Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भविय 1486 - अभिधानराजेन्द्रः - भाग 5 भविय स्थाने तिरादेशः / प्रा०४ पाद / "दृशेःक्विप्टक्सकः" ||8/1 / / 142 / इति प्राकृतसूत्रेण विप्टक्सक् इत्येतदन्तस्य दृशेऋतो रिरादेशः / प्रा०१ पाद / भवत्तुल्ये, वाचा भवादेस पुं०(भवादेश) भवप्रकारे, "भवादेसेणं दो भवग्ग हणाई।" भ० 23 श०१ उ० भवाभिणंदि(ण) पुं०(भवाभिनन्दिन) "असारोऽप्येष संसारः, सारवानिय लक्ष्यते दधिदुग्धाम्बुताम्बजपुण्यपण्याङ्ग नाऽऽदिभिः // 1 // " इत्यादिवचनैः संसाराभिनन्दनशीले द्वा० तथा च द्वात्रिंशिकायाम्क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् शठः। अज्ञो भवाभिनन्दी स्यान्निष्फलाऽऽरम्भसंगतः।।५।। क्षुद्रः कृपणो, लोभरतिञ्चिाशीलः, दीनः सदैवादृष्टकल्याणो, मत्सरी परकल्याणदुःस्थितो भयवान्नित्यं भीतःशठो मायावी, अज्ञो मूखों भवाभिनन्दी- "असारोऽप्येष संसारः,सारबानिव लक्ष्यते। दधिदुग्धम्बुताम्बूलपुण्यपण्यांगताऽऽदिभिः // 1 // " इत्यादिवचनै संसाराभिनन्दनशीलः स्याब्रोन्निफल्लाऽऽरम्भसङ्गतःसर्वत्रातत्त्वाभिनिवेशाद्वन्ध्यक्रियासम्पन्नः। द्वा० 10 द्वारा पं०सूा यो०बि० // पं०व०। दर्शक भवाभिरय त्रि०(भवाभिरय) संसाराऽऽसक्ते, "कर्हिति धम्म भवाभि रया।" जीवा०। 24 अधिग भवामिस्संग पुं०(भवाभिष्वग) संसारसुखाभिलाषे, द्वा०१३ द्वा०। भवारिस त्रि०(भवादृश) "भवातिस'' शब्दार्थे , प्रा० 4 पाद। भवासंग पु०(भवासङ्ग) संसारप्रतिबन्धे "भवासङ्गो न हीयते।'' द्वा० १४द्वान भवाहम पुं०(भवाधम) भवाना मध्येऽधमो भवाधमः / मत्स्यबन्धलुब्ध काऽऽदीनां भवे सूत्र० 1 श्रु०५ अ०१ उ० भवित्ता अव्य०(भूत्वा) भूत्वा। भवनं कृत्वेत्यर्थे , स्था०८ ठा०। भविय त्रि०(भव्य) "स्याद्भव्यचैत्यचौर्य्यसमेषु यात्' / 8 / 2 / 107 / इति प्राकृतसूत्रेण स्यादादिषु संयुक्तस्य यत्पूर्व इद् भवति / प्रा० 2 पाद। भविष्यतीति भव्यः। भाविनि, वाच० "जो जीवो भविओ खलु।' यः कश्चित् प्राणधारणलक्षणो जीवो भविष्यतीति भव्यम् / भावकर्मणो प्राप्तयोः "भव्यगेव०" 1511 / 7 / इत्यादिनिपातनात्कर्तरि यत्। आव० 1 अा वर्तमानकाल-भाविनि कल्प०१ अधि०२ क्षण। विवक्षितपर्यायण भविष्यतीति भव्यः, विवक्षितपय्यर्हि तद्योग्ये, अनु०। स्था०। पञ्चालन विशेला भवति परमेपइयोरयतामासादयतीति भव्यः सिद्धिगमनयोग्यः / "भव्यगेयजन्यरम्यापात्याप्लाम्यंतवा' / 5 / 17 / इतिकर्तरि यत्प्रत्ययः। कर्म० 4 कर्मा तथारूपानादिपारिणामिकभावात् सिद्धिगमनयोग्ये, पं०सं०१ द्वार / कर्म नं० / यो०वि०। विशे० द्वा०। पं०सू० / जी०। प्रज्ञा०। ध०। “विवोहभवपुंडरीयाण।" भव्यपुण्डरीकाणां मुक्तियोग्यप्राणिनाम् / जीवा०। 