________________ भारवंत 1461 - अभिधानराजेन्द्रः - भाग 5 भारपच्चोरुहणया अ० "जच्चं तुरगं भायल।" पाइ० ना० 205 गाथा। जात्यतुर-ङ्गमे, दिभारेण वाऽऽक्रान्तः पराभग्नो भाराऽऽक्रान्तः / कुटुम्बाऽऽदिमारेण देना०६ वर्ग 104 गाथा। पराभग्ने, ''भारकंता अलसगा।" सूत्र०२ श्रु०२ अ०। भायलसामिगढ न०(भ्राजलस्वामिगृह) एकाशीतिजैनतीर्थेष्वन्यतमे / भारग पुं०(भारक) भारे, स्था०६0101 आव० भ० तीर्थे, यत्र देवाधिदेवो जिनः / ''भायलस्वामिगढे देवाधिदेवः।" ती० भारग्ग न०(भाराग्र) विंशत्या पलशतैरो भवति। अथवा पुरुषोत्क्षेपणी ४३कल्प। भारो भारक इति यःप्रसिद्धः अग्रं परिमाणं भार एवाग्रं भाराग्रम्। भारभाया पुं०(भात) भातरि, "सहोअरो भाया।" पाइन्ना० 253 गाथा। परिमाणे, स्था०६ ठा०1० भार पुं०(भार) भृ-धञ / गुरुत्वपरिमाणे, वाच०। गुरुताकारणत्वात्प भारणमिय त्रि०(भारनमित) भाराऽऽक्रान्ते, आव० 4 अ01 रिग्रहे, प्रश्न०५ आश्र० द्वार / कर्मणि, "जहा कर्ड कम्म तहाऽसि भारद्दाय पुं०(भारद्वाज) भरद्वाजस्य गोत्रापत्यम् अण् / गौतममूलगोत्राभारे।' तथाविधं कर्म तादृगविधभूत एव तेषां तत्कर्मविपाकाऽऽदितो न्तर्गतस्य गोत्रभेदस्य प्रवर्तके मुनिभेदे, स्था० 7 ठा०। चं० प्र०। सू०प्र० / भारः। प्राचुर्ये, विशे०चये, ज्ञा०१ श्रु०१०। भरणं भारः। पूगफला ति०। कल्प०। तद्गोत्रोत्पन्ने, भ० 15 श०। आ०म०। द्रोणाचार्य, ऽऽदेः स्कन्धपृष्ठादिष्वारोपणे, आव०६ अ० "घटीभिर्दशभिस्ताभि अगस्त्यमुनौ, व्याघ्राटविहगे, बृहस्पतिपुत्रे, वाच०। श्वेताम्ब्यां रेको भारः प्रकीर्तितः।" इत्युक्त-लक्षणे उन्मानविशेषे, तं०। ज्यो० नगर्यामुत्पन्ने स्वनामख्याते ब्राह्मणे, आ०म०१ अ० आ०चू०। स च विंशत्या पलशतैर्भारो भवतीति। स्था०६ ठा०। नि०यू०। अनु०। भारक प्रथमभवे मरीचिनामा भरतपुत्रः, द्वादशे भवे श्वेताम्ब्यां नगा इति प्रसिद्धं पुरुषोत्क्षेपणीये च / स्था०६ ठा०। भारो भारकः पुरुषो भारद्वाजनामा ब्राह्मणो भूत्वाऽष्टादशे भये पोतनपुरे त्रिपृष्ठनामा वासुदेयो द्वहनीयो विंशतिपलशतप्रमाणो वा। भ०१५ शन भूत्या त्रयोविंशे भवे मूकाया राजधान्यां प्रियमित्रनामा चक्रवर्ती भूत्वा सप्तविंशे भवे वर्द्धमानस्तीर्थकरोऽभूदिति / कल्प०१ अधि०८ क्षण। भारई स्वी०(भारती) भृ-अतच् स्वार्थे प्रज्ञाऽऽद्यण् / वाक्ये, वाचा वनकाश्यिाम, स्त्री०। डी। पुं०। भारद्वाजीत्यप्यत्र / वाचा आव०५ अ०। तदधिष्ठातदेवतायां सरस्वत्याम, वाचा "वक वयणं च गिरा / सरस्सई भारई य गो वाणी।" दश०७ अ० द्वा०ा 'ऐन्द्रवृन्द भारपच्चोरुहणया स्त्री०(भारप्रत्यवरोहणता) भारो नाम गच्छभारस्तस्य प्रत्यारोहणता भारप्रत्यरोहणता शिष्याणामाचार्य्यस्य कर्तव्ये विनयविनतांहियामलं, यामलं जिनपतिं समाश्रिताम् / योगिनोऽपि विनमन्ति प्रतिपत्तिभेदे, दशान भारती, भारती मम ददातुसा सदा॥