________________ भावसावग 1518 - अमिधानराजेन्द्रः - भाग 5 भावसुद्ध एवंविधः श्रावको भवति भावे भावविषये भावश्रावक इति गाथाऽक्षरार्थः श्चैकविषयाणां भेदो नोपलभ्यते, तक्तथं न पुनरुक्तदोष इति? सत्यम्। // 33 / / ध०र० २अधि०१ लक्ष०ा देशविरतेश्चित्ररूपत्वादेकस्मिन्नपि विषये परिणामनानात्वमेकस्यापि एसो पवयणकुसलो, छन्भेओ मुणिवरेहि निद्दिट्ठो। परिणामस्य विषयभेदोऽपि संभवतीति सर्वभेदनिषेधार्थत्वात्प्रपञ्चस्यन किरियागयाइँ छ चिय, लिंगाई भावसङ्घस्स / / 55|| पौनरुक्त्यमिति व्याख्यानगाथाभिः प्रकाशितमेवातः सूक्ष्मधिएष उक्तस्वरूपःप्रवचनकुशलः षड्भेदः षट्प्रकारो मुनिवरैः पूर्वाss याऽऽलोच्य समाधानान्तरमपि विधेयमिति॥ध०२० 2 अधि० 6 लक्ष०। चार्य : निर्दिष्टस्ततश्चावसितं भावश्रावकलिङ्गषट्कप्रकरणमित्येत- भावसाहु पुं०(भावसाधु) परमार्थिकयतौ, पच्चा०६ विवा पं०व०। दर्शयन्नाह-क्रियागतानि क्रियोपलक्षणानि 'चिय' शब्दस्यावधारणार्थ तथा च भावश्रावकान् प्रतिपादयतित्यात् षडेव, लिङ्गानि लक्षणान्यग्ने मवद्धावश्राद्धस्य यथार्थाभिधान- इय सतरसगुणजुत्तो, जिणाऽऽगमे भावसावगो भणिओ। श्रावकस्येति। एस उण कुसलजोगा, लहइ लहुं भावसाहुत्तं // 77 // ननु किमन्यान्यपि लिङ्गानि, सन्ति, येनैवमुच्यते क्रियागतानि, इत्युक्तप्रकारेण सप्तदशगुणयुक्तो जिनाऽऽगमे भावश्रावको भणित इति सत्यं सन्त्येव। यत आह प्रकटार्थम् / एष एवंविधः, पुनःशब्दो विशेषणार्थः किं विशिनष्टि भावगयाई सतरस, मुणिणो एयस्स विंति लिंगाई। द्रव्यसाधुस्तावदेष भणित एवाऽऽगमे। यदुक्तम्-"मिउपिंडो दव्वघडो, जाणियजिणमयसारा, पुव्वायरिया जओ आहु // 56 / / सुसावओ तह य दव्वसाहु त्ति। साहू य दव्वदेवो, सुद्धनयाणं तु सव्वेसिं भावगतानि भावविषयाणि सप्तदश मुनयः सूरय एतस्य प्रकृत-श्रावकस्य 111 // " एवंविधपरिणामोपार्जितकुशलयोगात्पुनर्लभतेऽवाप्नोति लघु ब्रुवते प्रतिपादयन्ति लिङ्गानि चिहानि ज्ञातजिनमतसारा इति व्यक्तं, श्रीघ्र भावसाधुत्वं यथा-वस्थितयतित्वमिति। ध० 202 अधि०६ लक्ष०। पूर्वाचार्या यतो यस्मदाहुःब्रुवते इत्यनेन स्वमनीषिकापरिहारमाह। कीदृशः पुनर्भावसाधुर्भवतीति? उच्यतेकिं तदाहुरित्याह "निर्वाणसाधकान् योगान्, यस्मात्साधयतेऽनिशम् / / इत्थिंदियत्थ संसार विसय आरंभ गेह दंसणओ। समश्च सर्वभूतेषु, तस्मात्साधुरुदाहृतः॥१॥ गडरिगाइपवाहे, पुरस्सरं आगमपवित्ती।।५७।। क्षान्त्यादिगुणसंपन्नो, मैत्र्यादिगुणभूषितः / / दाणाइँ जहासत्ती, पवत्तणं निहिर रत्तदुढे य। अप्रमादी समाचार, भावसाधुः प्रकीर्ततः।।