27 अधि०। भव्यस्वरूपमाहभव्वा जिणेहिँ भणिया, इहखलु जे सिद्धिगमणजोग्गा उ।। ते पुण अणाइपरिणामभावओ हुंति नायव्वा // 66 // भव्या जिनैर्भणिता इह खलु ये सिद्धिगमनयोग्यास्त इह लोके य एष सिद्धिगमनयोग्याः, खलुशब्दस्यावधारणार्थत्वात् इहः शब्दाऽप्येवकारार्थः योग्या एव। न तु सर्वे सिद्धिगामिन एव। "भव्या विन सिज्झिस्संति केइ।" इत्यादि। भव्यत्वे निबन्धनमाह- ते पुनरनादि परिणामभावतो भवन्ति ज्ञातव्याः। अनादिपारिणामिकभव्यभावयोगाव्या इति। विवरीया उ अभव्वा, ण कयाइँ भवन्नवस्स ते पारं। गच्छिंसु जं ति व तहा, तत्तो वि य भावतो णवरं // 67 / / विपरीतास्त्वभव्यास्तदेव विपरीतत्वमाह- न कदाचिद्भवार्णवस्य संसारसमुद्रस्य ते पारं पर्यन्तं गतवन्तो याति वा वाशब्दस्य विकल्पार्थत्वात् यास्यन्ति वा तथैवेति / कुतो निमित्तादित्याह- तत एव भवात् तस्मादेव अना दिपरिणामिकादभव्यत्वभावादिति भावः / नवरमिति साभिप्रावकम अभिप्रायश्च नवमेतावता वैपरीत्यमिति। श्रा० / विशे०। ननु जीवत्वसाम्येऽप्ययं भाव्योऽयं चाभव्य इति किंकृतोऽयं विशेषो? न च वक्तव्यं यथा जीवत्वे समानेऽपि नारकतिर्यगादयो विशेषास्तथा भव्याऽभव्यत्वविशेषाऽपि भविष्यतीति, यतः कर्मजनिता एव नारकाऽऽदिविशेषाः, नतु स्वाभाविका भव्याभव्यत्वविशेषाः, तथा भव्याऽभव्यत्वविशेषोऽपि यदि कर्मजनितस्तदा भवतु, को निवारयिता? न चैवमिति। विशे०। ('बन्धमोक्खसिद्धि' शब्देऽस्मिन्नेव भागे 1242 पृष्ठे वक्तव्यता गता) अवस्थिताऽऽत्मरूपस्याऽऽविर्भावाद्भव्यमिष्यते। सदा श्रयन्परं भावमभवन्नितरः स्वतः // 25 // अवस्थिताऽत्मभावस्य अनेककार्यकारणशक्तिक यदवस्थितद्रव्यं तस्यावस्थितद्रव्यस्य आविर्भावात् क्रमिकविशेषान्ताऽऽविर्भावात् अभिव्यङ्ग्यं भव्यस्वभावमिष्यते। अथसदा त्रिकालं परं भावं परद्रव्यानुगतित्वं श्रयन् परस्वभावेन परिणमन् यः स्यात् तत्स्वतः स्वभावतः, इतरः अभव्यस्वभाव इति कथ्यते। गाथा- "अन्नोन्नं पविसंता, दिता ओगासअण्णमण्णस्स। मेलंता विय णिच्चं, सगसगभावं ण विजहति // 1 // " इति भव्यस्वभावार्थो ज्ञेयः // 24 // शून्यत्वं कूटकार्येण, भव्यभावं विना भवेत्। अभव्यत्वं विना द्रव्यान्तरता द्रव्ययोगतः।।२५।। भव्यभाव विना भव्यस्वभावमन्तरेण कूटकार्येण असत्कार्येण योगशून्यत्वं भवेत्, किं तु परभावे भवेन्न हि स्वभावे च भवेत्तदा भव्यत्वं स्यात् इति / अथ पुनः अभव्यत्वं विना अभव्यस्वभावानङ्गीकारे द्रव्ययोगतः द्रव्यस्य संयोगात् द्रव्यान्तरता द्रव्यान्यत्वं जायते यस्मात् धर्माधर्माऽऽदीनां जीवपुगलयोः एकावगाहनाऽवगाढकारणेन कार्यसंकरः- अभव्यः स्वभावेनैव न भवेदिति तत्तद् द्रव्याणां तत्तत्कार्यहेतुताकल्पनमप्यभव्यत्वस्वभावगर्भितमेवाऽऽस्ते आत्माऽऽदेः स्ववृत्त्यनन्तकार्य - जननशक्त्या भव्यतत्तत्सहकारिसमवधानेन तत्तकार्यों पधायकताशक्तिश्च तथाभव्यतेति तथाभव्यतयैवानतिप्रसंग इति तु हरिभद्राऽऽचार्याः / 25 // द्रव्या० 11 अध्या०।"भवियजणणिव्युइकरेण।" भव्यजनस्य निवृतिकरो भव्यजननिवृतिकरस्तेन / आह- भव्यग्रहणमभ

Page Navigation
1 ... 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636