Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भाव 1466 - अभिधानराजेन्द्रः - भाग 5 भाव हन्त यदि सर्वशून्यता, ततः किमिति ह्रस्यादेव प्रदेशिनो प्रभृतिद्रव्याद्दीर्घ मध्यमाऽऽदिद्रव्ये दीर्घज्ञानाभिधानव्यवहारःप्रवर्तते। दीर्घापेक्ष एव दीर्घन ज्ञानाभिधानेन व्यवहारः किं न प्रवर्तते, असत्त्वाविशेषादिति भावः / एवं "किं दीहाओ हस्से, हस्साओ चेव किं न हस्सम्मि / / " इत्येतदपि द्रष्टव्यम् / तथा किमिति वा न खपुष्पाद्दी! ह्रस्वेवा तज्ज्ञानाभिधानव्यवहृतिर्विधीयते! तथाऽसत्त्वाविशेषत एव किमिति खपुष्पात्खपुष्प एव ह्रस्वदीर्घज्ञानाऽऽदिव्यवहारोन प्रवर्तते? न चैवं, तस्मात्सन्त्येव भावाः, न तु शून्यता जगत इति / / 1712 // अपिचकिं वाऽवेक्खाए चिय, होज मई वा सभाव एवायं / सो भावो त्ति सभावो, वंझापुत्ते न सो जुत्तो।।१७१३।। अथवा- सर्वस्यापि असत्त्वे ह्रस्वाऽऽदेर्दीर्घाऽऽद्यपेक्षयाऽपि किं कर्त्तव्यम्, शून्यताप्रतिकूलत्वात्तस्याः,घटाऽऽद्यर्थसत्ववद्? अथ परस्य मनिर्भवेत् स्वभावादेवापेक्षयैव हुस्वदीर्घाऽऽदिव्यवहारः प्रवर्तते / न च स्वभावः पर्यनुयोगमर्हति-तथा चोक्तम्-"अग्रिर्दहति नाऽऽकाशं, कोऽत्र पर्यनुयुज्यताम्।" इति। हन्त इत्थमपि हतोऽसि, यतः स्वो भावः स्वभावस्ततः स्वपरभावाभ्युपगमात् शून्यताऽभ्युपगमहानिः / न च वन्ध्यापुत्रकल्पानामर्थानां स्वभावपरिकल्पना युक्तेति / भवतु वाऽपेक्षा तथापि शून्यतासिद्धिः।।१७१३॥ कुतः? इत्याहहोजावेक्खाओ वा, विण्णाणं वाऽभिहाणमेत्तं वा। दीहं ति व हस्सं ति व, न उ सत्ता सेसधम्मा वा / / 1714 / / अथवा स्वतः सिद्धे वस्तुन्यपेक्षातो भवेत् किम्? इत्याह-विज्ञानमभिधानमात्रं वा। केनोल्लेखेन? इत्याह-दीर्घमिति वा, ह्रस्वमिति वेति / किं पुनर्न भवेदित्याह- न त्वन्यापेक्षया वस्तूनां सत्ता भवति, नाप्यापेक्षिकहस्वदीर्घत्वाऽऽदिधर्मेभ्यः शेषाः रूपरसाऽऽदयो धा अन्यापेक्षया सिध्यन्ति। उत्पद्यन्ते च वस्तुसत्ताग्राहकाणि, रूपाऽऽदिधर्मग्राहकाणि च ज्ञानानि / अतोऽन्यापेक्षा भावतः कथं स्वतः सिद्धस्य वस्तुसत्ताऽऽदेरभावः? तत्सद्भावे च कथं शून्यता जगत०? इति // 1714 // कथं पुनः सत्ताऽऽदयोऽन्यापेक्षा? इत्याहइहरा हस्साभावे, सय्वविणासो हवेजदीहस्स। न यसो तम्हा सत्तादयोऽणविक्खा घडाईणं // 1715 / / इतरथा यदि घटाऽऽदीनां सत्ताऽऽदयोऽप्यन्यापेक्षा भवेयुः, तदा ह्रस्वाभावे ह्रस्वस्य सर्वविनाशे दीर्घस्यापि वस्तुनःसर्वविनाशः स्यात्, ह्रस्वसत्तापेक्षित्वात् दीर्घसत्ताऽऽदीनाम न चैवमसौदीर्घस्य सर्वविनाशो दृश्यते, तस्मान्निश्चीयतेसन्त्यन्यानपेक्षा एव घटाऽऽदीनां सत्तारुपाऽऽदयो | धर्माः, तत्सत्वे चापास्ता शून्यतेति।।