Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1525
________________ भावसच 1517 - अभिधानराजेन्द्रः - भाग 5 भावसावग त्वात जानीहि भावलोकमनन्तजिनदेशितमेकवाक्यतया अनन्तजिन- भ० 17 श०३ उ०। प्रश्नका उत्त० भावलिङ्गशुद्धिरूपे अनगारगुणभेदे, कथित सम्यक् अदैपरीत्येन। आ०म०२ अ०॥ आव०४ अण भाववण पुं०(भावव्रण) चरणातिचाररूपे क्षते, "भाववणतिगिच्छाए।' भावसचेणं भंते ! जीवे किं जणयइ? भावसच्चेणं भावविसोहिं पञ्चा० 16 विव०। जणयइ, भावविसोहीए वट्टमाणे अरहंत-पण्णत्तस्स धम्मस्स भावविजय पुं०(भावविजय) विमलहर्षवाचकस्य वंशपरम्परायां भवे आराहणयाए अन्भुट्टेइ, अरिहंतपण्णत्तस्स धम्मस्स आराहणस्वनामख्याते आचार्य , कल्प०। तथा च कल्पसूत्रवृत्तौ याए अब्भुट्टित्ता परलोगधम्मस्स आराहए भवइ / / 50 / / "समशोधयंस्तथैना, पण्डितसंविग्नसहृदयवतंसाः। भावसत्येन शुद्धान्तराऽऽत्मतारूपेण पारमार्थिकावितथत्वेन भावविशु द्धिविशुद्धाध्यवसायाऽऽत्मिकां जनयति, भावविशुद्धौ वर्तमानो जीवोऽश्रीवमलहर्षवाचक-वंशे मुक्तामणिसमानाः / / 13 / / हत्प्रज्ञप्तस्य धर्मस्याऽऽराधनयाऽनुष्ठानेनाभ्युत्तिष्ठते मुक्त्यर्थमुत्सहते। धिषणानिर्जितधिषणाः, सर्वत्र प्रसृतकीर्तिकर्पूराः। यदि वा आराधनायै-आवर्जनार्थमभ्युत्तिष्ठते, अर्हत्प्रज्ञप्तस्य धर्मस्याश्रीभावविजयवाचक-कोटीराःशास्त्रयसुनिकषाः॥१४॥" राधनयाऽऽराधनायै वाऽभ्युत्थाय परलोके भवान्तररूपे धर्मः परलोककल्प०३ अधि०६ क्षण। धर्मस्तस्य, पाठान्तरतः- परलोके वाऽऽराधको भवति, प्रेत्य जिनभावविज्ज पुं०(भाववैद्य) तात्त्विकवैद्ये, "तह वि पुण भावविजा, तेसि धर्मावाप्त्या विशिष्टभवान्तरप्राप्त्यावेति भावः 50 / उत्त० 26 अ01 अवणिति तं वाहिं।'' पं० व० 4 द्वार। भावभूयिष्ठेशुक्लाऽऽदिपायमाश्रित्य सत्यं भावसत्यम्। सत्यभेदे, यथा भावविणिवेस पुं०(भावविनिवेश) सदन्तःकरणविनिवेशे, षो०८ विव०॥ सत्यपि पञ्चवर्णसंभवेशुक्लवर्णस्योत्कटत्वाच्छुक्ला बलाकेति। स्था० भावविण्णत्ति स्वी०(भावविज्ञप्ति) भावः सत्ता तल्लक्षणं स्वं स्वमसाधारणं 10 ठा०ा भावतो वर्णाऽऽदिरूपात् सत्या भावसत्या, यत्र यो भावो स्वरूप तस्य विशेषेण ज्ञापना विज्ञप्तिर्विज्ञानं परिच्छेदः। भावपरिच्छेदे, वर्णाऽऽदिरुत्कटस्तेन सत्येति यावत् / भाषाभेदे, स्त्री०। यथा सत्यपि "भावविण्णत्तिकारणमनंत।" नं० आ०म०] पञ्चवर्णसम्भवेशुक्लवर्णस्योत्कटत्वाच्छङ्खः शुक्ल इत्यादि। ध०३ भावविभत्ति स्त्री०(भावविभक्ति) विभक्तिभेदे, सूत्र०१ श्रु०१ अ०१ / अधि०। उ० (तद्भेदान् ‘विभत्ति' शब्दे वक्ष्ये) भावसम्मत्त न०(भावसम्यक्त्व) जीवाऽऽदिसकलतत्त्वपरिशो-धनरूपभावविसोहि स्त्री०(भावविशोधि) अरक्तद्विष्टबुद्धो, (भावशुद्ध्या प्रवर्त