Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भाव 1466 - अभिधानराजेन्द्रः - भाग 5 भाव भवेत्तथा नित्यः / एकररावर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च / 1 / " अथायमपि सप्रदेशः, तह. तत्प्रदेशोऽणुर्भविष्यति, तस्यापि सप्रदेशत्वेतत्प्रदेशोऽणुरित्येवं तावद्यावद्यत्र क्वचिन्निः प्रदेशतया भवबुद्धेरवस्थानं भविष्यति, स एव परमाणः, तेनापि च सामग्रीजन्यत्वस्य व्यभिचार इति / / 1737 / / न सन्त्येव ते परमाणवः, सामग्रीजन्य त्वाभावादित्याशङ्कयाऽऽहदीसइ सामग्गिमयं, न याणवो संति नणु विरुद्धमिदं / किं वाणूणमभावे, निप्फण्णमिणं खपुप्फे हिं? ||1738 / / "सामग्रीमयं सर्वं दृश्यते' इति भवतैव प्रागुक्तम्। अणवश्चन सन्ति' इत्यधुना ब्रूषे, ननु विरुद्धमिदं, यथा सर्वमप्यनृतं वचनमिति बुवतः स्ववचनविरोधः, तथाऽत्रापीत्यर्थः / यदेव हि सामग्रीमयं किमपि दृश्यते भवता, तदेवाणुसङ्घाताऽऽत्मकम्, अतः स्ववचनेनैव प्रतिपादितत्वात्कथमणवो न सन्तीति भावः। किंच अणूनामभाव इदं सर्वमपिघटाऽऽदिकार्यजातं किं खपुष्पैर्निष्पन्नं, परमाण्वभावे तज्जनकमृत्पिण्डाऽऽदिसायभावात्? इति भावः। तस्माद्यस्मात्सामग्रीमयं दृश्यत इति प्रतिपद्यते भवता, तद्वदेव परमाणव इति।।१७३८|| यदुक्तम्-'परभागादरिसणओ, सव्वाराभागसुहुमयाओ य' इत्यादि / तत्र प्रतिविधानमाहदेसस्साराभागो, घेप्पइ न य सो त्ति नणु विरुद्धमिणं। सव्वाभावेऽपि न सो,घेप्पइ किं खरविसाणस्स?||१७३६।। यदुक्तम्- दृश्यस्यापि वस्तुनः परभागस्तावन्न दृश्यते, आराद्भागस्तु गृह्यते, परं सोऽप्यन्यान्यपरभागकल्पनया प्रागुक्तयुक्तितो नास्तीति। ननु विरुद्धमिदं-गृहाते असौ, नच समस्तीति। सर्वाभावाद्भ्रान्त्याऽसौ गृह्यत इति चेत / तदयुक्तम् / यतः- सर्वाभावे तुल्येऽपि किमिति खरविषाणस्य संबन्धी आराद्भागोन गृह्यते? समता विपर्ययो वा कथं न भवतीति // 1736 // किंचपरभागादरिसणओ, नाराभागो वि किमणुमाणं ति। आराभागग्गहणे, किं व न परभागसंसिद्धि? ||1740 / / "परभागमात्रादर्शनादाराद्भागोऽपि नास्ति'' इत्यत्र किमनुमा-नं | भवत? एतदुक्तं भवति-यत्प्रत्यक्षेण सकललोकप्रसिद्धं तदनेरौष्ण्यमिव कथमनुभानेन बाध्यते? आराद्भागस्य हि आपेक्षिकत्वात् तदन्यथाअनुपपत्तेः परभागानुमानंतावदद्यापियुज्यते। यस्तुवरभागादर्शनमात्रेणैव तन्निहवः सोऽसंबद्ध एव, सत्स्वपि देशाऽऽदिविप्रकृष्टषु मेरुपिशाचाऽऽदिष्वदर्शनसंभवात् / तस्मान्न परभागादर्शनमात्रेणाराद्भागोऽपह्रोतव्यः। किञ्चआराद्भागग्रहणे परभागानुमान युज्येतापीति भाष्यकारोऽप्याह(आराभागेत्यादि) आराद्धागग्रहणे कथं न परभागसंसिद्धिरिति? अपि तुतत्संसिद्धिरेव। तथाहि-दृश्यस्य वस्तुनःपरभागोऽस्ति, तत्संबन्धिभूतस्याऽऽराद्भागस्य ग्रहणाद्, इह यत्संबन्धिभूतो भागो गृह्यते तत्समस्ति, यथा नभसः पूर्वभागे ग्रहीते तत्संबन्ध्यपरभागः, गृह्यते च घटाऽऽदेराराद्भागोऽतस्तत्संबन्धिभूतः परभागोऽप्यस्ति। यच्चोक्तम् ''आराद्धा- | गस्याप्यन्य आराद्भागः कल्पनीयः, तस्याप्यन्य इत्यादि तावत् यावत्सवाऽऽरातीयभागः।" इति। अत्रापि परभागस्यासत्वे सर्वाऽऽरातीयभागपरिकल्पनमनुपपन्नमेव स्यात्। तस्मादस्ति परभाग इति / / 1710! अपिचसव्वाभावे विकओ आरापरमज्झभागनाणत्तं / अह परमईए भण्णइ, सपरमइविसेसणं कत्तो? / / 1741 / / आरपरमज्झभागा, पडिवण्णा जइ न सुण्णया नाम / अप्पडिवण्णेसु विका, विगप्पणा खरविसाणस्स?