Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1526
________________ भावसावग 1518 - अमिधानराजेन्द्रः - भाग 5 भावसुद्ध एवंविधः श्रावको भवति भावे भावविषये भावश्रावक इति गाथाऽक्षरार्थः श्चैकविषयाणां भेदो नोपलभ्यते, तक्तथं न पुनरुक्तदोष इति? सत्यम्। // 33 / / ध०र० २अधि०१ लक्ष०ा देशविरतेश्चित्ररूपत्वादेकस्मिन्नपि विषये परिणामनानात्वमेकस्यापि एसो पवयणकुसलो, छन्भेओ मुणिवरेहि निद्दिट्ठो। परिणामस्य विषयभेदोऽपि संभवतीति सर्वभेदनिषेधार्थत्वात्प्रपञ्चस्यन किरियागयाइँ छ चिय, लिंगाई भावसङ्घस्स / / 55|| पौनरुक्त्यमिति व्याख्यानगाथाभिः प्रकाशितमेवातः सूक्ष्मधिएष उक्तस्वरूपःप्रवचनकुशलः षड्भेदः षट्प्रकारो मुनिवरैः पूर्वाss याऽऽलोच्य समाधानान्तरमपि विधेयमिति॥ध०२० 2 अधि० 6 लक्ष०। चार्य : निर्दिष्टस्ततश्चावसितं भावश्रावकलिङ्गषट्कप्रकरणमित्येत- भावसाहु पुं०(भावसाधु) परमार्थिकयतौ, पच्चा०६ विवा पं०व०। दर्शयन्नाह-क्रियागतानि क्रियोपलक्षणानि 'चिय' शब्दस्यावधारणार्थ तथा च भावश्रावकान् प्रतिपादयतित्यात् षडेव, लिङ्गानि लक्षणान्यग्ने मवद्धावश्राद्धस्य यथार्थाभिधान- इय सतरसगुणजुत्तो, जिणाऽऽगमे भावसावगो भणिओ। श्रावकस्येति। एस उण कुसलजोगा, लहइ लहुं भावसाहुत्तं // 77 // ननु किमन्यान्यपि लिङ्गानि, सन्ति, येनैवमुच्यते क्रियागतानि, इत्युक्तप्रकारेण सप्तदशगुणयुक्तो जिनाऽऽगमे भावश्रावको भणित इति सत्यं सन्त्येव। यत आह प्रकटार्थम् / एष एवंविधः, पुनःशब्दो विशेषणार्थः किं विशिनष्टि भावगयाई सतरस, मुणिणो एयस्स विंति लिंगाई। द्रव्यसाधुस्तावदेष भणित एवाऽऽगमे। यदुक्तम्-"मिउपिंडो दव्वघडो, जाणियजिणमयसारा, पुव्वायरिया जओ आहु // 56 / / सुसावओ तह य दव्वसाहु त्ति। साहू य दव्वदेवो, सुद्धनयाणं तु सव्वेसिं भावगतानि भावविषयाणि सप्तदश मुनयः सूरय एतस्य प्रकृत-श्रावकस्य 111 // " एवंविधपरिणामोपार्जितकुशलयोगात्पुनर्लभतेऽवाप्नोति लघु ब्रुवते प्रतिपादयन्ति लिङ्गानि चिहानि ज्ञातजिनमतसारा इति व्यक्तं, श्रीघ्र भावसाधुत्वं यथा-वस्थितयतित्वमिति। ध० 202 अधि०६ लक्ष०। पूर्वाचार्या यतो यस्मदाहुःब्रुवते इत्यनेन स्वमनीषिकापरिहारमाह। कीदृशः पुनर्भावसाधुर्भवतीति? उच्यतेकिं तदाहुरित्याह "निर्वाणसाधकान् योगान्, यस्मात्साधयतेऽनिशम् / / इत्थिंदियत्थ संसार विसय आरंभ गेह दंसणओ। समश्च सर्वभूतेषु, तस्मात्साधुरुदाहृतः॥१॥ गडरिगाइपवाहे, पुरस्सरं आगमपवित्ती।।५७।। क्षान्त्यादिगुणसंपन्नो, मैत्र्यादिगुणभूषितः / / दाणाइँ जहासत्ती, पवत्तणं निहिर रत्तदुढे य। अप्रमादी समाचार, भावसाधुः प्रकीर्ततः।।