________________ भवियदव्वणेरझ्य 1487 - अभिधानराजेन्द्रः - भाग 5 भवियदव्वणेरइय व्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात्, तत इदमापतितं- / भव्यानामेव सम्यग्दर्शनाऽऽदिकं करोति नाभव्यानां न चैतदुभपन्नम्, | भगवतो वीतरागत्वेन पक्षपातासम्भवात्. नैतत्सारम्, सम्यग्वस्तुतत्यापरिज्ञानात्, भगवान् हि सवितेच प्रकाशमविशेषेण प्रवचनार्थमातनीति, केवलमभव्यानां तथास्वाभाव्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति / तथा चाऽऽह वादिमुख्यः- "सद्धर्मबीजवपनानधकौशलस्य, यल्लोकबान्धय ! तवापि खिलान्यभूवन / तन्नाद्भुतं खगकुलेषु हि तामसेषु, सूर्याशवो मधुकरीचरणावदाताः॥१॥"ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भव्य-जननिवृतिकरणेत्युक्तम्। प्रज्ञा०१पद। स्था०। (भव्यानां करणानि 'करण' शब्दे तृतीयभागे 371 पृष्ठे गतानि) अनेकगुणस-भावनीये चा "अज्जेण भव्वेण विजाणएण।"व्य० उ०१।"भव्वं भव्वजणाणुचरिय।" प्रश्न० 4 संव० द्वार। शुभे, सत्यफलभेदे, मगले च / न०| तद्वति, त्रि० / कर्मरङ्ग, गजपिप्पल्याम्, वाच०। रुचकवरद्वीपस्थरुचकचरपर्वतस्य पश्चिमदिशि स्थिते कूटे वर्तमानायां स्वनामख्या तायां दिक्कुमा- च। स्त्री० / द्वी भवियंगि(ण) पुं०(भव्याङ्गिन) आसन्नसिद्धिके प्राणिनि, "भव्याङ्गि नेत्रामृतम्।" प्रति०। भवियजण पुं०(भव्यजन) भव्यस्तथाविधानादिपरिणामिकत्वभावात् सिद्धिगमनयोग्यः, सचासौ जनश्च भव्यजनः, तथावि-धानादिपरिणामिकत्वभावात्। सिद्धिगमनयोग्येजने, प्रज्ञा०१पद। प्रश्नका भवियजणपयहिययाभिनंदियाणं / " भव्यजनानां भव्यप्राणिनां प्रजा लोको भव्यजनप्रजा, भव्यजनपदो वा, तस्या-स्तस्य वा हृदयश्चित्तैरभिनन्दितानाम्। स०५ अङ्ग। भवियदव्वणेरइय पुं०(भव्यद्रव्यनैरयिक) भाविनारकपर्याययोग्ये नैरियकभेदे, भा अत्थि णं मंते ! भवियदव्वणेरड्या भवियदव्वणेरइया? हंता अत्थि / से केणट्टेणं भंते ! एवं वुचइ-भवियदव्वणेरइया भवियदव्वणेरइया ? गोयमा ! जे भविएपंचिंदियतिरिक्खजोणिए वा मणुस्से वा णेरइएसु उववज्जित्तए से तेणद्वेणं एवं जाव थणियकुमारा। (भवियदव्वनेरइय ति) द्रव्यभूता नारका द्रव्यनारकास्ते च भूतनारकपर्यायतयाऽपि भवन्तीति भव्यशब्देन विशेषिता भव्याश्च ते द्रव्यनारकाश्चेति विग्रहः। ते चैकभविकबद्धाऽऽयुष्काभिमुखनामगोत्रभेदा भवन्ति। अत्थि णं भंते ! भवियदव्वपुढविकाइया भवियदव्यपुढविकाइया? हंता अत्थि। से केणटेण भंते!? गोयमा! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढवीकाइएसु उववजित्तए से तेणढे णं / आउकाइयवणस्सइकाइया णं एवं चेव। | तेऊवाऊवेइंदियचउरिदियाण य जे भविए तिरिक्खजोणिए वा मणुस्से वा पंचिंदियतिरिक्खजोणियाणं जे भविए णेग्गए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिएसु उववजित्तए, एवं मणुस्सा वि।