________________ 1486 - अभिधानराजेन्द्रः - भाग 5 भाउअ - - भविष्यति, विशे० / आ०म० / भाविकालभवे, कल्प०१ अधि० 6 क्षण। .. ज्येष्ठभगिनीपतौ, देवना० 6 वर्ग 102 गाथा। *भव्य त्रि० 'भविय' शब्दार्थे , प्रा० 4 पाद। भागिनेये, दे० ना०६वर्ग / भाइ पुं०(भ्रातृ) भाज-तृच् / पृ० / "उदृत्वादौ" ||1|131 // 100 गाथा। इतिप्राकृतसूत्रेण उत्वम् / प्रा०१पाद। एकपितृजाते, स्वस्रा सहो-क्तौ भव्वंगि(ण) पुं०(भव्याङ्गिन) भवियंगि (न्)' शब्दार्थे , प्रतिक भ्रातृभगिन्योरिव / वाच० / ध०२अधि०।' 'सहोदरः, सहाध्यायी, मित्रं भध्वजण पुं०(भव्यजन) भवियजण' शब्दार्थे, प्रज्ञा०१ पद। वा रोगपालकः / मार्गे वाक्यसहायस्तु, पीते भ्रातरः स्मृताः भव्वपुक्खरावट्टग पुं०(भव्यपुष्करावर्तक) 'भवियपुक् खरावट्टग' // 3 // ' भ्रातृभिश्वमिथो धर्मकार्यविषये स्मारणाऽऽदि सम्यक्कार्यम् / शब्दार्थे , ती० 43 कल्प वतः- ''भवगिहमज्झम्मिपमा-यजलण-जलिअम्मि मोहनिदाए। उहवइ भव्यसरीरदव्व न०(भव्यशरीरद्रव्य) 'भवियसरीरदव्य शब्दार्थे, अनु० / जो सुअंतं, सो तस्स जणो परम-बंधू / / 1 / / " ध०२ अधि०। जं०। प्रश्न० / उत्त० / औ० / सूत्र भव्वालि पुं०(भव्यालि) 'भवियालि' शब्दार्थे द्रव्या० ५अध्या०। भाइ(न) पुं०(भाजिन) शोभमाने, अष्ट० 26 अष्ट०। भस धा०(भुक्क) कुक्कुरशब्दे, भ्वादि०-पर०-सक० सेट् "भषे कः" भाइजाया स्त्री०(भ्रातृजाया) भ्रातुः पल्याम्, भ० १२श २उ०आ०म०॥ |8|4|186 / इति प्राकृतसूत्रेण भषे(क्काऽऽदेशः। 'भुक्कई। भसइ। प्रा० 4 पाद / भषति / अभषीत। अभाषीत् / वाच०। भाइणिज्ज पुं०(भागिनेय) भगिन्या अपत्थं ढक्। स्वसृपुत्रे, तत्कन्यायाम, स्त्री० डीप्। वाच० / नि० चू० 130 / आ०म०। दश01 भसग पुं०(भसक) वनवासिनगरवास्तव्ये वासुदेवज्येष्ठभ्रातुर्जरत्कुमारस्य भाइणेज पुं०(भागिनेय) भाइणिज' शब्दार्थे , नि०चू०१उ०। पौत्र जितशत्रोः पुत्रे स्वनामख्याते कुमारे, यस्य भगिनी सुकुमारिका ताभ्यां सह प्रव्रजिता। नि० चू०८ उ० (तत्कथा पलिस्सयण' शब्देऽ भाइय पुं०(भातृक) सहजे, आ०म० १अ०। आव० स्मिन्नेव भागे पृष्ठे 727 गता) *भाजित त्रि० / अर्पिते, "भाइयपुणाणियाणं' भाजिता ईश्वराऽऽदि गृहेषु वीननार्थमपिताः। आ०म०१आ० भसण न०(भषण) कुक्कुरस्य शब्दकरणे, प्रा० 4 पाद। शुनि, पुं० [सं० भाइयबीयापव्व कार्तिक शुक्ल द्वितीयायाम, (भ्रातृद्वितीयापर्व) प्रा०। "साणा भसणा इंदमहकामुआ मंडला कविला / " पाइ० ना० 'नंदिवद्धणनरिंदो सामिणो जिहभाया