२।।'' इति / मज्झत्थमसंबद्धे, परत्थकाभोवभोगी य // 58|| कथं पुनश्छद्मस्थैरयं ज्ञायते? लिङ्गः, कानि पुनस्तानीत्याहवेसा इव गिहयासं, पालइ सत्तरसपयनिबद्धं तु। एयस्स उ लिंगाइ, सपला मग्गाणुसारिणी किरिया। भावगय भावसावग-लक्खणमेयं समासेणं / / 5 / / सद्धा पवरा धम्मे, पन्नवणिज्जत्तमुजुभावा // 78|| स्त्री चेन्द्रियाणि चार्थश्चत्यादि द्वन्द्वः, ततः स्त्रीन्द्रियार्थसंसारवि किरियासु अप्पमाओ, आरंभो सक्कणिज्जऽणुट्ठाणे। षयाऽऽरम्भगेहदर्शनानि, तेष्विति, आद्यादिभ्य इत्याकृतिगणत्वात्तसि गुरुओ गुणाणुराओ, गुरुआणाऽऽराहणं परमं / / 7 / / कृते स्त्रीन्द्रियार्थसंसारविषायाऽऽरम्भगेहदर्शनत इति भवति। ततश्चैतेषु एतस्य पुनर्भावसाधोर्लिङ्गानि चिह्नानि सकला समस्ता मार्गानुसारिणी भावगतं भावश्चावकलक्षणं भवतीति तृतीयगाथायां संबन्धः / तथा मोक्षाध्वानुपातिनी क्रिया प्रत्युपेक्षणाऽऽदिका चेष्टा 1, तथा श्रद्धा गडरिकाऽऽदिप्रवाहविषये तथा पुरस्सरमागमप्रवृत्तिरिति, प्राकृतत्वा करणेच्छा प्रवरा प्रधाना धर्मे संयमविषये 2, तथा प्रज्ञापनीयत्वमच्छन्दोभङ्गभयाच पूर्वापरनिपातः / ततश्वाऽऽगमपुरस्सरं प्रवृत्तिर्वर्त्तनं, सदभिनिवेशत्यागित्वमृजुभावादकौटिल्येन 3, तथा क्रियासु विहिताधर्मकार्येष्विति गम्यते। प्रस्तुत लिङ्गमिति।तथादानाऽऽदि यथाशक्ति नुष्ठानेऽप्यप्रमादोऽशैथिल्यं 4, तथाऽऽरम्भः प्रवृत्तिःशकनीये शक्त्यनुरूपे प्रवर्तनमिति स्पष्ट, प्राकृतवाच्च दीर्घत्वं, तथा निहीको धर्मानुष्ठानं कुर्वन्न अनुष्ठाने तपश्चरणाऽऽदौ 5 तथा गुरुर्महान् गुणानुरागो गुणपक्षपातः 6, लज्जते, तथा-ऽरक्ताद्विष्टश्व सांसारिकभावेषु भवति, मध्यस्थो धर्म तथा गुर्वाज्ञाऽऽराधनं धर्माऽऽचार्याऽऽदेशवर्तित्यं, परमं सर्वगुणप्रधानविचारे न रागद्वेषाभ्यां बाध्यते,असंबद्धो धनस्वजनाऽऽदिभावप्रतिब मिति सप्तलक्षणानि भावसाधोः / ध०२०३ अधि०१ लक्ष०। न्धरहितः, परार्थकामोपभोगी परार्थ परोपरोधादेव कामाः शब्दरूपस्व भावसिणाण न०(भावस्नान) "ध्यानाम्भसातु बीजस्य, सदा यच्छुद्धिरूपा उपभोगा गन्धरसस्पर्शलक्षणा विद्यन्ते प्रवृत्तितया यस्य स परार्थ कारणम्। मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते॥१॥" इत्युक्तकामोपभोगी, समासः प्राकृतत्वात् / वेश्येव पण्याङ्गनेव, कामिनमिति लक्षणे शुभध्यानरूपे स्नानभेदे, ध०२ अधिका गम्यते, गृहवास पालयत्यद्य श्वो वा परित्यजाम्येनमिति भावयन्निति / भावसुण्ण न०(भावशून्य) बहुमानशून्ये, पञ्चा०६ विव०। सप्तदशविधपदनिबद्धं, तुः पूरणे, भावगतं परिणामजनितरूपमिति, मावसुद्ध त्रि०(भावशुद्ध) भावेन सदन्तःकरणलक्षणेन शुद्ध भावशुद्धम्। जातावेकवचनमनुस्वारलोपश्च प्राकृतत्वात् भाव श्रावफलक्षणमेतत्स- अन्तःकरणेन शुद्धे, षो०७ विव०। प्रत्याख्यानभेदे, नका मासेन सूचामात्रेणेति गाथात्रयाक्षरार्थः / ध०र०२ अधि०६ लक्ष०। भावशुद्धमाहआह- स्वीन्द्रियविषयाणामरक्तद्विष्टमध्यस्थासंबद्धानां गेहगेहवासयो- रागेण व दोसेण व, परिणामेण व न ईसिजंतु।