१७१५।। यदुक्तं न स्वतो नापि परतो नापि चोभयतो भावानां सिद्धिः, अपेक्षत | इत्यादि। अत्रापेक्षात इति विरुद्धो हेतुः, विपक्ष एव सत्त्वादिति दर्शयन्नाह- 1 जावि अविक्खाऽविक्खणमविक्खगोऽविक्खणिजविक्ख। सान मया सव्वेसु वि, संतेसु न सुन्नया नाम / / 1716|| याऽपीय ह्रस्वाऽऽदेर्दीर्घोऽऽद्यपेक्षा साऽप्यपेक्षणं क्रियारूप, तथा अपेक्षक करिमपेक्षणीयं च कर्मानपेक्ष्य न मता न वि दुषां सम्मता / ततः किमित्याह- एतेषु चापेक्षणापेक्षकापेक्षणीयेषु सर्वेषु वस्तुषु सत्सु न काचिच्छून्यता नाम, अतोऽपेक्षकाऽऽदिसत्त्वलक्षणे विपक्ष एवापेक्षालक्षणस्य हेतोवृत्तत्वाद्विरुद्धत्वमिति / / 1716 / / तस्मात्स्वतः, परत उभयतश्च भावानां सिद्धिरस्त्येव व्यवहारतो, निश्चयतस्तु स्वतः सिद्धा एव सर्वे भावा इति दर्शयतिकिंचि सओ तह परओ, तदुभयओ किंचि निचसिद्धं पि! जलओ घडओ पुरिसो, तह ववहारओ नेयं / / 1717 // निच्छयओ पुण बाहिरनिमित्तमेत्तोवओगओ सव्वं / होइ सओ जमभावो, न सिज्झइ निमित्तभावे वि 1718 इह किञ्चित्स्वत एव सिद्ध्यति, यथा कटनिरपेक्षस्तत्कारणद्रव्यसंघातविशिष्टपरिणामरूपोजलदः / किं चित्तु परतो, यथा कुलालकर्तृको घटः। किं चिदुभयतो, यथा मातापितृभ्यां स्वकृतकर्मतश्च पुरुषः। किं चिन्नित्यसिद्धमेव, यथा आकाशम् / एतय व्यवहारनयापेक्षया द्रष्टव्यम् निश्चयतस्तु बाह्य निमित्तमात्रमेवाऽऽश्रित्य सर्व वस्तु स्वत एव सिद्ध्यति, यद्यस्माद् बाह्यनिमित्तसद्भावेऽपि खरविषाणाऽऽदिरूपोऽभावः कदाचिदपि न सिद्धयति। उभयनयमतं च सम्यक्त्वमिति / / 1717 / 1718 / / अथ यदुक्तम्-"अत्थित्तघडेगाणेगया व'' इत्यादि, तत्प्रतिविधातुमाहअत्थित्तघडेगाणे-गया य पज्जायमेतचिंतेयं / अत्थि घडे पडिवन्ने, इहरा सा किं न खरसिंगे ?||1719 / / इहास्ति घटो न तु नास्तीत्येवं प्रतिपन्ने सति तदनन्तरमेवास्तित्वघटयोः किमेकताऽनेकता वेत्यादिना घटारितत्वयोरेकरवानेकत्वलक्षणपर्यायमात्रचिन्तैव भवता कृता भवति नतुतयोरभावः सिद्ध्यति। अन्यथा ह्यभावरूपा विशेषात् यथा घटास्तित्वयोः, एवं खरविषाणबन्ध्यापुत्रयोरप्येकत्वा-नेकत्वचिन्ता भवतः किंन प्रवर्तते इति॥१७१६।। कि च? यथा घटास्तित्वयोरेकत्वानेकत्वविकल्पौ त्वं विधत्से, तथा घटशून्यतयोरपि तौ विधातुं शक्यते। कथम्? इत्याहघडसुन्नयनयाए, वि सुम्नया का घडाहिया सोम्म!। एगत्ते घडओ चिय, न सुन्नया नाम घडधम्मो / 1720 // ननु घटशून्यतयोरप्यन्यताऽनन्यतावा? यद्यन्यता, तर्हि (सुन्नया का घडाहिया सोम्म त्ति) सौम्य व्यक्त ! शून्यता का घटाऽऽदिका नाम ? ननु घटमात्रमेव पश्यामो, नपुनः क्वचिच्छून्यता घटादधिका समीक्ष्यते। अथाऽनन्यता, तथाऽपि सति सघटशून्यत्वयोरेकत्वे घट एवासौ युज्यते, प्रत्यक्षत-एवोपलभ्यमानत्वात्, न तु शून्यत्वं नाम कश्चित्तद्धर्मः, सर्वप्रमाणैरनुपलब्धेरिति / / 1720 / / अपिचविण्णाणवयणवाईण-मेगया तो तदत्थिया सिद्धा।

Page Navigation
1 ... 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636