Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1511
________________ भावकाल 1503 - अभिधानराजेन्द्रः - भाग 5 भावकाल चसमितिहिं गुतो। हतरागदोसणिम्ममसमदमणियमद्वितो णिच्च / / 1 / / "इत्युक्तलक्षणे कल्पभेदे, पं०भा०। पं० चू० भाकपअतोवोच्छं दसणणाणचरित्ते, तवपवयणपंचसमितिहिं गुत्तो। हतरागदोसनिम्ममसमदमणियमहिओ निचं।। अणगूहियबलविरिओ, परक्कमति जो जहुत्त साउत्तो। अत्तट्ठकरणजुत्तो, गुणभावणभावणिकंपो।। एयाओ दारगाहाओ। रिद्धीहि कुलिंगीणं,ण य देववतीहि जस्स तू भावो। दंसणविगले जायति, दंसणमाराहियं तेण / / णाणं दुवालसंगं, तं चेव य पवयणं तु संघो वा। गहणम्मि उज्जतो पारतो व्व तह वच्छलो याति // चरणे णिज्जुत्तो मूलगुणेसुं सउत्तरगुणेसुं। ण य अतियारं कुणती, पच्छित्तेणं व सोहिकतं / / तववारसंगजुत्तो, समितीसहितो तिगुत्तिगुत्तोय। रागद्दोसनिहंता, णिममो णियए सरीरे त्ति / / कोहं जिणति खमाए, मद्दवमादीहिँ सेसकलुसो वि। दमणियमा दो वेक्कं इंदिय णोइंदिया होति / / णाणाऽऽदिएहि अणगूहितो तु कम्मरस निज्जरवाए। उज्जमति परक्कमती, घडइत्तिय होति एगट्ठा।। जह सुत्ते णिद्दिट्ठो, तह कुव्वति, जो तु अप्पसाएंतो। सो तु जहुत्ताऽऽउत्तो, एवं मतिमं वियाणेज्जा / / (दाएं) अत्तट्ठा मोक्खट्ठा, ण तु इहलोगाऽऽदिहेतुगं कुणति। करणं जोगतिएणं, जयणाजुत्तो त्ति अववादे / / गुणमूलउत्तरे जा, भावणा पणुवीस णिच्चयादी य। मेत्तीपमोदकारुणमज्झत्थादीहिँ निकंपो।। (दार) एसो तु भावकप्पो, अहवा णाणादितो पुणो तिविहो। दंसणपढम भण्णति, णाणचरित्ता तदायत्ता / / पं०भा० 1 कल्प० / नि००। भावकम्म न०(भावकर्मन्) अवाधामुल्लड्ध्य स्योदयेनोदीरणाकरणेन चोदीः पुद्गलाः प्रदेशविपाकेभ्यो भवक्षेत्र पुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्ते, इत्युक्तलक्षणे कर्मभेदे, आचा०१ श्रु०२ अ० 1 उ01 भावकाय पुं०(भावकाय) भावानां कायो भावकायः / कायभेदे, आव०॥ भावकायप्रतिपादनायाऽऽहदुग तिग चउरो पंचव, भावा बहुआ व जत्थ विजंति। सो होइ भावकाओ, जीवमजीवे विभासाओ॥१४४६|| द्वौ त्रयश्चत्वारः पञ्च वा भावा औदयिकाऽऽदयः प्रभूता वाऽन्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः / भावानां कायो भावकाय इति / (जीवमजीवे विभासाओ) जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथाऽर्थः / / 1446|| आव०५ अ०॥ भावकाल पु०(भावकाल) भावानामौदयिकाऽऽदीनां स्थितिः कालो भावकालः / कालभेदे, विशे। अथ भावकालमाहसाई सपज्जवसिओ, चउभंगविभागभावणा एत्थं। ओदइयाईयाणं, तं जाणसु भावकालं तु // 2075 / / इहौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभावाना या स्थितिरसौ भावकालः। अत एवाऽऽह- सादिः सपर्यवसित इत्यादीनां वक्ष्यमाणस्वरूपाणां चतुर्णा भङ्गकानां याऽसौ विभागभावना कृ भावे को भगःसंभवति, कोवा न संभवति? इत्येवं विषयविभागेनस्थापना। केषामित्याह- औदयिकाऽऽदिभावानाम् तं चतुर्भङ्ग विभागभावनाविषय पुनर्भावकालं जानीहीति नियुक्तिगाथाऽर्थः / / 2075 / / अथ के ते औदयिकाऽऽदिभावानां प्रत्येकं चत्वारो भङ्गाः। का च तेषां विभागभावना? इत्याह भाष्यकार:साई संतोऽणतो, एवमणाई वि एस चउभंगो। ओदइयाईयाणं, होइ जहाजोगमाउजो // 2076|| सादिर्भावः सान्तः, तथा सादिरनन्तः। एवमनादिरपि सान्तोऽनन्तश्च वाच्य इति / एवमेते चत्वारो भगा औदयिकाऽऽदिभावानां यथायोगं यथासंभवमायोजनीयाः।यो यत्र भावो नरकाऽऽदिगतिमाश्रित्य संभवति स तत्र वाच्यः, शेषस्तु निषेधनीय इति / / 2076 // अत एवैतेषां भङ्गकानामौदयिकाऽऽदिभावेषु विभागभावानां विषयविभागस्थापना चिकीर्षुराहजो नारगाइभावो, तह मिच्छत्ताऽऽदओ वि भव्वाणं। ते चेवाभव्वाणं, ओदइओ वितियवज्जोऽयं / / 2077 / / औदयिको भावः सादिरपर्यवसितोन क्वचित्संभवत्यतएव द्वितीयभङ्गकवर्जा ऽयं द्रष्टव्यः / तत्र यो नारकाऽऽदिभावो नारकतिर्यग्नरामरगतिलक्षणोय औदयिको भाव इत्यर्थः, स सादिः सपर्यवसान इति द्रष्टव्यम्। नारकाऽऽदीनां प्रत्येकं सर्वेषामपिसादित्वात्सान्तत्यान्चेति सादिरपर्यवसान इति द्वितीयो भङ्गः शून्यः। तथा मिथ्यात्वाऽऽदयोऽपि भव्यानां तृतीयः, इदमुक्तं भवति-मिथ्यात्वं, कषायाः वेदत्रयम् अज्ञानासंयतत्वासिद्धत्वानि, लेश्याश्चेत्येवं यः सप्तदशविध औदयिको भावः स भव्यानाश्रित्य अनादिसपर्यवसानः अभव्यानाश्रित्य पुनः स एवानादिरपर्यवसानश्चेति // 2077 // औपशमिकाऽऽदीनाश्रित्याऽऽहसम्मत्तचरित्ताई, साई संतो य ओवसमिओऽयं / दाणाइलद्धिपणगं, चरणं पि य खाइओ भावो।।२०७८|| सम्मत्तनाणदंसणसिद्धत्ताइंतु साईओऽणंतो। नाणं केवलवजं, साई संतो खओवसमो // 2076 / / मइअन्नाणाईया, भव्वाभव्वाण तइयचरमोऽयं / सव्वो पोग्गलधम्मो, पढमो परिणामिओ होइ॥२०५०।। भव्वत्तं पुण तइओ, जीवाऽभव्वाइँ चरमभंगो उ। भावाणमयं कालो, भावावत्थाणओऽणण्णो / 2051 / / सम्वक्त्वचारित्रेसमाश्रित्य सादिः सपर्यवसान इतिप्रथमभङ्ग एवौपशमिको भावः संभवति, प्रथमसम्यक्त्वलाभकाले उपशमश्रेण्या चौपशमिकसम्यक्त्वस्योपशमश्रेण्यांतुचारित्रल्योपशमिकस्यलाभात्तयोश्वावश्यं सादिसपर्यवसितत्वात्। ततः शेषास्त्रयो भङ्गा इह शून्या एव। न केवलमौपशमिकतथा,

Loading...

Page Navigation
1 ... 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636