________________ भारह 1492- अभिधानराजेन्द्रः - भाग५ भाव एतयोः समहारद्वन्द्वः / तं संग्राहिता भवति 2 / साधर्मिकस्य समा- भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्वापराहूयोरेव रूढं, विपर्यये नश्चद्धानसामाचारीकस्य ग्लायमानस्य गाढागाढकारणे समुत्पन्ने दोषदर्शनात् / भरतेन चिह्नितं तस्येदं वा अण् / “हिमा दक्षिणं वर्ष आहाराऽऽदिना विना सीदतः यथास्थाम यथाशक्तया वैयावृत्ये भरताय ददौ पिता। तस्माच्च भारतं वर्षम्' इत्युक्ते जम्बूद्वीपान्तर्गत उद्वर्त्तनभक्तपानाऽऽनयनदानैवद्योक्तौषधकरणसंस्तारकप्रस्तर- वर्षभदे, वाच०। भारतं भरतक्षेत्रम्। दश०६ अ०१ उ०। चं०प्र० / उत्त० / णप्रतिलेखनरूपे अभ्युत्थाता आदरपरो भवति 3, समानधार्मिकाणां विशे०। भरतेन मुनिना प्रोक्तम् / अणु०। भरतकृते नाटकशास्त्राऽऽदौ साधूनाम् (अहिगरणंसि त्ति) विरोधे उत्पन्ने, तत्र साधर्मिकेषु निश्रित च / तदधीते अण् / नटे, अग्नौ, भरतस्य गोत्रापत्यम्। भरतनृपस्य वंश्ये, रागः उपाश्रितं द्वेषः / अथवा- निश्रितमाहाराऽऽदिलिप्सा उपाश्रित वाचा भरतक्षेत्र प्रकाशकत्वाद् भारतः भरतवर्षस्थे सूर्ये च। पुं०। चं० शिष्यकुलाऽऽद्यपेक्षा, तद्वर्जितो यः सोऽनिश्रितोपश्रितः, न पक्षं शास्त्र- प्र०१ पाहु० / भरते जातः, भरतेवाऽस्य निवासः "तत्र जातः सोऽस्य बोधितं गृह्णातीत्यपक्षग्राही। अत एव मध्यस्थभावभूतः प्रयोज्यस्य तथा निवास'' इति वाऽण् / भरतवर्षोत्पन्ने, तन्निवासिनी च / त्रि०। अनु०। स भवेदितिशेषः। (सम्म त्ति) सम्यक् व्यवहारं श्रुताऽऽदिकंतत्र व्यवहरन् / स्था० प्रवृत्तिं विदधन्न्यायान्व्यवहरन्न्यायव्यवहारेवा व्यवहरन्तस्योत्पन्न- | भारहर पुं०(भारधर) भारंधरतीति भारधरः। भारधारके, उत्त०१२अ०॥ स्याधिकरणस्य विरोधस्य मर्षणव्युपशमनार्थतया सदा सर्वकालमभ्यु- भारिय पुं०(भारिक) भारं वहति। भार ठक् / भारवाहके, वाच०। भारवति, त्थाता भवति 4 / कथं केन प्रकारेणा, नु वितर्के साधर्मिकाः साधवोऽ- ज्ञा०१श्रु०५ अगदुर्निवहि, प्रश्न०२ आश्र० द्वार। ल्पशब्दा विगतरागाऽऽदिकाः, अत्राल्पशब्दो भाववचनः, अल्पदण्डा ! भाल न०(भाल) ललाटे,"भालं अलिअंनिडालं।" पाइ० ना० 112 विगतदण्डातथाविधाशुभवचनाः, अल्पतुमतुमाः अविद्यमानत्वत्वमन्तः गाथा। स्वल्पापराधिनि अपित्वमेवं पुरा कृतवान् त्वमेक्ष सदाऽपि करोषीत्यादि भाव पुं०(भाव) सत्तास्वाभावाभिप्रायचेष्टाऽऽत्मजन्मसुक्रियालीलानपुनः पुनः प्रलपन येषां ते तथा वा, विगत-क्रोधकृतमनोविकारविशेषाः, पदार्थेषु विभूतिबन्धजन्तुषु, है०। (1) भावयति चिन्तयति पदार्थान। भविच्यन्तीति शेषः / इति भावयन्तो महामुनयः संयमबाहुल्याः भू अच् / नाट्योक्ती, नानापदार्थचिन्तके पण्डिते, भावयति ज्ञापयति संयमाऽऽश्रवविरमणाऽऽदिकं बह्निति बहुसंख्यं यथा भवत्येवं लान्ति हृदयगतम् / भू-णिच् अच् / हृद्तावस्थाऽ5-वेदके मानसविकारे गृह्णन्ति स्वाभिप्रायो विशुद्धशुद्धतरं पुनः पुनः संयम कुर्वन्तीति स्वेदकम्पाऽऽदौ व्यभिचारिभावे, वाच० / अभिप्राये, सूत्र०१ श्रु०१२ संयमबहुला, मयूरव्यंसकाऽऽदित्वात्समासः / यदि वा-बहुलः प्रभूतः अ० भावश्चित्ताभिप्रायः / आचा० 1 श्रु०२ अ०५ उ०। दश०। तं०। संयमो येषां ते बहुल-संयमाः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वादत एव अनु० "भावो वत्थु पयत्थो।" पाइ० ना० 155 गाथा / मानसिके संवर आश्रवनिरोधस्तेन बहुलाः बहुलसंवरा वा, तत एव समाधि- परिणामे, पिं०। भावोन्न्तःकरणस्य परिणतिविशेषः / सूत्र०१ श्रु०१५ श्चित्तस्वास्थ्य, तद्बहुलाः, बहुलसमाधयो वा, प्रमत्ता मदाऽऽदिप्रमाद- अ० प्रश्नाधाभावस्य मोक्षहेतुत्वेन मोक्षे व्यवस्थितम्। भावस्यान्तः युक्ताः , न प्रमत्ता अप्रमत्ताः (संजमेणं ति) संवरेण (तवस ति) तपसा परिणामस्येति। द्वा०१० द्वा०ा अन्तःकरणे, जी०१ अधिवा हृदये, षो० अन-शनाऽऽदिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः 1 संयमतपोग्रहणं 16 विव०। आत्मनि, योनौ, भावाभिख्याः पञ्चस्वभावसत्ताऽऽचानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थः, प्रधानत्वं च संयमस्य नवकर्मानु- त्मयोन्यभिप्रायाः / अनु०। सच्छ्रद्धानाध्यवसाये, पञ्चा० 4 विव०॥ पादानहेतुत्वेन, तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन भवति वाऽभिनव- धर्मश्रवणतच्छद्धानचारित्राऽऽचरणकर्मक्षयोपशमाऽऽहितविर - कर्मानुपादानात् पुराणकर्मक्षपणात् सक-लकर्मक्षयलक्षणो मोक्ष इति / तिप्रतिपत्युत्साहलक्षणी भाव इति / सूत्र० 1 श्रु० 2 अ०। स्त्रीणां "अप्पाणं भावेमाणा।" आत्मानं वासयन्तः, एवं पूर्वोक्तप्रकारेण, चेष्टाविशेषे, भावचित्तसमुद्भवः / ज्ञा०१ श्रु०८ अ०। प्रश्न। राणा द्रव्या० / विहरेयुरिति (सेत्तमित्यादि) व्यक्तम् / दशा० अ०। दशा घटपटाऽऽदिके वस्तुनि, विशे०। आव० भ०। रा०ा आ०म०॥ भारवह त्रि०(भारवह) भारं वहतीति भारवहः / पोट्टलिकावाहके, उत्त० षोशन। 12 अ० नि००। बृ०। भावानां सिद्धि प्रतिपिपादयिषुर्व्यक्तगणधरेण जिनस्य सम्बादमुपभारवाहग पुं०(भारवाहक) भारं वहति ण्वुल्। 'भारवाहिनि," "हिंडगा दर्शयन् प्रथम सर्वशून्यताशङ्किमतमाहभारवाहगा / (2)" / अनु०। जह किर न सओ परओ, नोभयाओ नावि अन्नओ सिद्धी। भारह न०(भारत) भरतान् भरतवंश्यानधिक्षत्य कृतो ग्रन्थः अण् / भारः भावाणमवेक्खाओ, वियत्त ! जह दीइहस्साणं / / 1662 / / वेदाऽऽदिशास्त्रेभ्योऽतिसारांशः अस्त्यस्य ते वा। वाचला वेदव्यासप्रणीते व्यक्त ! भवतोऽयमभिप्रायो-यथा किल न स्वतः न परतो, न चोभयतो, लक्षश्लोकाऽऽत्मकत्रन्थरूपे लौकिक श्रुतविशेषे, स्था० 6 ठा० / नाप्यन्यतो भावानां सिद्धिः सम्भाव्यते / कुतः? इत्याह- अपेक्षातःभारताऽऽदिष्विदानींतनपुरुषाणामशक्तावपि कस्यचित् पुरुषस्य कार्यकारणाऽऽदिभावस्यापेक्षिकत्वादित्यर्थः हस्वदीर्घव्यपदेशवद। तथाहिव्यासाऽऽदेः शक्तिः श्रूयते / नं०। "पुटवणे भारह अवरण्हे रामायणं / ' यत्किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यं, कारणेन वा।