वाणमंतरजोइसियवेमाणियाणं जहाणेरइयाणं / भवियदध्वणेरइयस्सणं भंते ! केवइयं काल ठिई पण्णत्ता? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी। भवियदव्वअसुरकुमारस्सणं भंते ! केवइयं कालं ठिई पण्णत्ता? गोयमा! जहण्णेणं अंतोमुहूत्तं, उक्कोसेणं तिण्णि पलिओवमाइं एवं०जाव वण्णियकुमारस्स। भवियदव्वपुढवीकाइयस्सणं पुच्छा? गोयमा! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सातिरेगाइं दो सागरोवमाइं। एवं आउकाइयस्स वि। तेऊवाऊ जहा णेरइयस्स। वणस्स-इकाइयस्स जहा पुढवीकाइयस्स। वेइंदियतेइंदियचउरिंघियस्स जहाणेरइयस्सा पंचेंदियतिरिक्खजोणियस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाइं। एवं मणुस्सा वि। वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स। [(भवियदव्वनेरइयस्सेत्यादि) अंतोमुहत्तं ति] संज्ञिनमसंज्ञिनं वा नरकगामिनमन्तर्मुहूर्ताऽऽयुषमपेक्ष्यान्तर्मुहूर्तस्थितिरुक्ता / (पुव्वकोडि त्ति) मनुष्यपञ्चेन्द्रियतिर्यञ्च चाऽऽश्चित्येति भव्यद्रव्यासुराऽऽदीनामपि जघन्या स्थितिरित्थमेवोत्कृष्टा तु- (तिण्णि पलिओवमाई ति) उत्तरकुर्वादिमिथुनकनराऽऽदीनाश्चित्योक्ता यतस्ते मृता देवेषूत्पद्यन्ते इति द्रव्यपृथ्वीकायिकस्य (साइरेगाइं दो सागरोवमाइं ति) ईशानदेवमाश्रित्योक्ता द्रव्यतेजसो द्रव्यावायोश्च। (जहा नेरइयस्सत्ति अन्तर्मुहूर्तमेकाऽन्या च पूर्वकोटी देवाऽऽदीनां मिथुनकानां च तत्रानुत्पादादिति, पञ्चेन्द्रियतिरश्चः / (उकोसेणं तेत्तीस सागरोवमाइ त्ति) सप्तमनरकपृथिवीनारकापेक्षयोक्तम्। भ०१८ श०६ उI भव्यद्रव्यनैरविकाऽऽदीनां स्थितौ, पण्डितनगर्षिगणिकृतप्रश्नो यथा- "भवियदव्वनेरइयस्स णं भंते ! केवतियं कालं ठिई पण्णत्ता? गोयमा ! जहण्णेणं अंतोमुहूतं, उक्कोसेणं पुव्वकोडि ति।" तथा भविअदय्यअसुरकुमारस्सणं भंते ! केवतिय कालं ठिई पण्णता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमाई ति। तत्कथं च जीवो जन्मभवनानन्तरमेवाऽयुर्वध्नाति, किं वाऽन्यभवान्तरितः? आयुर्पन्धेतु त्रिभागाऽऽदिशास्त्रप्रतिपादितं दृश्यते इति निर्णयः प्रसाद्य इति प्रश्ने, उत्तरम्- भवियदव्वनेरइयस्सणं भंते ! केवतिअंकालं ठिई पन्नत्ता ! गोयमा! जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुथ्वकोडि ति। अत्र एगभविए अबद्धा उए अ अभिमुहिअनामगोए अ। एए तिन्निवि देसा, दध्वंसिय पुंडरीअस्स॥१४६।। इति श्रीसूत्रकृताङ्गद्वितीयश्रुतस्कन्यनियुक्तिवचनात् योऽनन्तरे आगामिभवे नारको भावी, स अवद्धाऽऽयुरपि पूर्वभवे द्रव्यानारकोऽभिधीयते / तथा च पूर्वकोटिरुल्कर्षतः सुतरां संभवतीति न कश्चिच्छङ्काऽवकाशः / एव