________________ भाण 1460 - अभिधानराजेन्द्रः - भाग 5 भायल *भाउज्जा (देशी) भ्रातृजायायाम, देवना०६ वर्ग 103 गाथा। दनुजराजकुले जः सस्वरस्य न वा" / / 1 / 267 / इति प्राकृतसूत्रेणैषु भाउवीयापव्व न०(भ्रातृद्वितीयापर्व) 'भाइबीयापव्व' शब्दार्थ, ती०२० / सस्वरजकारस्यलुग वा। प्रा०१ पादापात्रे, पं०व०२द्वार / भ०। पिं०। कल्प। आचा०। ध०। प्रश्न / प्रव०। आवळा भाजनान्यमत्राणि सौवर्णाऽऽभाउय पुं०(भ्रातृक) 'भाइय' शब्दार्थ, आ०म० 110 / दीनि / प्रश्न० 1 आश्र0 द्वार। भाजनमिव भाजनम् / आधारे, विशे० भाग पुं०(भाग) भज-भावे घञ् / भजने, वाचला भज्यते भुज्यते सेव्यते ध० / प्रव० / भ०। योग्ये, वाच० "जो जत्तिअस्स अत्थस्स, भायणं इति भागः / भाज्ये, भ०११श०१२ उ०। कल्प० / सेवनीये, स्था०६ तस्रातत्तिअंहोइ। बुट्टे वि दोणगेहे, न डुंगरे पाणिअंटाइं॥४३॥" संघा० ठा०। अंशे, आ०चू०१ अ०औ०। अनु०। ज्ञा०। विभागे, झा०१श्रु० 1 अधि०१ प्रस्ता०। भजनाद्विश्वस्याऽऽश्रयणाद भाजनम् / आकाशे, 16 अ०1 भागा अविभागपलिच्छेदा इति चार्थान्तरम्। कर्म०५ कर्म० / भ०२० श०२ उादाने च। आ०म० अ०॥ इष्टवस्तुनोऽर्द्ध एकदेशे, वाच०।'अट्टालयचरियदारगो उरकवाडतोरण भाणदेस पुं०(भाजनदेश) भाजनाऽऽधारभूते देशे, यस्मिन् देशे भाजनानि पडिदुवारदेसभागा।" देशो भागश्चानेकार्थस्ततोऽन्योन्यमनयोर्विशे सन्ति। व्य०८ उ०। ष्यविशेषभावों दृश्यते। स०। आकाशे, सू० प्र० 10 पाहु०३ पाहु० भाणधरण न०(भाजनधरण) सपानभोजनानां भाजनानां धारणे, बृ० पाहु० / अवसरे, विशे० / पूज्ये, सूत्र०१ श्रु०८ अ० प्रभावे "वंदामि १उ० महाभागं / " भागः किलाचिन्त्या शक्तिः प्रभाव इति यावत्। विशे०। भाणियव्व त्रि०(भणितव्य) कथनीये, स्था० २ठा० 130 // भाष्ये, वाच०। प्रकारे, भागो भङ्गो विकल्पः प्रकारः। अनु०। "त्रिंशांश- भाणिया स्त्री०(भाणिका) अनन्तकायाऽऽत्मके वनस्पतिकायभेदे, कस्तथा राशेर्भाग इत्यभिधीयते / इति ज्योतिषोक्ते राशेस्त्रिंशांशके ___ आचा०१ श्रु०११०५ उ०। . च / वाच०। जम्बूमन्दरस्योत्तरस्यां दिशि स्थितायां रक्तवत्यां महानद्यां माणु पुं०(भानु) भा-नुः। सूर्य , अर्कवृक्षे, किरणे, प्रभो, राज-नि, वाचा सम्मिलितायां महानद्याम्, स्त्री०। डाप् / स्था०१० ठा०। धर्मनाथजिनस्य पितरि, प्रव०११ द्वार। सवा ती भगवत ऋषभस्यैभागवय त्रि०(भागयत) भगवतो भगवत्या इदम् सोऽस्य देवता अण। कोनपञ्चाशत्तमे पुत्रे, कल्प० 1 अधि०७ क्षण / अयोध्यानगरीस्यस्य भगवतो भगवत्या वा भक्ते परतीर्थिकभेदे, सूत्र०१ श्रु०७ अ०। धवल श्रावकस्य मित्रे स्वनामख्याते