रितं द्वेषः / अथवा- निश्रितमाहाराऽऽदिलिप्सा उपाश्रित वाचा भरतक्षेत्र प्रकाशकत्वाद् भारतः भरतवर्षस्थे सूर्ये च। पुं०। चं० शिष्यकुलाऽऽद्यपेक्षा, तद्वर्जितो यः सोऽनिश्रितोपश्रितः, न पक्षं शास्त्र- प्र०१ पाहु० / भरते जातः, भरतेवाऽस्य निवासः "तत्र जातः सोऽस्य बोधितं गृह्णातीत्यपक्षग्राही। अत एव मध्यस्थभावभूतः प्रयोज्यस्य तथा निवास'' इति वाऽण् / भरतवर्षोत्पन्ने, तन्निवासिनी च / त्रि०। अनु०। स भवेदितिशेषः। (सम्म त्ति) सम्यक् व्यवहारं श्रुताऽऽदिकंतत्र व्यवहरन् / स्था० प्रवृत्तिं विदधन्न्यायान्व्यवहरन्न्यायव्यवहारेवा व्यवहरन्तस्योत्पन्न- | भारहर पुं०(भारधर) भारंधरतीति भारधरः। भारधारके, उत्त०१२अ०॥ स्याधिकरणस्य विरोधस्य मर्षणव्युपशमनार्थतया सदा सर्वकालमभ्यु- भारिय पुं०(भारिक) भारं वहति। भार ठक् / भारवाहके, वाच०। भारवति, त्थाता भवति 4 / कथं केन प्रकारेणा, नु वितर्के साधर्मिकाः साधवोऽ- ज्ञा०१श्रु०५ अगदुर्निवहि, प्रश्न०२ आश्र० द्वार। ल्पशब्दा विगतरागाऽऽदिकाः, अत्राल्पशब्दो भाववचनः, अल्पदण्डा ! भाल न०(भाल) ललाटे,"भालं अलिअंनिडालं।" पाइ० ना० 112 विगतदण्डातथाविधाशुभवचनाः, अल्पतुमतुमाः अविद्यमानत्वत्वमन्तः गाथा। स्वल्पापराधिनि अपित्वमेवं पुरा कृतवान् त्वमेक्ष सदाऽपि करोषीत्यादि भाव पुं०(भाव) सत्तास्वाभावाभिप्रायचेष्टाऽऽत्मजन्मसुक्रियालीलानपुनः पुनः प्रलपन येषां ते तथा वा, विगत-क्रोधकृतमनोविकारविशेषाः, पदार्थेषु विभूतिबन्धजन्तुषु, है०। (1) भावयति चिन्तयति पदार्थान। भविच्यन्तीति शेषः / इति भावयन्तो महामुनयः संयमबाहुल्याः भू अच् / नाट्योक्ती, नानापदार्थचिन्तके पण्डिते, भावयति ज्ञापयति संयमाऽऽश्रवविरमणाऽऽदिकं बह्निति बहुसंख्यं यथा भवत्येवं लान्ति हृदयगतम् / भू-णिच् अच् / हृद्तावस्थाऽ5-वेदके मानसविकारे गृह्णन्ति स्वाभिप्रायो विशुद्धशुद्धतरं पुनः पुनः संयम कुर्वन्तीति स्वेदकम्पाऽऽदौ व्यभिचारिभावे, वाच० / अभिप्राये, सूत्र०१ श्रु०१२ संयमबहुला, मयूरव्यंसकाऽऽदित्वात्समासः / यदि वा-बहुलः प्रभूतः अ० भावश्चित्ताभिप्रायः / आचा० 1 श्रु०२ अ०५ उ०। दश०। तं०। संयमो येषां ते बहुल-संयमाः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वादत एव अनु० "भावो वत्थु पयत्थो।" पाइ० ना० 155 गाथा / मानसिके संवर आश्रवनिरोधस्तेन बहुलाः बहुलसंवरा वा, तत एव समाधि- परिणामे, पिं०। भावोन्न्तःकरणस्य परिणतिविशेषः / सूत्र०१ श्रु०१५ श्चित्तस्वास्थ्य, तद्बहुलाः, बहुलसमाधयो