SearchBrowseAboutContactDonate
Page Preview
Page 1494
Loading...
Download File
Download File
Page Text
________________ भविय 1486 - अभिधानराजेन्द्रः - भाग 5 भविय स्थाने तिरादेशः / प्रा०४ पाद / "दृशेःक्विप्टक्सकः" ||8/1 / / 142 / इति प्राकृतसूत्रेण विप्टक्सक् इत्येतदन्तस्य दृशेऋतो रिरादेशः / प्रा०१ पाद / भवत्तुल्ये, वाचा भवादेस पुं०(भवादेश) भवप्रकारे, "भवादेसेणं दो भवग्ग हणाई।" भ० 23 श०१ उ० भवाभिणंदि(ण) पुं०(भवाभिनन्दिन) "असारोऽप्येष संसारः, सारवानिय लक्ष्यते दधिदुग्धाम्बुताम्बजपुण्यपण्याङ्ग नाऽऽदिभिः // 1 // " इत्यादिवचनैः संसाराभिनन्दनशीले द्वा० तथा च द्वात्रिंशिकायाम्क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् शठः। अज्ञो भवाभिनन्दी स्यान्निष्फलाऽऽरम्भसंगतः।।५।। क्षुद्रः कृपणो, लोभरतिञ्चिाशीलः, दीनः सदैवादृष्टकल्याणो, मत्सरी परकल्याणदुःस्थितो भयवान्नित्यं भीतःशठो मायावी, अज्ञो मूखों भवाभिनन्दी- "असारोऽप्येष संसारः,सारबानिव लक्ष्यते। दधिदुग्धम्बुताम्बूलपुण्यपण्यांगताऽऽदिभिः // 1 // " इत्यादिवचनै संसाराभिनन्दनशीलः स्याब्रोन्निफल्लाऽऽरम्भसङ्गतःसर्वत्रातत्त्वाभिनिवेशाद्वन्ध्यक्रियासम्पन्नः। द्वा० 10 द्वारा पं०सूा यो०बि० // पं०व०। दर्शक भवाभिरय त्रि०(भवाभिरय) संसाराऽऽसक्ते, "कर्हिति धम्म भवाभि रया।" जीवा०। 24 अधिग भवामिस्संग पुं०(भवाभिष्वग) संसारसुखाभिलाषे, द्वा०१३ द्वा०। भवारिस त्रि०(भवादृश) "भवातिस'' शब्दार्थे , प्रा० 4 पाद। भवासंग पु०(भवासङ्ग) संसारप्रतिबन्धे "भवासङ्गो न हीयते।'' द्वा० १४द्वान भवाहम पुं०(भवाधम) भवाना मध्येऽधमो भवाधमः / मत्स्यबन्धलुब्ध काऽऽदीनां भवे सूत्र० 1 श्रु०५ अ०१ उ० भवित्ता अव्य०(भूत्वा) भूत्वा। भवनं कृत्वेत्यर्थे , स्था०८ ठा०। भविय त्रि०(भव्य) "स्याद्भव्यचैत्यचौर्य्यसमेषु यात्' / 8 / 2 / 107 / इति प्राकृतसूत्रेण स्यादादिषु संयुक्तस्य यत्पूर्व इद् भवति / प्रा० 2 पाद। भविष्यतीति भव्यः। भाविनि, वाच० "जो जीवो भविओ खलु।' यः कश्चित् प्राणधारणलक्षणो जीवो भविष्यतीति भव्यम् / भावकर्मणो प्राप्तयोः "भव्यगेव०" 1511 / 7 / इत्यादिनिपातनात्कर्तरि यत्। आव० 1 अा वर्तमानकाल-भाविनि कल्प०१ अधि०२ क्षण। विवक्षितपर्यायण भविष्यतीति भव्यः, विवक्षितपय्यर्हि तद्योग्ये, अनु०। स्था०। पञ्चालन विशेला भवति परमेपइयोरयतामासादयतीति भव्यः सिद्धिगमनयोग्यः / "भव्यगेयजन्यरम्यापात्याप्लाम्यंतवा' / 5 / 17 / इतिकर्तरि यत्प्रत्ययः। कर्म० 4 कर्मा तथारूपानादिपारिणामिकभावात् सिद्धिगमनयोग्ये, पं०सं०१ द्वार / कर्म नं० / यो०वि०। विशे० द्वा०। पं०सू० / जी०। प्रज्ञा०। ध०। “विवोहभवपुंडरीयाण।" भव्यपुण्डरीकाणां मुक्तियोग्यप्राणिनाम् / जीवा०। 