Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भवियसरीरदव्व 1455 - अभिधानराजेन्द्रः - भाग 5 भव्व म्-" भवियदव्वअसुरकुमारस्सणं भंते ! केवतिअंकालं ठिई पन्नत्ता? भवियहिय त्रि०(भव्यहित) जीवविशेषपथ्ये, "भव्यहियट्ठाय पयडत्थं।" गोयमा! जहन्नेणं अतोमुहत्तं उक्कोसेणं तिन्नि पलिओ-वमाई"। इत्यत्रापि जीवविशेषपथ्यप्रयोजनार्थम् / पञ्चा० 18 विव० "भव्यहियवाय भावनीयम्।१८ ही० 3 प्रकाश लेसेणं / ' भव्यानां मुक्तिगभनयोग्यानां हितं श्रेयः स एवार्थः प्रयोजनम् भवियदव्वदेव पुं०(भव्यद्रव्यदेव) भव्यो भाविदेवपर्याययोग्योऽत एव भव्यहितार्थस्तस्मै। पञ्चा०२ विव० द्रव्यभूतः, स चासो देवश्च भव्यद्रव्यदेवः / वैमानिकाऽऽदिके देवभेदे, स्था० | भवियालि पुं०(भव्यालि) भवाया: भव्यः, स एवालिर्भमरो भव्यालिः / 5 ठा०१उ। भव्यभ्रमरे, द्रव्या०। से केणद्वेणं मंते ! एवं वुच्चइ-भवियदव्वदेवा, भवियदव्व- 1 ज्ञानाऽख्यमेतन्मकरन्दमिष्ट, देवा? गोयमा! जे भविए पंचिंदियतिरिक्खजोणिए वा मणुस्से भव्यालयो वीतमया निपीय। वा देवेसु उववजित्तए से तेणटेणं गोयमा! एवं वुच्चइ- भविय- अर्हत्क्रमाम्भोजभवं सुगन्धं, दव्वदेवा भवियदव्वदेवा। स्वभावसौहित्यमवाप्नुवन्ति / / 20 / / (भवियदव्वदेव त्ति) द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद् भव्यालयःभवाय अर्हा भव्यास्त एवालयो भ्रमरा एतदुत्कृष्ट ज्ञानाऽऽख्यं भूतभावित्वाभाविभावत्वाद्वा। तत्राप्राधान्यादेवगुणशून्या देवा द्रव्यदेवा मकरन्दं मरन्दं निपीय पीत्वा स्वभावसौहित्यं स्वस्य आत्मनो भावः यथा साध्वाभासा द्रव्यसाधवः भूतभावपक्षेतु भूतस्य देवत्वपर्यायस्य परमभावस्तद्रूपं सौदित्यं तृप्तिस्तदवाप्नुवन्ति प्राप्नुवन्ति / कीदृशा प्रतिपन्न कारणा भावादेवत्वात् च्युता द्रव्यदेवाः भाविभावपक्षे तु भाविनो भव्यालयः वीतभया वीतं गतं भयं येषां ते वीतभया दिवानिशमादेवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्यदेवास्तत्रभाविभावपक्ष- कस्मिकसाध्वसरहिताः कीदृङ् मकरन्दमिष्ट वल्लभं भवविषाकत्वेन परिग्रहार्थमाह- भव्याश्च ते द्रव्यदेवाश्चेति। भ० 12 श०६ उ० (जे भविए परमरुचिप्रदम्। पुनः कीदृङ्मकरन्दमहलमाम्भोजभवमर्हतां श्रीतीर्थङ्कइत्यादि) इह जातावेकवचनमतो बहुवचनार्थ व्याख्येयं, ततश्च ये भव्या राणां क्रमावरणास्त एवाम्भोजानि कमलानि तेभ्यो भव उत्पत्तिर्यस्य योग्याः पञ्चेन्द्रियतिर्यग्योनिका वा मनुष्या वा देवेषूत्पत्तुं ते यस्मा तदर्हत्क्रमाम्भोजभवं जिनेश्वरचरणण्ङ्कजसम्भवम्। पुनः कीदक सुगन्ध द्भाविदेवभावा इति गम्यम् / अथ तेनार्थेन तेन कारणेन हे गौतम ! तान् शोभनो गन्ध आमोदो यस्य तत्सुगन्धमिति