१॥" पक्षिभेदे, "भारती संस्कृत साम्प्रतं भारप्रत्यारोपणता पिपृच्छिषुरिदमाहप्रायो, वाग्व्यापारो नराश्रयः" इति। अलङ्कारोक्ते वृत्तिभेदे च / वाच०। "वाणी वाया भणिई, सरस्सई भारई गिरा भासा।" पाइ० ना०५१ से किं तं भारपच्चोरुहणता? भारपच्चोरुहणता चउ-विहा पण्णत्ता / तं जहा-असंगहियं परिजण संगाहिता भवति, सेहं गाथा। आयारगोचरं संगाहिता भवति, साहम्मियस्स गिलायमाणस्स भारंड पुं० भार(रु)ण्ड चर्मपक्षिभेदे, प्रश्न०१संव० द्वार। प्रज्ञा० औ०। अहाथामं वे यावच्चे अब्भुट्टिता भवति, साहम्मियाणं आ० म० जी०। 'भारंडपक्खी व चरेऽपमत्तो।" भार (रु) ण्डश्वासौ अधिकरणंसि उप्पण्णंसि तत्थ अणिस्सितोवसितो अपक्खग्गाही पक्षी च भार (रु) ण्डपक्षी। उत्त० पाई० 4 अ०भारण्डपक्षिणोः किलैक मज्झत्थभावभूते सम्म ववहरमाणे तस्स अधिकरणस्स शरीरं पृथग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमततयैव निर्वाहं लभेत खामणविउसमणताए सया समियं अब्भुढेत्ता भवति, कहं नु इति। स्था०६ ठा० / ज्ञा०। "एकोदराः पृथग्रीवाः, अन्योन्यपलभक्षिणः / साहम्मिया अप्पसद्दा अप्पदंडा अप्पकलहा अप्पतुमतुमा प्रमत्ता इव नश्यन्ति, यथा भारुण्डपक्षिणः // 1 // " ज्ञा०१ श्रु०५अ०॥ संजमबहुला संवरबहुला समाहिबहुला अप्पमत्ता संजमेणं तवसा जीव-द्वयरूपा भवन्ति, तेच सर्वदा चकितचित्ता भवन्तीति। "एकोदराः अप्पाणं भावेमाणाणं एवं च णं विहरेजा, सेत्तं भारपच्चोरुहणता। पृथा ग्रीवास्विपदा मर्त्यभाषिणः / भारुण्डपक्षिणस्तेषा, मृतिभिन्न (से किं तं इत्यादि) आचार्ये आह- भारप्रत्यारोहणता चतुर्विधा प्रज्ञप्ता। फलेच्छया / / 1 // " कल्प०१ अधि०६ क्षण / “गतस्य तव शैलोर्द्ध , तद्यथा- असंगृहीतं परिजनं संग्राहयिता भवति 1, शैक्षमाचारगोचर भारुण्डाः पञ्चशैलतः। द्विजीवास्त्र्यंहयो व्यास्याः, एष्यन्त्येकोदराः संग्राहयिता भवति 2, साधर्मिस्य ग्लायमानस्य यथास्थानं वैयावृत्ये खगाः।।१४।।" आ०क० 1 अ०। अभ्युत्थाताभवति 3. साधर्मिकाणां परस्परं कलहे उत्पन्ने उपशाम-कतया भारकाय पुं०(भारकाय) भारश्चासौ कायश्च भारकायः / कापो-त्याम् अभ्युत्थाता भवति४,असंगृहीतं नाम क्रोधाऽऽदिना गणाऽऽदेव-हिर्गच्छन्तं भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते अन्ये तु भारकायः परिजन शिष्याऽऽदिकं संग्राहयिता मृदुवचनाऽऽदिना पुनः स्वशृङ्गाटके कापोत्येवोच्यते इति आव० 5 अ०।आ०५०। रक्षयिता भवति 1, शिष्यमव्युत्पन्नमभिनवदीक्षितंवा (आयार त्ति) आचारः भारकंत त्रि०(भाराऽऽक्रान्त) भारेण कुटुम्बाऽऽदिभारेण पोट्टलिकाऽऽ- | श्रुतज्ञानाऽऽदिविषयमनुष्ठानं कालाध्ययनाऽऽदि गोचरो भिक्षाऽटनम् /