श्रावके, दर्श० 3 तत्त्व। आचा० / भगवतो वा भक्तिगृहोपास्थानात्। आचा०१श्रु०२अ०६उ०। भाणुमित्त न०(भानुमित्र) मल्लिजिनेन सार्द्ध प्रव्रजिते इक्ष्वाकुवंशोद्भवे भगवन्तो बुवते-पञ्चविंशतितत्वपरिज्ञानान्मोक्षः सर्वव्याप्यात्मा निष्क्रियो स्वनामख्याते राजकुमारे, ति०। महावीरनिर्वाणानन्तरं विक्रमाऽऽदिनिर्गुणश्वैतत्यलक्षणो निर्विशेषं सामान्य तत्त्वमिति / आचा० 1 श्रु०४ त्यात् प्रागुत्पन्ने स्वनामख्याते भारतवर्षस्य महाराजे, ती० 20 कल्प० / अ०२ उ०ा तत्सम्बन्धिनिच, तयोः संबन्धिनि गुणवर्णन पुराणे, उपपुराणे भाणुमई स्त्री०(भानुमती) विक्रमाऽऽदित्यनृपतेः पत्न्याम, बाच०। च। 'न यैः श्रुतं भागवत पुराणम्।" वाच०। सिंहपुरस्थस्य ऋषभश्रेष्ठिनः सुतायाम्, "उसभसेविसुया भाणुमई।" भागहेय न०(भागधेय) भाग्ये, "पुण्णं सुकयं च भागहेयं च।" पाइ० ना० दर्श०३ तत्त्व। 167 गाथा। भाणुसिरी स्त्री०(भानुश्री) बलभिलभिन्याम, नि०चू० 10 उ०। (पज्जुभागीरही स्त्री०(भागीरथी) गङ्गायाम्, 'मंदाइणी सुरणई, गंगा भागीरही सणाशब्दे 24 पृष्ठे कथा) य जण्हुसुआ।" पाइ० ना० 31 गाथा। भाम धा०(भ्रम) अनवस्थाने, "भ्रमेस्तालिअण्ट-तमाडौ" |8| भाडी स्त्री०(भाटी) भाटके "सोऽवदद् द्विगुणां भाटी, दास्येब्रूहि यथा 30 // इति प्राकृतसूत्रेण भ्रमेरेतावादेशौ वा। पक्षे 'भामेइ। प्रा० 4 पाद तथम्।" आ०क०१अ० भामर त्रि०(भ्रामर) मधुभेदे, न० आव०६ अ०। भाडीकम्म न०(भाटीकर्म) शकटवृषभकरभमहिषखरवेसराश्वाऽऽदे- भामा रवी०(भामा) एकदेशेन समुदायावगमात् सत्य भामायाम, प्रव०१ टिकनिमित्तं भारवाहनं भाटीकर्म / "शकटोक्षलुलायोष्ट्रखराश्वत- द्वार। आचा० आ० म० रवाजिनाम् / भारस्य वाहनाद् वृत्तिर्भवेद् भाटकजीविका // 1 // " भामिणी स्वी०(भागिनी) "पुन्नागभागिन्योों मः ||811 / 12 / / इत्युक्तलक्षणे काऽऽदानभेदे, ध०२अधि। भाटककर्म यत्स्वकीय- इत्यनयोगस्य मः। भागवत्याम्, प्रा० 1 पाद। गन्त्र्यादिना परकीयभाण्ड भाटकेन वहति अन्येषां वा क्लीवईशकटा- भामुडणा स्त्री०(भामुण्डना) चारित्रभ्रंशनायाम्, बृ०३ प्रक० 170 / ऽऽदीन भाटकेनेयार्पयति। यदाहुः- "नियएणुवगरणेणं, परकीयं भाण्डएण भाय धा०(भाज) पृथक्करणे, भाजयति / वाच० लब्धद्रव्यविभागान। जो वहइ। तं भाडकम्म-महवा, वसहाइसमप्पणेऽण्णेसि / / 1 / / " प्रव० कल्प०१अधि० 5 क्षण। 6 द्वार। आ०चूक उपा०। भायण न०(भाजन) पात्रे, "पत्ताई भायणाई।" पाइ० ना० 218 गाथा। भाण न०(भाजन) भाज्यतेऽनेन भाजनम्। भाज-ल्युट्। "लुगू भाजन- ! भायल पुं०(भाजल) जात्ये अश्वविशेषे, ज्ञा० 1 0 1