Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1506
________________ भाव १४९८-अमिधानराजेन्द्रः - भाग 5 भाव वोमाइ निच्चजायं, न जायए तेण सव्वहा सोम्म !" इय दव्वतया सव्वं, भयणिज्जं पजवगईए॥१७३१।। इह कार्य घटाऽऽदिकं विवक्षया किमपि जातं जायते, किञ्चिदजातं, किञ्चिज्जाताजातं, किञ्चिज्जायमानं, किञ्चित्तु सर्वथा न जायत इति, अथ यथाक्रममुदाहरणानि- (रूवीत्यादि) रूपितया घटो जातो जायते, मृद्रूपतायाः प्रागपि भावात्, तद्रूपतया जात एव घटो जायत इत्यर्थः / संस्थानतया आकारविशेषेण पुनः स एवा-जातो, जायते, मृत्पिण्डाऽऽद्यवस्थायामाकारस्यासम्भवात्, मृदूपतया, आकारविशेषेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातोजायते। तदनन्तरभूतत्वाद्घटस्य। तथा अतीतानागतकालयोर्विनष्टानुत्पन्नत्वात् क्रियाऽनुपपत्तेर्वर्तमानसमय एव क्रियासद्भावात्तत्समयं वर्तमानसमयं जायमानो जायते / किञ्चित्तु सर्वथा जाताऽजाताऽऽदिप्रकारैर्न जायते। किं पुनस्तदित्याह(पुवकओउइत्यादि) पूर्वकृतस्तुपूर्वनिष्पन्नोघटोघटतयाजाताजाताऽऽदिविकल्पानां मध्यादेकेनापि प्रकारेण न जायते, पूर्वमेव जातत्वात्, किं घटतयैवनजायते? नेत्याह-(परपज्जाएहिं ति) तथा पटाऽऽदिगतैः परपर्यायैश्वघटोन जायते, स्वपर्यायाणां पूर्वमेव जातत्वात, परपर्यायैश्च कदाचित् कस्याप्यभवनात् / स्वपरपर्यायैः पूर्वकृत घटो न जायते, जाताऽजातपटखरविषाणवदिति भावः।त-था जायमानोऽपिवर्तमानक्रियाक्षणसमये पटतया घटोनजायते, पररूपतया कस्याऽप्यभवनात्। किं पूर्वकृतोघट एवेत्थं न जायते, आहोस्विदन्यदपि किञ्चिन्न जायते? इत्याह- (वोमाईत्यादि) न केवलं पूर्वकृतो घटोघटतया न जायते, तथा व्योमाऽऽदिंच तेन कारणे सौम्य ! सर्वथा जाताऽऽदिभिः सर्वैरफिप्रकारैर्न जायते, येन किमित्याह-येन नित्यजातं सर्वदाऽवस्थितं हेतुद्वारेणं विशेषणमिदं नित्यजातत्वान्न जायत इत्यर्थः / उक्तस्यैवार्थस्योपसंहारच्याजेन तात्पर्यमुपदर्शयन्नाह- (इयेत्यादि) इत्युक्तप्रकारेण सर्वमपि घटपटव्योमाऽऽदिकं वस्तु द्रव्यतया द्रव्यरूपेण 'न जायते' इतीहापि संवध्यते, तद्रूपतया सदाऽवस्थितत्वादितिभावः। पर्यायगत्या पर्यायचिन्तया पुनः सर्वं भजनीयं विकल्पनीयम् / पूर्वजातं घटाऽऽदिकं रूपाऽऽदिभिः स्वपर्यायैरपि न जायते, पूर्वजातत्वादेव, अजातं तु तत्स्वपर्यायैर्जायते, परपर्यायस्तुकिश्चिदपिनजायते,इत्येवं पर्यायचिन्तायां भजना / एतच्च प्रायोदर्शितमेवेति // 1728 // 1726 // 1730 // 1731 // अथ यदुक्तं- 'सर्व सामग्रीमयं दृश्यते, सर्वाभावे च कुतः सामग्री?' तत्र प्रतिविधानमाहदीसइ सामग्गिमयं, सव्वमिह थिनय सानणु विरुद्ध घेप्पइ वन पचक्खं, किं कच्छपरोमसामग्गी॥१७३२॥ . इह यदुक्तं-"सर्वमपि कार्य सामग्यात्मकं दृश्यते, सर्वाभावेचनास्ति सामग्री।" इति। तदेतद्विरुद्धमेव, प्रस्तुतार्थप्रतिपादकत्वात्, वचोजनककण्ठोष्ठताल्वादिसामन्याःप्रत्यक्षतएवोपलब्धेः। अथ ब्रूषे-अविद्योपप्लवादविद्यमानमपि दृश्यते / यत् उक्तम्- "कामस्वप्नभयौन्मादैरविद्यापेप्लवात्तथा। पश्यन्त्य-सन्तमप्यर्थ, जनाः केशेन्दुकाऽऽदिवत् ||1| इति / यद्येवं, तॉसत्वे सामान्येऽपि कच्छपरोमजनकसामग्री किमिति प्रत्यक्षत एव नोपलभ्यते? समताविपर्ययो वा कथंनस्यादिति वाच्यमिति? // 173 // किंचसामग्गिमओ वत्ता, वयणं चत्थि जइ तो कओ सुण्णं। अह नत्थि केण भणियं, वयणाभावे सुयं केण? ||1733|| सामग्री उरःशिरःकण्ठोष्ठतालुजिह्वाऽऽदिसमुदायाऽऽत्मिका तन्मयः सामग्यात्मको वक्ता, तद्वचनंचास्तिनवा? यद्यस्ति, तर्हि कुतोजगच्छून्यत्वं,तद्वक्तृवचनसत्त्वेनैव व्यभिचारात्? अथतद्वक्तृवचनेनस्तस्तर्हि वक्तृवचनाभावे केन भणितं शून्यं जगत्? न केनचित्। सर्वशून्यत्वे च प्रतिपाद्य स्याप्यभावात् केन तत् शून्यवचः श्रुतमिति? // 1733|| अत्र परभिप्रायमाशय परिहरन्नाहजेणं चेवन वत्ता, वयणं वा तो न संति वयणिया। भावा तो सुण्णमिदं, वयणमिदं सचमलियं वा ? ||1734|| जइ सचं नाभावो, अहालियं न प्पमाणमेयं ति। अब्भुवगयं ति, व मई, नाभावे जुत्तमेयं ति॥१७३५।। येनैव न वक्ता, नापि च वचनं, ततस्तेनैव न सन्ति वचनीया भावा इत्यतः शून्यमिदं जगदिति / अत्रोच्यते- यदेतद्वक्तृवचनवचनीयानां भावानामभावप्रतिपादकं वचनंतत्सत्यमलीकं वा? यदिसत्यं, तमुस्यैव सत्यवचनस्य सद्भावान्नाभावः सर्वभावानाम् / अथालीकमिदं वचनं, तप्रमाणमेतत् अतोनातःशून्यतासिद्धिः। अथ यथा तथा वाऽभ्युपगतमस्माभिः शून्यताप्रतिपादकं वचनम् अतोऽस्मद्वचनप्रामाण्यात् शून्यतासिद्धिरिति तव मतिः / नैवं यतः "सत्यम्, अलीकं वा त्वयेदमम्युपगतम्?" इत्यादिपुनस्वदेवाऽऽवर्त्तते। किंच- अभ्युपगन्ताऽभ्युपगमोऽभ्युपमनीयं चेत्येतत्त्रयस्य सद्भावेऽभ्युपगमोऽप्येष भवतोयुज्यते, नच सर्वभावानामभावे एतत्त्रयं युक्तमिति॥१७३४॥१७३५।। अपिचसिकयासु किन तेलं, सामग्गीओ तिलेसु वि किमत्थि? किं वनसध्वं सिज्झइ, सामग्गीओ खपुष्पाणां // 1736 / / सर्वभावानाभसत्त्वे सर्वोऽपि प्रतिनियतो लोकव्यवहारः समुच्छिद्यते। तथाहि- भावाभावस्य सर्वत्राविशिष्टत्वात्किमिति सिकताकणसामग्रीतस्तैलंन भवति, तिलाऽऽदिसामग्यां वातत्किमस्ति? किं वा खपुष्पसामग्रीतः सर्वमपि कार्यजातंन सिध्यति? नचैवं, तस्मात्प्रतिनियतकार्यकारणभावदर्शनान्नाभावसामग्रीतः किमप्युत्पद्यते, किंतु यथास्वभावसामग्रीतः, तथा च सतिन शून्यं जगदिति।।१७३६॥ किंचसव्वं सामग्गिमयं, नेगंतोऽयं जओऽणुरपएसो। अह सो वि सप्पएसो, जत्थावत्था स परमाणू / / 1737 / / सर्व सामग्रीमयं सामग्रीजन्यं वस्त्वित्ययमपि नैकान्तः, यतो व्यणुकाऽऽदयः स्कन्धाः सप्रदेशत्वाव्यादिपरमाणुजन्यत्याद्भवन्तु सामग्रीजन्याः परमाणुः पुनरप्रदेश इतिनकेनचिजन्यते, इतिकथमसौसामग्रीजन्यः स्यात्? अस्तिचासौ, कार्यलिङ्गगम्यत्वात्। उक्तंच-"मूर्तरणुरप्रदेशः, कारणमन्त्य

Loading...

Page Navigation
1 ... 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636