||१७४२।। सव्वाभावे वाऽऽराभागो, किं दीसए न परभागो। सव्वागहणं व न किं, किं वा न विवजओ होइ? ||1743 / / तिस्रोऽपि प्रतीतार्था एवेति // 17411 / 1742 // 1743 / / किं च यदि परभागादर्शनाद्भावानाम सत्वं प्रतिपाद्यते, तर्हि स्फटिकाऽऽदीना तन्न स्यादिति दर्शयन्नाहपरभागदरिसणं वा, फलिहाईणं ति ते धुवं संति। जइवा ते वि न संता, परभागादरिसणमहेऊ // 1744|| सव्वादरिसणओ चिय, न भण्णए कीस भणइ तन्नाम। पुव्वत्भुवगयहाणी, पच्चक्खविरोहओ चेव / / 1745 / / ननु येषां स्फटिकाभ्रपटलाऽऽदीना भावानां परभागदर्शनमस्ति ते तावद् ध्रुवं सन्त्येवेति 'परभागादर्शनात्' इत्यनेन हेतुना सर्वभावानामसत्वं न सिद्ध्यति / अथ स्फटिकाऽऽदयोऽपि न सन्ति तर्हि 'परभागादर्शनात्' इत्ययमहेतुः, त्वदभिप्रेतस्य सर्वभावासत्वस्यासाधकत्वाद्। अतोऽव्यापकममु हेतुं परित्यज्य 'सर्वादर्शनान्न सन्ति भावाः' इत्ययमेव व्यापको हेतुः कस्मान्न भण्यते? (भण्णइ तन्नामत्ति) अत्र पर उत्तरं भणति। किमित्याह- तन्नामास्तुसर्वादर्शनादित्ययं हेतुस्तर्हि भवत्वित्यर्थः, यथा तथा शून्यतैवास्माभिः साधयिव्या, सा च सर्वादर्शनादित्यनेनापि हेतुना सिध्यतु, किमनेनाऽऽग्रहेणाऽऽस्माकम्? इति भावः / अथ सूरिराह(पुव्वेत्यादि) नन्विदानी सर्वादर्शनादिति ब्रुवतो भवतः "परभागादरिसणओ' इति पूर्वाभ्युपगतस्य हानिः प्राप्नोति। किं च - ग्रामनगरसरित्समुद्रघटपटाऽऽदीनां प्रत्यक्षेणैव दर्शनात् सर्वादर्शनलक्षणस्य हेतोः प्रत्यक्षविरोधः। ततः प्रत्यक्षविरोधतश्च सर्वादर्शनादित्येतदयुक्तमिति। अत्र कश्चिदाह- ननु सपक्षस्य सर्वस्याव्यापकोऽपि विपक्षात्सर्वथा निवृत्तो हेतुरिष्यत एव, यथा ''अनित्यःशब्दः, प्रयत्नानन्तरीयकत्वात्।" इति नह्यनित्योऽर्थः सर्वोऽपि प्रयत्नानन्तरीयकः विद्युद्घनकुसुमाऽऽदिभियभिचारात् तददिहापि यद्यपि सर्वेष्वपि भावेषु परभागादर्शनं नास्ति, यथाऽपि बहुषुतावदस्ति, अतस्तेषु शून्यतां साधयन्नसौ सम्यग हेतुर्भविष्यति / तदयुक्तम् / यतस्तत्र 'यदनित्यं न भवति तत्प्रयत्नान्तरीयकमपि न भवति' यथा "आकाशम्।' इत्येवं व्यतिरेकः सिध्यति। इह तु यत्र शून्यता नास्ति, किं तर्हि? वस्तुनः सत्त्वं परभागादर्शनमपि तत्र नास्ति,किंतुपरभागदर्शन यथाव? इति भवतः सर्वासद्वादिनोव्यतिरेक: वचिदपि न सिध्यति अतोऽहेतुरेवायमिति।।१७४४।। / / 1745 / / अत्र पराभिप्रायमाशक्य परिहरन्नाहनत्थि परमज्झभागा, अप्पचक्खत्तओ मई होजा।

Page Navigation
1 ... 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636