ज्ञानाऽऽत्मक भावसम्यक्त्वम्। सम्यक्त्वभेदे,ध०२ अधि। पं०व०। मानस्य न कर्मबन्ध इत्यस्य निराकरणं 'कम्म' शब्दे तृतीयभागे 331 भावसमोसरण न०(भायसमवसरण) भावानामौदयिकाऽदीनां समवसपृष्ठ द्रष्टव्यम्) "एवं भावविसोहीए, निव्वाण-मभिगच्छद।" सूत्र०१ श्रु० रणमेकत्र मेलको भावसमवसरणम् / औदयिकाऽऽदिभावनामेकत्र मेलके, 1 अ० ३उ०। परिणाम विशुद्धौ, "भावविसुद्धिसमेया।" पञ्चा०१२ "भावसमोसरणे पुण, णायव्वं छव्यिहम्मि भावम्मि।'' सूत्र०१ श्रु०१२ अ० विव०ा भावस्याऽऽत्मपरिणामस्य जलमिव वस्त्रस्य विशोधिकारणत्वाद् भावसल्ल न०(भावशल्य) "सम्म दुच्चरिअस्सापरसक्खिअमप्पगासणं भावविशोधिः। महाव्रतोचारणे, ध०३ अधिपा०। प्रत्याख्यानशुद्धि जंतु। एवं च भावसल्लं, पणत्तं वीयरागेहिं॥१॥' इत्युक्तलक्षणे स्वकृतभेदे च। आव०६ अ०। (तत्स्वरूपं भावसुद्धि' शब्दे वक्ष्यते) दुश्चरितस्य सम्यक् परसाक्षिकाप्रकाशनरूपे शल्यभेदे, ध०२ अधि०। भावसंथव पुं०(भावसंस्तव) संस्तवभेदे, नि०चू०५ उ०। (वक्तव्यता भावसागर पुं०(भावसागर) स्वनामख्याते आचार्ये, "तगच्छपुष्कर'संथव' शब्दे) दिवाकरभीषु (भीषुरिति चिन्त्यम्: अभीषुशब्दस्य किरणार्थकत्वाद्, भागुरिमतेऽवाप्योरेवोपसर्गयोरल्लोपविधानाच।)तुल्याः श्रीभावसागरमावसंधय पुं०(भावसंधक) भावो मोक्षस्तत्संधकः। आत्मनो मोक्षाऽऽस वुधप्रथिताभिधानाः।" द्रव्या०११ अध्या०। अञ्चलगच्छे श्रीसिद्धान्तनकारिणि दश०६ अ०४ उ०। सूरिशिष्ये, अयं वैक्रमीये 1510 वर्षे जातः, 1583 वर्षे च स्वर्गतः। भावसंवर पुं०(भावसम्वर) भावेन तत्त्ववृत्त्या सम्वरो भावसम्वरः। जै०३० तत्त्ववृत्त्या सम्यरे, बृ०॥ भावसार पुं०(भावसार) भावगर्भे, पञ्चा०६ विव०। पं०सू० अथ भावसम्बरमाह भावसावग पुं०(भावश्रावक) यथार्थाभिधानश्राद्धे,ध००। नाणेण सव्वभावा, नञ्जते जे जहिं जिणक्खाया। कयवयकम्मो तह सी-लवं च गुणवं च उज्जुववहारी। नाणी चरित्तगुत्तो, भावेण उ संवरो होइ॥ गुरुसुस्सूतो पवयण-कुसलो खलु सावगो मावे // 33 / / ज्ञानेन सर्वेऽप्यशेषा हिताहितरूपा भावा ज्ञायन्ते ये यत्रोपगिनो जिनैरा कृतमनुष्ठितंव्रतविषयं कर्मकृत्यं वक्ष्यमाणं येन स कृतव्रतकर्मा 1, तथा ख्याताः, अत एव ज्ञानी चारित्रगुप्तो भावेन तत्ववृत्त्या संवरो भवति, शीलवानपि व्याख्यास्यमानस्वरूपः 2, गुणवान् विवक्षितगुणोपेतः 3, गुणगुणिनोरभेदविवक्षणादेवं निर्देशः / बृ०१उ०२ प्रक० चकारः समुच्चये, भिन्नक्रमश्च / तत ऋजुव्यवहारी च सरलमनाश्च 4, भावसब न०(भावसत्य) शुद्धान्तराऽऽत्मतारूपे पारमार्थिकायितथत्ये, गुरुशुश्रूषो गुरुसेवाकारी५, प्रवचनकुशलो जिनमततत्त्वविताखलुरवधारणे

Loading...

Page Navigation
1 ... 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636