वा, प्रमत्ता मदाऽऽदिप्रमाद- अ० प्रश्नाधाभावस्य मोक्षहेतुत्वेन मोक्षे व्यवस्थितम्। भावस्यान्तः युक्ताः , न प्रमत्ता अप्रमत्ताः (संजमेणं ति) संवरेण (तवस ति) तपसा परिणामस्येति। द्वा०१० द्वा०ा अन्तःकरणे, जी०१ अधिवा हृदये, षो० अन-शनाऽऽदिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः 1 संयमतपोग्रहणं 16 विव०। आत्मनि, योनौ, भावाभिख्याः पञ्चस्वभावसत्ताऽऽचानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थः, प्रधानत्वं च संयमस्य नवकर्मानु- त्मयोन्यभिप्रायाः / अनु०। सच्छ्रद्धानाध्यवसाये, पञ्चा० 4 विव०॥ पादानहेतुत्वेन, तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन भवति वाऽभिनव- धर्मश्रवणतच्छद्धानचारित्राऽऽचरणकर्मक्षयोपशमाऽऽहितविर - कर्मानुपादानात् पुराणकर्मक्षपणात् सक-लकर्मक्षयलक्षणो मोक्ष इति / तिप्रतिपत्युत्साहलक्षणी भाव इति / सूत्र० 1 श्रु० 2 अ०। स्त्रीणां "अप्पाणं भावेमाणा।" आत्मानं वासयन्तः, एवं पूर्वोक्तप्रकारेण, चेष्टाविशेषे, भावचित्तसमुद्भवः / ज्ञा०१ श्रु०८ अ०। प्रश्न। राणा द्रव्या० / विहरेयुरिति (सेत्तमित्यादि) व्यक्तम् / दशा० अ०। दशा घटपटाऽऽदिके वस्तुनि, विशे०। आव० भ०। रा०ा आ०म०॥ भारवह त्रि०(भारवह) भारं वहतीति भारवहः / पोट्टलिकावाहके, उत्त० षोशन। 12 अ० नि००। बृ०। भावानां सिद्धि प्रतिपिपादयिषुर्व्यक्तगणधरेण जिनस्य सम्बादमुपभारवाहग पुं०(भारवाहक) भारं वहति ण्वुल्। 'भारवाहिनि," "हिंडगा दर्शयन् प्रथम सर्वशून्यताशङ्किमतमाहभारवाहगा / (2)" / अनु०। जह किर न सओ परओ, नोभयाओ नावि अन्नओ सिद्धी। भारह न०(भारत) भरतान् भरतवंश्यानधिक्षत्य कृतो ग्रन्थः अण् / भारः भावाणमवेक्खाओ, वियत्त ! जह दीइहस्साणं / / 1662 / / वेदाऽऽदिशास्त्रेभ्योऽतिसारांशः अस्त्यस्य ते वा। वाचला वेदव्यासप्रणीते व्यक्त ! भवतोऽयमभिप्रायो-यथा किल न स्वतः न परतो, न चोभयतो, लक्षश्लोकाऽऽत्मकत्रन्थरूपे लौकिक श्रुतविशेषे, स्था० 6 ठा० / नाप्यन्यतो भावानां सिद्धिः सम्भाव्यते / कुतः? इत्याह- अपेक्षातःभारताऽऽदिष्विदानींतनपुरुषाणामशक्तावपि कस्यचित् पुरुषस्य कार्यकारणाऽऽदिभावस्यापेक्षिकत्वादित्यर्थः हस्वदीर्घव्यपदेशवद। तथाहिव्यासाऽऽदेः शक्तिः श्रूयते / नं०। "पुटवणे भारह अवरण्हे रामायणं / ' यत्किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यं, कारणेन वा।

Loading...

Page Navigation
1 ... 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636