________________ भावकाल 1503 - अभिधानराजेन्द्रः - भाग 5 भावकाल चसमितिहिं गुतो। हतरागदोसणिम्ममसमदमणियमद्वितो णिच्च / / 1 / / "इत्युक्तलक्षणे कल्पभेदे, पं०भा०। पं० चू० भाकपअतोवोच्छं दसणणाणचरित्ते, तवपवयणपंचसमितिहिं गुत्तो। हतरागदोसनिम्ममसमदमणियमहिओ निचं।। अणगूहियबलविरिओ, परक्कमति जो जहुत्त साउत्तो। अत्तट्ठकरणजुत्तो, गुणभावणभावणिकंपो।। एयाओ दारगाहाओ। रिद्धीहि कुलिंगीणं,ण य देववतीहि जस्स तू भावो। दंसणविगले जायति, दंसणमाराहियं तेण / / णाणं दुवालसंगं, तं चेव य पवयणं तु संघो वा। गहणम्मि उज्जतो पारतो व्व तह वच्छलो याति // चरणे णिज्जुत्तो मूलगुणेसुं सउत्तरगुणेसुं। ण य अतियारं कुणती, पच्छित्तेणं व सोहिकतं / / तववारसंगजुत्तो, समितीसहितो तिगुत्तिगुत्तोय। रागद्दोसनिहंता, णिममो णियए सरीरे त्ति / / कोहं जिणति खमाए, मद्दवमादीहिँ सेसकलुसो वि। दमणियमा दो वेक्कं इंदिय णोइंदिया होति / / णाणाऽऽदिएहि अणगूहितो तु कम्मरस निज्जरवाए। उज्जमति परक्कमती, घडइत्तिय होति एगट्ठा।। जह सुत्ते णिद्दिट्ठो, तह कुव्वति, जो तु अप्पसाएंतो। सो तु जहुत्ताऽऽउत्तो, एवं मतिमं वियाणेज्जा / / (दाएं) अत्तट्ठा मोक्खट्ठा, ण तु इहलोगाऽऽदिहेतुगं कुणति। करणं जोगतिएणं, जयणाजुत्तो त्ति अववादे / / गुणमूलउत्तरे जा, भावणा पणुवीस णिच्चयादी य। मेत्तीपमोदकारुणमज्झत्थादीहिँ निकंपो।। (दार) एसो तु भावकप्पो, अहवा णाणादितो पुणो तिविहो। दंसणपढम भण्णति, णाणचरित्ता तदायत्ता / / पं०भा० 1 कल्प० / नि००। भावकम्म न०(भावकर्मन्) अवाधामुल्लड्ध्य स्योदयेनोदीरणाकरणेन चोदीः पुद्गलाः प्रदेशविपाकेभ्यो भवक्षेत्र पुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्ते, इत्युक्तलक्षणे कर्मभेदे, आचा०१ श्रु०२ अ० 1 उ01 भावकाय पुं०(भावकाय) भावानां कायो भावकायः / कायभेदे, आव०॥ भावकायप्रतिपादनायाऽऽहदुग तिग चउरो पंचव, भावा बहुआ व जत्थ विजंति। सो होइ भावकाओ, जीवमजीवे विभासाओ॥१४४६|| द्वौ त्रयश्चत्वारः पञ्च वा भावा औदयिकाऽऽदयः प्रभूता वाऽन्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः / भावानां कायो भावकाय इति / (जीवमजीवे विभासाओ) जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथाऽर्थः / / 1446|| आव०५ अ०॥ भावकाल पु०(भावकाल) भावानामौदयिकाऽऽदीनां स्थितिः कालो भावकालः / कालभेदे, विशे। अथ भावकालमाहसाई सपज्जवसिओ, चउभंगविभागभावणा एत्थं। ओदइयाईयाणं, तं जाणसु भावकालं तु // 2075 / / इहौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभावाना या स्थितिरसौ भावकालः। अत एवाऽऽह- सादिः सपर्यवसित इत्यादीनां वक्ष्यमाणस्वरूपाणां चतुर्णा भङ्गकानां याऽसौ विभागभावना कृ भावे को भगःसंभवति, कोवा न संभवति? इत्येवं विषयविभागेनस्थापना। केषामित्याह- औदयिकाऽऽदिभावानाम् तं चतुर्भङ्ग विभागभावनाविषय पुनर्भावकालं जानीहीति नियुक्तिगाथाऽर्थः / / 2075 / / अथ के ते औदयिकाऽऽदिभावानां प्रत्येकं चत्वारो भङ्गाः। का च तेषां विभागभावना? इत्याह भाष्यकार:साई संतोऽणतो, एवमणाई वि एस चउभंगो। ओदइयाईयाणं, होइ जहाजोगमाउजो // 2076|| सादिर्भावः सान्तः, तथा सादिरनन्तः। एवमनादिरपि सान्तोऽनन्तश्च वाच्य इति / एवमेते चत्वारो भगा औदयिकाऽऽदिभावानां यथायोगं यथासंभवमायोजनीयाः।यो यत्र भावो नरकाऽऽदिगतिमाश्रित्य संभवति स तत्र वाच्यः, शेषस्तु निषेधनीय इति / / 2076 // अत एवैतेषां भङ्गकानामौदयिकाऽऽदिभावेषु विभागभावानां विषयविभागस्थापना चिकीर्षुराहजो नारगाइभावो, तह मिच्छत्ताऽऽदओ वि भव्वाणं। ते चेवाभव्वाणं, ओदइओ वितियवज्जोऽयं / / 2077 / / औदयिको भावः सादिरपर्यवसितोन क्वचित्संभवत्यतएव द्वितीयभङ्गकवर्जा ऽयं द्रष्टव्यः / तत्र यो नारकाऽऽदिभावो नारकतिर्यग्नरामरगतिलक्षणोय औदयिको भाव इत्यर्थः, स सादिः सपर्यवसान इति द्रष्टव्यम्। नारकाऽऽदीनां प्रत्येकं सर्वेषामपिसादित्वात्सान्तत्यान्चेति सादिरपर्यवसान इति द्वितीयो भङ्गः शून्यः। तथा मिथ्यात्वाऽऽदयोऽपि भव्यानां तृतीयः, इदमुक्तं भवति-मिथ्यात्वं, कषायाः वेदत्रयम् अज्ञानासंयतत्वासिद्धत्वानि, लेश्याश्चेत्येवं यः सप्तदशविध औदयिको भावः स भव्यानाश्रित्य अनादिसपर्यवसानः अभव्यानाश्रित्य पुनः स एवानादिरपर्यवसानश्चेति // 2077 // औपशमिकाऽऽदीनाश्रित्याऽऽहसम्मत्तचरित्ताई, साई संतो य ओवसमिओऽयं / दाणाइलद्धिपणगं, चरणं पि य खाइओ भावो।।२०७८|| सम्मत्तनाणदंसणसिद्धत्ताइंतु साईओऽणंतो। नाणं केवलवजं, साई संतो खओवसमो // 2076 / / मइअन्नाणाईया, भव्वाभव्वाण तइयचरमोऽयं / सव्वो पोग्गलधम्मो, पढमो परिणामिओ होइ॥२०५०।। भव्वत्तं पुण तइओ, जीवाऽभव्वाइँ चरमभंगो उ। भावाणमयं कालो, भावावत्थाणओऽणण्णो / 2051 / / सम्वक्त्वचारित्रेसमाश्रित्य सादिः सपर्यवसान इतिप्रथमभङ्ग एवौपशमिको भावः संभवति, प्रथमसम्यक्त्वलाभकाले उपशमश्रेण्या चौपशमिकसम्यक्त्वस्योपशमश्रेण्यांतुचारित्रल्योपशमिकस्यलाभात्तयोश्वावश्यं सादिसपर्यवसितत्वात्। ततः शेषास्त्रयो भङ्गा इह शून्या एव। न केवलमौपशमिकतथा,