भयवंतं सिद्धिगयं सुओ अईवासोगं 41 गाथा। कुणतो पाडिवए य कच्चाववासो कत्तिअसुद्धबीयाए संबोहिता निअघरे भसणय पुं०(भषणक) शुनके, प्रा०४ पाद। आमंतित्ता सुदंसणाए भगिणीए भोइओ तंबो-लवत्थाऽऽदिइ एणं, भसल पुं०(भ्रमर) भ्रमरे "फुल्लंधुआ रसाऊ, भिंगा भसला य महुअरा तप्पभिइ भाइयबीयापव्वं रूढ़।' ती० २०कल्प। अलिणो। इंदिंदिरा दुरेहा, धुअगाया छप्पया भमरा |1||" पाइ० ना० भाइल्ल पुं०(भागवत्) भागो विद्यते यस्य स भागवान्, शुद्धचातुर्थिका११ गाथा। ऽऽदिके पुरुषभेदे, स्था०३ ठा०२उ०। (व्याख्या "पुरिस'' शब्देऽस्मिन्नेव भसुआ स्त्री०(भषिका) शृगाल्याम्, "भुल्लुंकि य भसुआ महा भागे 1015 पृष्ठे गता) हालिके, देवना०६ वर्ग 104 गाथा। सद्दा।" पाइ० ना०१२७ गाथा। भाइल्लग त्रि०(भागिक) अशंग्राहिणि, जं०२ वक्ष०। ज्ञा० / भागिको यः भसोल न०(भसोल) नाट्यविधिभेदे, ज० 5 वक्ष० / रा० षष्ठांशाऽऽदिलाभेन कृष्यादौ व्याप्रियते / दशा० 6 अ०। भागिका ये भस्टालिया स्त्री०(भट्टारिका) "दृष्टयोः स्टः" 184290 / इति लाभस्य चतुर्भागाऽऽदिक लभन्ते। प्रश्न०२ आश्र० द्वार। भागिको नाम प्राकृतसूत्रेण द्विरुक्तस्य टकारस्य मागध्यां सकाराऽऽक्रान्तः टकारः। द्वितीयांशस्य तृतीयांशस्य चतुर्थांशस्य ग्राहकः / जी० ३प्रति० / भ०। प्रा० 4 पाद। भट्टिन्याम्, प्रा० 4 पाद। जं० प्रा० भस्टिणी स्त्री०(भ्रष्टिनि) "दृष्टयोः स्टः" / / 4 / 260 / इतिप्रा- | भाइसमाण पुं०(भ्रातृसमान) अल्पतरप्रेमत्वात् तत्त्वविचाराऽऽदौ कृतसूत्रेण मागध्यां सकाराऽऽक्रान्तः टकारः / प्रा०४ पाद / भ्रष्टायाम्, निष्ठरवचनादप्रीतेः तथाविधप्रयोजनेष्वत्यन्तवत्सलत्वाच भ्रातृसमानः। प्रा०४ पाद। श्रमणोपासकभेदे, स्था० 4 ठा० 330 / भस्स न०(भस्मन्) 'भप्प' शब्दार्थे , प्रा०२ पाद। भाईरही स्त्री०(भागीरथी) भगीरथेन निर्वृता आनीता तत्संबन्धिनी वा भा धा०(भा) दीप्तौ, अदा०पर०अक०-अनिट् / भाति / अभा-सीत्।। अण् / गङ्गायाम, वाच० "गंगा भागरिही य जण्हुसुया।" पाइ० ना० वाच०। ''भा भाजो वा दित्ती।'' विशे०। स्था०। भी-धागा भये, जु० 31 गाथा। "तत्थ भागीरही महाणई पवित्तवारिपूरा परिवहइ'' ती० पर०अक० अनिद्र।"भियो भाबीहौ" |84153 / इति प्राकृतसूत्रेण 15 कल्प। विभेतेरेतावादेशौ वा। भाइ बीहइ / प्रा०४ पाद। भाउ पुं०(भ्रातृ) 'भाइ' शब्दार्थे प्रा०१ पाद। भाअ पुं०(भाग) अंशे, "अंसो भाओ।" पाइ० ना०२३३ गाथा। | भाउअन०(देशी) आषाढीयगौर्युत्सवविशेष, दे० ना०६ वर्ग 103 गाथा।