27 अधि०। भव्यस्वरूपमाहभव्वा जिणेहिँ भणिया, इहखलु जे सिद्धिगमणजोग्गा उ।। ते पुण अणाइपरिणामभावओ हुंति नायव्वा // 66 // भव्या जिनैर्भणिता इह खलु ये सिद्धिगमनयोग्यास्त इह लोके य एष सिद्धिगमनयोग्याः, खलुशब्दस्यावधारणार्थत्वात् इहः शब्दाऽप्येवकारार्थः योग्या एव। न तु सर्वे सिद्धिगामिन एव। "भव्या विन सिज्झिस्संति केइ।" इत्यादि। भव्यत्वे निबन्धनमाह- ते पुनरनादि परिणामभावतो भवन्ति ज्ञातव्याः। अनादिपारिणामिकभव्यभावयोगाव्या इति। विवरीया उ अभव्वा, ण कयाइँ भवन्नवस्स ते पारं। गच्छिंसु जं ति व तहा, तत्तो वि य भावतो णवरं // 67 / / विपरीतास्त्वभव्यास्तदेव विपरीतत्वमाह- न कदाचिद्भवार्णवस्य संसारसमुद्रस्य ते पारं पर्यन्तं गतवन्तो याति वा वाशब्दस्य विकल्पार्थत्वात् यास्यन्ति वा तथैवेति / कुतो निमित्तादित्याह- तत एव भवात् तस्मादेव अना दिपरिणामिकादभव्यत्वभावादिति भावः / नवरमिति साभिप्रावकम अभिप्रायश्च नवमेतावता वैपरीत्यमिति। श्रा० / विशे०। ननु जीवत्वसाम्येऽप्ययं भाव्योऽयं चाभव्य इति किंकृतोऽयं विशेषो? न च वक्तव्यं यथा जीवत्वे समानेऽपि नारकतिर्यगादयो विशेषास्तथा भव्याऽभव्यत्वविशेषाऽपि भविष्यतीति, यतः कर्मजनिता एव नारकाऽऽदिविशेषाः, नतु स्वाभाविका भव्याभव्यत्वविशेषाः, तथा भव्याऽभव्यत्वविशेषोऽपि यदि कर्मजनितस्तदा भवतु, को निवारयिता? न चैवमिति। विशे०। ('बन्धमोक्खसिद्धि' शब्देऽस्मिन्नेव भागे 1242 पृष्ठे वक्तव्यता गता) अवस्थिताऽऽत्मरूपस्याऽऽविर्भावाद्भव्यमिष्यते। सदा श्रयन्परं भावमभवन्नितरः स्वतः // 25 // अवस्थिताऽत्मभावस्य अनेककार्यकारणशक्तिक यदवस्थितद्रव्यं तस्यावस्थितद्रव्यस्य आविर्भावात् क्रमिकविशेषान्ताऽऽविर्भावात् अभिव्यङ्ग्यं भव्यस्वभावमिष्यते। अथसदा त्रिकालं परं भावं परद्रव्यानुगतित्वं श्रयन् परस्वभावेन परिणमन् यः स्यात् तत्स्वतः स्वभावतः, इतरः अभव्यस्वभाव इति कथ्यते। गाथा- "अन्नोन्नं पविसंता, दिता ओगासअण्णमण्णस्स। मेलंता विय णिच्चं, सगसगभावं ण विजहति // 1 // " इति भव्यस्वभावार्थो ज्ञेयः // 24 // शून्यत्वं कूटकार्येण, भव्यभावं विना भवेत्। अभव्यत्वं विना द्रव्यान्तरता द्रव्ययोगतः।।२५।। भव्यभाव विना भव्यस्वभावमन्तरेण कूटकार्येण असत्कार्येण योगशून्यत्वं भवेत्, किं तु परभावे भवेन्न हि स्वभावे च भवेत्तदा भव्यत्वं स्यात् इति / अथ पुनः अभव्यत्वं विना अभव्यस्वभावानङ्गीकारे द्रव्ययोगतः द्रव्यस्य संयोगात् द्रव्यान्तरता द्रव्यान्यत्वं जायते यस्मात् धर्माधर्माऽऽदीनां जीवपुगलयोः एकावगाहनाऽवगाढकारणेन कार्यसंकरः- अभव्यः स्वभावेनैव न भवेदिति तत्तद् द्रव्याणां तत्तत्कार्यहेतुताकल्पनमप्यभव्यत्वस्वभावगर्भितमेवाऽऽस्ते आत्माऽऽदेः स्ववृत्त्यनन्तकार्य - जननशक्त्या भव्यतत्तत्सहकारिसमवधानेन तत्तकार्यों पधायकताशक्तिश्च तथाभव्यतेति तथाभव्यतयैवानतिप्रसंग इति तु हरिभद्राऽऽचार्याः / 25 // द्रव्या० 11 अध्या०।"भवियजणणिव्युइकरेण।" भव्यजनस्य निवृतिकरो भव्यजननिवृतिकरस्तेन / आह- भव्यग्रहणमभ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy