Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भव 1480 - अभिधानराजेन्द्रः - भाग 5 भव प्रज्वलनरोगोकतापितप्राणिगण एवंरूपो भवाब्धिः पुनः यत्र गुप्तिकरणसप्ततिकरणरूपासु अनन्य चित्तः भवति, न अन्यत्र अपरभावे सांयात्रिका:- प्रवहणस्था लोकाः, अत्रापि व्रतनियमाऽऽदिपोतस्था चित्तं मनो यस्य स अनन्यचित्तः स्यात् एकाग्रमानसः भवति। उक्तं चजीवा उत्पातसंकटे कष्ट पतन्ति, कैः? दुष्टा बुद्धिः मत्सरः असहन- "गाइजति सुरसुंदरीहि, वाइजंतावि वीणमाईहिं। संयुक्ताहङ्कारः, द्रोहः कापट्यम् इत्यादय एव विद्युददुर्वातगर्जितानि तैः तह वि हु समसत्ता वा,चिट्ठति मुणी महाभागा / / 1 / / दुर्बुद्धिविद्युता मत्सरदुवतिन द्रोहगर्जितेन व्रताऽदिपोताः प्रवर्त्तमाना अपि पव्वयसिलायलगया, भावसिएहिं कडुअफासेहिं। पङ्कस्खलनाऽद्युत्पातान् लभन्ते, इत्यनेन महाभववारिधौ एते महाव्या उज्जलवेयणपत्ता, समचित्ता हुति निग्गंथा / / 2 / / घाताः सन्मार्गप्राप्तौ तस्मात् अतिदारुणात् महाभयात नित्योद्विग्नः आमिसलुद्धेण वणे, सीहेण यदाढवक्कसंगहिआ। सदोदासीनः तस्य सन्तरणोपाय सम्यग्ज्ञानदर्शनंचारित्ररूप काङ्क्षति तह वि हु समाहिपत्ता, संवरजुत्ता मुणिवरिंदा // 3 // 6 // अभिलषति, इति तीव्र भवभीत इव तिष्ठति, चिन्तयति च-मम शुद्धज्ञान कथमीदृगविपाके निर्भया निर्ग्रन्थाः? इत्युपदिशन्नाहमयस्य, परमतत्त्वरमणचारित्रपवित्रस्य, रागद्वेषक्षयसमुत्थपरमशम विषं विषस्य वनिश्च, वह्वेरेव यदौषधम्। शीतलस्य, अनन्ताऽऽनन्दसुखमग्नस्य, सर्वज्ञस्य, परमदक्षस्य, शरी तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भी७।। राऽऽहारसङ्ग मुक्तस्यामूर्तस्य, कथं शरीराऽऽदिव्यसनसमूहभारभुग्नता विष विषस्य इति यथा- कश्चित् विषयाऽऽतः विषस्य औषधं विषमेव भुनस्वशक्तिवत्त्व युज्यते? नाहं सशरीरासपुगलासकर्मा सजन्ममरणा करोति,यथा- सर्पदष्टः निम्बाऽऽदिचर्वणेन विषसति, अथवा- कश्चित् चेतना मम कथमयं महा मोहाऽवतः? इत्युद्विग्नाः स्वरूपभासनरमणै अग्निदग्धः पुनरपि अग्निदाहपीडावारणाय पुनः अग्नितापम् कत्वमनोहर, सम्यग्दर्शनप्रतिष्ठान क्षान्त्यादिधर्माष्टादशशीलाङ्गसहस्र अङ्गीकरोति, इति तत्सत्यं यत् यस्मात्लारणात् भव-भीतानां मुनीनाम् विचित्रफलकनिबिडघटनाविराजितं, सम्यगज्ञाननिर्यामकान्वितं, उपसर्गेऽपि भयं न। कर्मक्षपणोद्यतस्य उपसर्गे बहुकर्मक्षपणत्वं मन्वानः सुसाधुसंसर्गकाथसूत्रनिबिडबन्धनबद्ध, संवरकीलप्रभाननिः-शेषा साधुः तदुपचयं विदन्न भयवान् भवति, साध्यकार्यस्य निष्पद्यमानत्वात् ऽऽश्रवद्वारं, सूत्रितसामायिकच्छेदोपस्थापनीयभेदविभिन्नरम्यभूमि इति // 7 // काद्वयं, तदुपकल्पितसाधुसमाचारकरणमण्डपं, समन्ततो गुप्तित्रय स्थैर्य भवभयादेव, व्यवहारे मुनिव्रजेत्। प्रस्तरगुप्तम्, असंख्यशुभाध्यवसायसन्नद्धदुर्योधं, योधसहस्रदुरवलोकं, स्वाऽऽत्माऽऽरामसमाधौ तु, तदप्यन्तर्निमज्जति॥