पद्यार्थः। यथाऽलयोऽम्भोजप्रत्येवमुच्यते-भव्यद्रव्यदेवा इति। भ०१२ श०६ उ०1 भवं सुगन्धमिष्ट मकरन्दं निपीय सौहित्यमव ! प्नुवन्ति / तथा भव्या भवियपुक्खरावट्टग पुं०(भव्यपुष्करावर्तक) वाराणस्यां दण्डखाततीर्थ एतद्ज्ञानाऽऽख्यं परमभावमिष्ट निपीय स्वभावमवाप्नुवन्ति / अन्यद्विस्थे देवे, वाराणास्यां दण्डखाते भव्यपुष्करावर्तकः। ती० 43 कल्प० / शेषणैस्तुल्यत्वं ज्ञेयम्। भव्यानामलिसादृश्यं ज्ञानस्य च मकरन्द-सादृश्यं चयुक्तोपगात्वं, जिनक्रमे कमलोपमानञ्चसाधर्म्यतया चेत्यपि बोध्यम्। भवियसत्त पुं०(भव्यसत्त्व) भव्यप्राणिनि, पं०व०५ द्वार। "स एव भव्व आसन्नसिद्धिकाः परमरुचिपरा इहामुत्रफलविरागा इन्द्रियमात्रविषयासत्ताणं।'' मोक्षगमनयोग्यजन्तूनाम् / ग० 1 अधि०। पं०व०॥ वशा नित्यसंवेगशान्तहृदया विपाकलब्धनिसर्गबोधोदयेन परमभावेन भवियसरीरदव्व न०(भव्यशरीरद्रव्य) विवक्षितपर्यायण भविष्यतीति ज्ञानेनाशेषाकलुषकर्मसन्ताननि शनप्रकटितशुद्धशुक्लध्याननैर्मल्यभव्यो विवक्षितपर्यायाहस्तद्योग्य इत्यर्थः / तस्य शरीरम् / अनु०। भव्यो विधूतशेषशुभकर्मप्रकृतितयाऽकर्माणो, निजभावमनन्तचतुष्टयाऽऽत्मयोग्यो यः शब्दार्थ ज्ञास्यति न तावद्विजानाति तस्य शरीरं भव्यशरीरम्, कसौहित्यसंपूरितमनन्तं शिवाऽऽवासमासादयन्तीति भावः / / 20 / / तदेव द्रव्यं शरीरद्रव्यम्। स्था० ३ठा० 1 30aa यो जीवः शब्दार्थमागामिनि द्रव्या०५ अध्या काले शिक्षिष्यते न तावच्छिक्षते। तज्जीवाधिष्ठिते शरीरद्रव्ये, अनु०॥ भविस्स पुं०(भविष्य(त) भू"ल्टटः सद्वा" / 3 / 4 / 14 / शतृस्य इट् च अथ किं तद्भव्यशरीरद्रव्याऽऽवश्यकमिति प्रश्ने सत्याह पृ० वा / ल्लोपः / भाविनि काले, वाच० "एष्यंश्व नाम स भवति, यः से किं तं भविअसरीरदव्वावस्सयं भविअसरीरदव्वावस्सयं? प्राप्स्यतिवर्तमानत्वम्।" पं०सू०५ सूत्र।तत्कालवर्तिनि पदार्थे , त्रि० / जे जीव जोणिजम्मणनिक्खंते इमेणं चेव आत्तएणं सरीरसमु- वाच०। भविष्य आगामिकालभावी। कल्प०१अधि०२क्षण। अनागते, स्सएणं जिणोवदितुणं भावेणं आवस्सएत्तिपयं से अकाले विशे०। स्त्रियां डीप, नुम् च। “अव्याक्षेपो भविष्यन्त्याः / " इति रघुः / सिक्खिस्सति न ताव सिक्खइ,जहा को दिटुंतो? अयं महुकुंभे तलोपपक्षे क्लीवता। भविष्यमधिकृत्य कृते पुराणभेदे, न० / वाच०। भविस्सइ, अयं घयकुंभे भविस्सइ, सेत्तं भविअसरीरदब्व- भवोदहि पुं०(भवोदधि) संसारसमुद्रे, "योगचित्तं भवोदधौ / " द्वा० वास्सयं / अनु०। 21 द्वा०। (व्याख्या 'आवस्सय' शब्दे द्वितीयभागे 446 पृष्ठे गता) भव्व त्रि० (भाव्य) भू-ण्यत् / भावनाविषये, द्वा० 20 द्वा०।

Page Navigation
1 ... 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636