________________ भावगुण 1504 - अभिधानराजेन्द्रः - भाग 5 भावणय क्षायिकोऽपि भावः क्षीणमोहभवस्थकेवलावस्थायां दानलाभभोगो- भावग्ग न०(भावाय) भाव एवाग्रं भावाग्रम्। अग्रभेदे, तत्त्रिविधम्-प्रधानागं, पभोगवीर्यलब्धिपञ्चक चारित्रं चाऽऽश्रित्य सादिसपर्यवसितत्वलक्षणे __भूतागं, उपकाराग्रच। (तानिच 'अग्ग' शब्दे प्रथमभागे 164 पृष्ठेगतानि) प्रथमभङ्गे वर्तत इति / ननुचारित्रसिद्धस्याप्यस्तीति तदाश्रित्यापर्य- शब्दे, नि०चू० 1 उ०। आचाoभावयुतमग्रं भावाग्रम्। क्रमागभेदे नि०चू० वसान एवायं किमिति न भवति? इति चेत्, तदयुक्तम्, "सिद्धे नो / १उ०। चरित्ती नो अचरित्ती'' इति वचनादिति। क्षायिकसम्यक्त्वकेवलज्ञान- | भावचूला स्त्री०(भवाचूडा) चूडाभेदे, आचाराङ्ग चूलिकामधिकृत्यभावकेवलदर्शनसिद्धत्वानि पुनः सिद्धाऽवस्थायामपि भवन्त्यतस्तान्याश्रित्य चूडा त्वियमेव क्षायोपशमिकभाववर्तित्वात् / आचा०२ श्रु०१ चू०१ क्षायिको भावः सादिरपर्यवसान इति द्वितीयेऽपिभङ्गे वर्तते / शेषौ तु अ० 1 उ०। नि०चून द्वाविह शून्यावेव। अन्ये तु दानाऽऽदिलब्धिपञ्चकं चारित्रं च सिद्धस्या- | भावचंचलपुं०(भावचञ्चल) भावतश्चञ्चले, चञ्चलभेदे, बृ० १उ०। ('चंचल पीच्छन्ति, तदावरणस्य तत्राप्यभावात्, आवरणाभावेऽपि च तदसत्त्वे __ शब्दे तृतीयभागे 1061 पृष्ठे व्याख्या गता) क्षीणमोहाऽऽदिष्वपि तदसत्त्वप्रसङ्गात्. ततस्तन्मतेन चारित्राऽऽदीनां भावजण्ण पुं०(भावयज्ञ) परमार्थयागे, पञ्चा० 8 विव०। प्रति०। सिद्ध्यवस्थायामपिसद्भावेनापर्यवसितत्वादेकस्मिन् द्वितीय भङ्ग एव इत्थं चैषोऽधिकत्यागात्सदारम्भः फलान्वितः। क्षायिको भावो, न शेषेषु त्रिष्विति / केवलवर्जानि शेषाणि चत्वारि प्रत्यहं भाववृद्ध्याऽऽप्तैवियज्ञः प्रकीर्तितः ||6|| ज्ञानान्याश्रित्य क्षायोपशमिको भावःप्रथमे भड़े वर्तते। सादिरनन्त इति (इत्थमिति) इत्थं च यतनावत्त्वे च, एष प्रकृत आरम्भः, अधिकत्यागाद्वितीयभङ्गोऽत्रापि शून्यः / मतिश्रुताज्ञाने समाश्रित्य भव्यानामनादिः निष्फलाधिकाऽऽरम्भनिवृत्तेः। फलान्वितः श्रेयःफलयुक्तः सदारम्भः, सान्तश्चेति तृतीयभङ्गः। अभव्यानां तु ते एवाङ्गीकृत्यानादिरनन्त इति प्रत्यहं प्रतिदिवसं, भाववृद्ध्या कृताकृतप्रत्युपेक्षणाऽऽदिशुभाशयाचरमश्चतुर्थो भङ्ग इति / सर्वोऽपि पुद्गलधर्मो द्वयणुकाऽऽदिपरिणामः नुबन्धरूपया आप्तैः साधुभिः, भावयज्ञो भावपूजाऊपः प्रकीर्तितः / सादिः सान्तश्चेति प्रथमः परिणामिकभावभङ्गो भवति / सादिरनन्त तदाह-"एतदिह भावयज्ञः।" इति। न चैवं द्रव्यस्तवव्यपदेशानुपपत्तिः, इतीहापि द्वितीयो भङ्गः शून्यः। भव्यत्वमाश्रित्य पुनरनादिःसन्ति इति द्रव्यभावयोरन्योऽन्यसमनुवेधेऽपि द्रव्यप्राधान्येन तदुपपादनादिति तृतीयो भङ्गः।"