६ सर्वतो निवेशितसद्गुरूपदेशवल्लीनिकु रुम्बमध्यमवस्थापित - स्थैर्य भवेति- मुनिः तत्त्वज्ञानी 'भवभयात्' नरकनिगोददुःखोद्वेगात् स्थिरतरानिशलसद्बोधकूपस्तम्भतद्वित्यस्तप्रकृष्टशुभाध्यवसायसितपट, एव व्यवहारे एषणाऽऽदिक्रियाप्रवृत्तौ स्थैर्य व्रजेत् गच्छेत्, लभेत स्वाऽऽतदनसमारूढप्रौढदुपयोगपञ्जरदौवारिक, तदवबद्धाप्रमादनगरनिकर त्माऽऽरामसमाधौ स्वकीयाऽऽत्माऽऽरामः स्वचेतनः, तस्य समाधी समायुक्तसर्वाङ्ग संपूर्णतया प्रवहणं चारित्रयानपात्रं तेन चारित्र ज्ञानाऽऽनन्दाऽऽदिषु तद्भवभयम् अन्तर्मध्ये निमज्जति लयीभवती, स्य महायानपात्रेण संतरणोपायं कुर्वन्ति / / 5 / / एव विनश्यति आत्मध्यानलीलानानां सुखदुःखे समानावस्थानां तैलपात्रधरो यद्वत्, राधावेधोद्यतो यथा। भयाभाव एव भवति, इत्यनेन संसारोद्विग्नः प्रथमज्ञानदर्शनचारित्राक्रियास्वनन्यचित्तः स्याद्, भवभीतस्तथा मुनिः।।६।। ऽऽचाराभ्यासतो दृढीकृत-योगोपयोगः स्वरूपानन्तस्याद्वादतत्त्चैकत्वतैलपात्रधर इति-यथा तैलपात्रधरः मरणभयभीतः अप्रमत्तः तिष्ठति, समाधिस्थः सर्वत्र समावस्थो भवति, "मोक्षे भवे च सर्वत्र, निःस्पृहो तथा मुनिः स्वगुणघातभयभीतः संसारे अप्रमत्तस्तिष्ठति / यथा केनचित् मुनिसत्तमः।" इति / एवं स्वरूपलीनसमाधिमग्नानां निर्भयत्वम् इति राज्ञा कञ्चन पुरुष लक्षणोपेतं वधाय अनुज्ञापित, तदा सभाजनैः विज्ञप्तः वस्तुस्वरूपावधारणेन विभावोत्पन्नकर्मोदयलक्षणे संसारे परसंयोगस्वामिन्? क्षमध्यमपराध, मा मारय एनं, तेन सभ्योक्तेन राज्ञा निवेदितं, संभवे आत्मसत्ताभिन्ने निर्वेदः कार्यः॥८॥ इति व्याख्यातं भवोद्वेगाष्टकम् यदा महास्थालं तैलपूर्णं सर्वनगरचतुष्पथे अनेकनाटकवाद्यतूर्याऽकुले / / 22 / / अष्ट० 22 अष्ट। भवत्यस्मात् अपादाने अप / जलमूर्तिधरे तैलबिन्दुमपतन्तं सर्वतो भ्रामयित्वा आयाति तदा न मारयामि, यदिच महादेवे, जलस्य पृथिवीहेतुत्वेन तद्रूपस्य शिवस्य जन्महेतुत्वम्। वाच० तैलबिन्दुपातः तदाऽस्य तस्मिन्नक्सरे प्राणापहारः करणीयः इत्युक्तोऽपि ज्यो०। पुष्करवरद्वीपस्थमानु-षोत्तरपर्वतस्य कूटस्थे स्वनामख्याते स पुरुषस्तत्कार्यं स्वीचकार तथैवानेकजनसंकुले मार्गे तैलस्थाल शिर- नागसुवर्णे, द्वी०। कर्तरि अच्। भव्ये, वाचा विशेष वृक्षविशेषे, मङ्गले सि धृत्वा सापेक्षयोगः अपतिततैलबिन्दुः समागतः। तद्वन्मुनिः अनेक- च / वाचला शिवे, "सूली सिवो पिणाई,थाणू गिरिसो भवो संभू। 'पाइ० सुखदुःखव्याकुले भवेऽपि स्वसिध्यर्थं प्रमादरहितः प्रवर्तते, पुनः ना०२१ गाथा। दृष्टान्तयति, यथा- स्वयंवरे कन्यापरिणयनार्थ राधावेधोद्यतः स्थिरो- | भवं (त) त्रि०(भवत्) भा-डवतुः / युष्मदर्थे, सर्वनामता चास्य / पयोगतया लघुतालाघविकः स्थिरचित्तः भवति, तथा मुनिः भवभीतः भवान्, भवत्याः पुत्रो भवत्पुत्रः / वाच० प्रा०। ज्ञा०। 'कहिं संसारसंसरणगुणाऽऽवरणाऽऽदिमहादुःखाद् भीतः क्रियासु समिति- | भयं वसति / " अनु०। “भवद्भगवतोः" ||84265 / /

Page Navigation
1 ... 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636