२।।'' इति / मज्झत्थमसंबद्धे, परत्थकाभोवभोगी य // 58|| कथं पुनश्छद्मस्थैरयं ज्ञायते? लिङ्गः, कानि पुनस्तानीत्याहवेसा इव गिहयासं, पालइ सत्तरसपयनिबद्धं तु। एयस्स उ लिंगाइ, सपला मग्गाणुसारिणी किरिया। भावगय भावसावग-लक्खणमेयं समासेणं / / 5 / / सद्धा पवरा धम्मे, पन्नवणिज्जत्तमुजुभावा // 78|| स्त्री चेन्द्रियाणि चार्थश्चत्यादि द्वन्द्वः, ततः स्त्रीन्द्रियार्थसंसारवि किरियासु अप्पमाओ, आरंभो सक्कणिज्जऽणुट्ठाणे। षयाऽऽरम्भगेहदर्शनानि, तेष्विति, आद्यादिभ्य इत्याकृतिगणत्वात्तसि गुरुओ गुणाणुराओ, गुरुआणाऽऽराहणं परमं / / 7 / / कृते स्त्रीन्द्रियार्थसंसारविषायाऽऽरम्भगेहदर्शनत इति भवति। ततश्चैतेषु एतस्य पुनर्भावसाधोर्लिङ्गानि चिह्नानि सकला समस्ता मार्गानुसारिणी भावगतं भावश्चावकलक्षणं भवतीति तृतीयगाथायां संबन्धः / तथा मोक्षाध्वानुपातिनी क्रिया प्रत्युपेक्षणाऽऽदिका चेष्टा 1, तथा श्रद्धा गडरिकाऽऽदिप्रवाहविषये तथा पुरस्सरमागमप्रवृत्तिरिति, प्राकृतत्वा करणेच्छा प्रवरा प्रधाना धर्मे संयमविषये 2, तथा प्रज्ञापनीयत्वमच्छन्दोभङ्गभयाच पूर्वापरनिपातः / ततश्वाऽऽगमपुरस्सरं प्रवृत्तिर्वर्त्तनं, सदभिनिवेशत्यागित्वमृजुभावादकौटिल्येन 3, तथा क्रियासु विहिताधर्मकार्येष्विति गम्यते। प्रस्तुत लिङ्गमिति।तथादानाऽऽदि यथाशक्ति नुष्ठानेऽप्यप्रमादोऽशैथिल्यं 4, तथाऽऽरम्भः प्रवृत्तिःशकनीये शक्त्यनुरूपे प्रवर्तनमिति स्पष्ट, प्राकृतवाच्च दीर्घत्वं, तथा निहीको धर्मानुष्ठानं कुर्वन्न अनुष्ठाने तपश्चरणाऽऽदौ 5 तथा गुरुर्महान् गुणानुरागो गुणपक्षपातः 6, लज्जते, तथा-ऽरक्ताद्विष्टश्व सांसारिकभावेषु भवति, मध्यस्थो धर्म तथा गुर्वाज्ञाऽऽराधनं धर्माऽऽचार्याऽऽदेशवर्तित्यं, परमं सर्वगुणप्रधानविचारे न रागद्वेषाभ्यां बाध्यते,असंबद्धो धनस्वजनाऽऽदिभावप्रतिब मिति सप्तलक्षणानि भावसाधोः / ध०२०३ अधि०१ लक्ष०। न्धरहितः, परार्थकामोपभोगी परार्थ परोपरोधादेव कामाः शब्दरूपस्व भावसिणाण न०(भावस्नान) "ध्यानाम्भसातु बीजस्य, सदा यच्छुद्धिरूपा उपभोगा गन्धरसस्पर्शलक्षणा विद्यन्ते प्रवृत्तितया यस्य स परार्थ कारणम्। मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते॥१॥" इत्युक्तकामोपभोगी, समासः प्राकृतत्वात् / वेश्येव पण्याङ्गनेव, कामिनमिति लक्षणे शुभध्यानरूपे स्नानभेदे, ध०२ अधिका गम्यते, गृहवास पालयत्यद्य श्वो वा परित्यजाम्येनमिति भावयन्निति / भावसुण्ण न०(भावशून्य) बहुमानशून्ये, पञ्चा०६ विव०। सप्तदशविधपदनिबद्धं, तुः पूरणे, भावगतं परिणामजनितरूपमिति, मावसुद्ध त्रि०(भावशुद्ध) भावेन सदन्तःकरणलक्षणेन शुद्ध भावशुद्धम्। जातावेकवचनमनुस्वारलोपश्च प्राकृतत्वात् भाव श्रावफलक्षणमेतत्स- अन्तःकरणेन शुद्धे, षो०७ विव०। प्रत्याख्यानभेदे, नका मासेन सूचामात्रेणेति गाथात्रयाक्षरार्थः / ध०र०२ अधि०६ लक्ष०। भावशुद्धमाहआह- स्वीन्द्रियविषयाणामरक्तद्विष्टमध्यस्थासंबद्धानां गेहगेहवासयो- रागेण व दोसेण व, परिणामेण व न ईसिजंतु।

Loading...

Page Navigation
1 ... 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636