सिद्धेनो भव्वे नो अभव्ये" इति वचनात्सिद्धावस्थायां द्रष्टव्यम्॥६॥ द्वा०५द्वा०। भव्याभव्यत्वनिवृत्तेः। जीवत्वमभव्यत्वं चानादिरनन्त इति चरमश्चतुर्थों भावजोगि(ण) पुं०(भावयोगिन्) तात्त्विकगुणशालिनि, "विशुद्ध भावभङ्गः। तदेवं वर्णितोऽयं भावानामौदयिकाऽऽदीनां कालः। ननु सादिसप योगिषु।'' द्वा० 21 द्वा० र्यवसानाऽऽदिकमवस्थानाऽऽदिकमेवेदं भावानां, कथं पुनरेयं कालः ? भावण न०(भावन) भू-णिच्- ल्यु / फलभेदे, भावे ल्युट् / चिन्ताभेदे इत्याह- भावावस्थानतोऽनन्योऽभिन्नः। यदेव हि जीवाजीवाऽऽदिभावा युच / चिन्तायाम्, अधिवासने, ध्याने, पर्यालोचनायाम्, वाचा नामवस्थानमयमेषकालो नान्य इत्यतस्तद्गणनेऽभिहित एव भावकाल अभ्यासे, द्वा० 25 द्वा०। वैद्यकोक्त औषधसंस्करभेदे, स्वी। वाचा इति // 2074|| 2076 / / 2080 / / 2081|| विशे० / आ०म०/ भावणज्झयण न०(भावनाऽध्ययन) बन्धदशानां सप्तमेऽध्ययने, स्था० भावकुसल पुं०(भावकुशल) भावबुद्धिमति, दर्श०। भावकुशलो बाह्य 10 ला०। पञ्चमहाव्रतभावनानां प्रतिपादके आचाराङ्गस्य द्वितीयाग्रश्रुतचेष्टया मनोभावमुपलभ्य तथा प्रवर्त्तते यथा अभिनवधर्मश्रद्धावतो भाव स्कन्धस्य पञ्चदशेऽध्ययने, आचा०२ श्रु०३ चू०। आव० बुद्धिरुपजायते। दर्श०३ तत्व। तीर्थकरे च। नि०चू० 1 उ०। भावणय पुं०(भावनय) नयभेदे, उत्त० 1 अ० भावनय आहभावकेउपुं०(भावकेतु) अष्टाशीतितमे महाग्रहे, "दोभावकेऊ।" स्था० "सम्यग्विवेच्यमानोऽत्र, भाव एवावशिष्यते / पूर्वापरविविक्तस्य, 2 ठा०३ उ०। चं०प्र० / सू०प्र०। यतस्तस्यैव दर्शनम् // 11 // " तथाहि- भावः पर्यायः, तदात्मकमेव च भावग पुं०(भावक) भावः स्वार्थेकन् / मानसविकारे, पदार्थचिन्तके च, | द्रव्यं, तदतिरिक्तमूर्तिकं हि तत् दृश्यमदृश्यं वा? यदि दृश्य, नास्ति उत्पादके, त्रि०ावाचा पाटलाऽऽदिके गन्धद्रव्ये, आ० चू० ३अ०॥ तद्व्यतिरेकेणानुपलभ्यमानत्वात्, खरविषाणवत्, न हि चलितमीलितभावगइस्त्री०(भावगति) भवन्ति भविष्यन्ति भूवन्तश्चेति भावाः। अथवा- पटीकृतत्रुटितसंघटिताऽऽदिविचित्रभवनबहिर्भूतमिह सूत्राऽऽदिद्रव्यमुपभवन्त्येतेषु स्वागता उत्पादविगमध्रौव्याऽऽख्याः परिणामविशेषा इति लभ्यमस्ति अदृश्यमपि नास्ति, तत्साधक-प्रमाणाभावात् षष्ठभूतवत्, भावा अस्तिकायास्तेषां गतिस्तथापरिणामवृत्तिविगतिः / अस्ति- ततः प्रतिसमयमुदयव्ययाऽऽत्मकं स्वयं भवनमेव भावाऽऽख्यमस्ति / कायानां गतिपरिणामवृत्तौ, दश०१ अ० उत्त०१अ० भावगुण पुं०(भावगुण) भावा औदयिकाऽऽदयस्तेषां गुणो भावगुणः / भावनयः प्राऽऽहगुणभेदे, सच द्विविधो जीवाजीवविषयभेदात्। आचा० 1 श्रु०२ अ०१ भावत्थंतरभूअं, किं दव्वं नाम भाव एवायं / उ०। (ते च 'गुण' शब्दे तृतीयभागे 606 पृष्ठे दर्शिताः) __ भवनं पइक्खणं चिय, भावावत्ती विवत्ती य॥६९।।