Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1528
________________ भाविय 1520 - अभिधानराजेन्द्रः - भाग 5 भावुग अथ यादृश्यां भावशुद्धौ धर्मव्याघातो न भवति ता इति। स्था० 10 ठा०। आ००1 विपा०। प्रश्र०ा आव०। उत्त० सूत्र०। लक्षयितुमाह अनुवा बृका भाविता द्विविधाः-सुरभिपाटलाकुसुमपटवासाऽऽदिप्रशस्ततस्मादासन्नभव्यस्य, प्रकृत्या शुद्धचेतसः। वस्तुभिर्भाविताः प्रशस्तभाविताः, सुरातैलाऽऽद्यप्रशस्तवस्तुभावितास्थानमानान्तग्ज्ञस्य, गुणवबहुमानिनः / / 7 / / स्त्वप्रशस्तभाविताः। प्रशस्तभाविताः पुनरपि द्विविधाः- तद्भाव वमयितुं औचित्येन प्रवृत्तस्य, कुग्रहत्यागतो भृशम् / शक्या वाम्याः, तद्विपरीतास्त्ववाम्याः / एवमेवाप्रशस्तभाविता अपि वाम्याऽवाम्यभेदद्वयादेव द्विविधाः। विशे०। रञ्जिते, "पुव्वं भावणभासर्वत्राऽऽगमनिष्ठस्य, भावशुद्धिर्यथोदिता।|| विया।" उत्त०१४ अा परिणतजिनवचने, बृ०१ उ०३ प्रक०। प्रसन्ने, यस्मात् गुणदोषानभिज्ञस्य स्वभावेशुद्धिर्न भवति तस्मात्कारणात्, दश०१० अ० प्राप्ते, शुद्धे, चिन्तिते मिश्रित, च। वाचा अथवा- तस्माद् गुणवत्पारतन्त्र्यादासन्नो मुक्तेर्निकटवर्ती , स चासो *भाविक न०। विमानभेदे, स०१७ सम०। भव्यश्च मुक्तिगमनयोग्य आसन्नभव्यस्तस्य, भावशुद्धिरिति संबन्धः / तथा प्रकृत्या सद्भावेनैव शुद्रचेतसोऽसंक्लिष्टमानसस्य रागाऽऽदीना- | भावियकुल न०(भावितकुल) शङ्काऽऽदिदोषरहिते कुले, बृ०१ उ०२ प्रक० मपचीयमानत्वात्, तथा स्थानं त्वाऽऽचार्योपाध्यायाऽऽदिकंगुणाऽस्पदं, मानश्चैतस्यैव पूजा, स्थानमानौ, तयोः स्वजात्यपेक्षया अन्तरं विशेषस्त भावियतर त्रि०(भाविततर) चरित्रधर्मे प्रसन्नतरे, दश० १०अ०॥ जानातीति तज्ज्ञस्तस्य स्थानमानान्तरज्ञस्य / इदमुक्तं भवति- | भावियत्था स्त्री०(भावितस्ता) जम्बूमन्दरदक्षिणस्यां दिशि स्थिताया आचार्योपाध्यायाऽऽदिकस्य स्थानस्य च तथा तद्विषये मानस्य च यो सिन्धुमहानद्यां समिलितायां स्वनामख्यातायां महानद्याम्, स्था०५ ठा० विशेष उत्तमोत्तमतरमहाफलमहाफलतराऽऽदिलक्षण इदमस्योचितमिदं | 30 // चास्येत्येवंरूपस्य तज्झस्य, अत एव गुणवद्वहुमानिनः सद्गुणपक्षपा- भावियप्पा पुं०(भाविताऽऽत्मन्) भाविता धर्मवासनया वसित आत्मा तिनः, तथा स्थानमानान्तरज्ञस्य गुणवद्वहुमानिनोऽपि सत औचित्येन यस्यासौ भाविताऽऽत्मा। सूत्र०१ श्रु०१३ अ०) सद्-भावनाभावियथागुणं यथायोग्यमिति यावत्, प्रवृत्तस्य व्यापृतस्य, विधेयानुष्टानेषु तचित्ते, पञ्चा०१८ विव०। संयमभावनया वासितान्तः करण इति। भ० कुग्रहत्यागतो मिथ्यावासनाव्यपोहेन, भृशमत्यर्थ , सर्वत्र समस्तेषु 14 श० 6 उ० (अनगारस्य भाविताऽऽत्मनः कमलेश्यावच्छरीरज्ञानाद्रव्यक्षेत्रकालभावेषु विधिषु, आगमनिष्ठस्य आप्तवचनप्रमाणस्य, ऽऽदिवक्तव्यता 'अणगार' शब्दे प्रथमभागे 271 पृष्ठे गता) अहोरात्रभवे किमित्याह- भावशुद्धिः परिणामशुद्धता, यथोदिता पारमार्थिकी भवति, त्रयोदशे स्वनामख्याते मुहूर्ते, चं०प्र०१० पाहु०१४ पाहु० पाहुाज्यो०| यथा धर्मव्याघातो न भवति, उक्तविशेषणाभावे तु या सा पुनरयथोदि- स०। अष्टादशमे मुहूर्ते, स०३० सम०। अष्टादशमजिनस्य रक्षितापरनामतेति // 7 // 8 // हा० 22 अष्टा धेयायां स्वनामख्यातायां जनन्याम्,''भावियप्पा य रक्खी य।'' स०। भावाएस पुं०(भावाऽऽदेश)एकगुणकालकत्वाऽऽदिके भावप्रकारे, भ०५ भावियमइ त्रि०(भावितमति) सदागमवासितमनसि, पञ्चा० 16 विव०। श०८ उ01 भावियाभावियाणुओग पुं०(भाविताभावितानुयोग) भावित वासितं भावाभिग्गहचरय पुं०(भावाभिग्रहचरक) भावाभिग्रहस्तु गानहसना द्रव्यान्तरसंसर्गतोसभावितमन्यथैव यद्यथा जीवद्रव्यं भावितं किञ्चित्तच ऽऽदिप्रवृत्तपुरुषाऽऽदिविषयः, तेन चरति भिक्षामटति, भावाभिग्रह वा प्रशस्तभावितमितरभावितञ्च तत्र प्रशस्तभावित संविग्रभावितमचरत्यासेवते भावाभिग्रहचरकः / भिक्षुभेदे, औ०। राण प्रशस्तभावितं चेतरभावितं, तद्विविधमपि वामनीय मवामनीयं च। तत्र भावारोग्ग न०(भावाऽऽरोग्य) भावरूपमारोग्यं भावाऽऽरोग्यम्। सम्यक्त्वे, वामनीयं यत्संसर्गजं गुणं दोष वा संसर्गान्तरेण वमति, अवामनीय षो० 4 विवा त्वन्यथा, अभावितं त्वसंसर्गप्राप्त प्राप्तसंसर्ग वा वजतन्दुलकल्पं न वासयितुं शक्यमिति। एवं घटाऽऽदिद्रव्यमपि, ततश्च भावितं चाभावित भावावस्सय पुं०(भायावश्यक) आवश्यकभेदे, अनु० / (व्याख्या आव च भाविताभावितम् / भाविताभावितस्यानुयोगो भाविताभवितानुयोगः / स्सय' शब्दे द्वितीयभागे 451 पृष्ठे गता) द्रव्यानुयोगभेदे, स्था० 10 ठा०। भावि(न)भाविन् त्रि०(भू-णिनिः।) भविष्यक्तालवर्तिनि, स्त्रियां डीप।। भावुग त्रि०(भावुक) वासके, विशे। भाव्यते प्रतियोगिना स्वगुणैरात्मवाचला प्रव० 4 द्वारा आ०म०।ज्ञान भावो हृदयचेष्टाभेदोऽस्त्यस्या / भावमापाद्यते इति भावुकम्। अथवा- प्रतियोगिनि सति तद्गुणापेक्षया इति। स्त्रीभेदे, स्वीमात्रे च / वाचा तथा भवनशील भावुकम्। "लषपतपद०-" / 3 / 2 / 154 // इत्यादिना माविअ (देशी) गृहीते, देवना० 6 वर्ग० 103 गाथा। उकज - ताच्छीलिकत्वात्। वेल्लुकाऽऽदिके द्रव्यभेदे, पं०व०। भाविजंत त्रि०(भाव्यमान) पालोच्यमाने, पचा० 2 विवा भावुग अभावुगाणि अ,लोए दुविहाणि होति दव्याणि / भाविजिण पुं०(भाविजिन) भविष्यजिने, ती०२ कल्प०। वेरुलिओ तत्थ मणी, अभावुगो अन्नदव्वेहिं॥३४|| भाविय त्रि०(भावित) भू-णिच्-क्तः। वासिते, "किं पुण निंवतिलेहिं, भाव्यन्ते प्रतियो गिना स्वगुणैरात्मभावमापाद्यन्त इति भाविययाणं भवे खज।" व्य०१ उ०। भावितोद्र व्यान्तरसंसर्गतो वासित | भाव्यानि वेल्लुकाऽऽदीनि, प्राकृतशैल्या भावुकान्युच्यन्ते। अथ

Loading...

Page Navigation
1 ... 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636