Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1468
________________ भरह 1460 - अभिधानराजेन्द्रः - भाग 5 भरह समसरीरं भरहे वासम्मि सव्वमहिलप्पहाणं सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणहिअयरमणमणहरिं सिंगारागार० जाव जुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेणं अणुहरंत्ति सुभदं सुभद्दम्मि जोव्वणे वट्टमाणिं इत्थीरयणं णमी अरयणाणि य कडगाणि य तुडिआणि अगेण्हइ, गेण्हित्ता ताए उक्किट्ठाए तुरिआए० जाव उर्दूआए विज्जाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता अंतलिक्खपडिवण्णा सखिंखिणीयाई०जाव जएणं विजएणं वद्धावेंति वद्धावेत्ता एवं बयासी-अभिजिएणं देवाणुप्पिआ! जाव अम्हे देवाणुप्पिआणं आणत्तिकिंकरा इति कटु तं पडिच्छंतु णं देवाणुप्पिआ ! अम्हं इमं० जाव विणमी इत्थीरयणं णमी रयणाणि समप्पेइ। तए णं भरहे राया० जाव पडि-विसजेइ, पडिविसज्जित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता मजणघरं अणुपविसइ, अणुपविसित्ता भोअणमंडवे० जाव नमिविनमीणं विजाहरराईणं अट्ठाहि-अमहामहिमा, तए णं से दिव्वे चक्करयणे आउहघरसालाओ पडिणिक्खमइ० जाव उत्तरपुरच्छिमं दिसिं गंगादेवीभवणाभिमुहे पयाए आवि होत्था, सच्चेव सव्वा सिंधुवत्तव्वया० जाव नवरं कुंभट्ठसहस्सं रयणचित्तं णाणामणिकणगरयणभत्तिचित्ताणि अदुवे कणगसीहासणाई सेसं तं चेव०जाव महिम त्ति। (सूत्रम्-६४) 'तएणं' इत्यादि, ततः स भरतो राजा तदिव्यं चक्ररत्नंदक्षिणा-दिशि वैताढ्यपर्वताभिमुखं प्रयातं पश्यति, दृष्ट्वा चप्रमोदादि तावद् वक्तव्यं यावद्भरतो यत्रैव वैतादयस्य पर्वतस्योत्तरपार्श्ववर्ती नितम्बः- कटकस्तत्रैवोपागच्छति, उपागत्य च वैताढ्यस्य पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनाऽऽयाम, यावत्पदकरणात् नवयोजनविस्तीर्णमित्यादिकं स्कन्धावारनिवेशाऽऽदि वाच्य, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविनम्योः- श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोविद्याधरराज्ञोः साधनायाष्टमभक्तंप्रगृह्णाति, प्रगृहा च पौषधशालायां यावच्छब्दात् पौषधिकाऽऽदिविशेषणविशिष्टो नमिविनमिविद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्तिष्ठति, एते खगाअनुकम्प्याः एतेषामुपरि बाणमोक्षणेन प्राणदर्शनं न क्षत्रियधर्म इति सिन्ध्वादिसुरीणामिवानयोर्मनसि करणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु हेमचन्द्रसूरिभिरादिनाथचरित्रे शरमोचनाऽऽदि चूर्णिकृता तु युद्धमात्रं द्वादशवर्शावधि अण्णे भणंति' इत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रान्तरे यज्जातं तदाह- 'तएणं इत्यादि,तस्य भरतस्याष्टमभत्त परिणमिति सति नमिविनमी विद्याधरराजानौ दिव्यया दिव्यानुभावजनितत्वात्मत्याज्ञानेन चोदितमती प्रेरितमतिको अवधिज्ञानाऽऽद्यभावेऽपि यत्तयोर्भरतमनोविषयकज्ञानं तत्सौधर्मेशानदेवीनां मनः- प्रविचारिदेवानां कामानुषक्तमनोज्ञानमिव दिव्यानुभावादवगन्त व्यम्, अन्यथा तासामपि स्वविमानचूलिकाध्वजाऽऽदिमात्रविषयकावधिमतीनां तद्विरसाज्ञानासम्भवेन सुरतानुकूलचेष्टान्मुखत्वं न सम्भवेदिति, एतादृशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिपाता, किमवादिषातामित्याह- 'उप्पण्णे खलु' इत्यादि, उत्पन्नः खलुःअवधारणे भो देवानुप्रिया ! जम्बूद्वीपे द्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवर्ती तस्माजीतमेतत् कल्प एषोऽतीतवर्तमानानागताना विद्याधरराज्ञां चक्रवर्तिनामुपस्थानिक प्राभूत कर्तु, तद् गच्छामो देवानुप्रिया ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्मा 'इति कट्ट' इत्यादि इति कृत्वा-इति अन्योऽन्यं भणित्वा विनमिरुत्तरश्रेण्याधेपतिः सुभद्रां नाम्ना स्त्रीरत्न नमिश्च दक्षिणश्रेण्यधिपतिः रत्नानि कटकानि त्रुटिकानिच गृह्णातीत्यन्वयः। अथ कीदृशः सम् विनमिः किं कृत्वा सुभद्रां कन्यारत्नं गृहणातीत्याह- दिव्यया मत्या नोदितमतिः सन् चक्रवर्तिनं ज्ञात्वा, अत्रानन्तरोक्तसूत्रतश्चक्रवर्तित्वे लब्धेऽपि यत् ‘णाऊण' चमवट्टि इत्याधुक्तं तत् सुभद्रा स्त्रीरत्नमस्यैवोपयोगीति योग्यताख्यापनार्थ, किंलक्षणां सुभद्रामित्याह- 'मानोन्मानप्रमाणयुक्ता' तत्र मानं जलद्रोणप्रमाणता, उन्मान- तुलारोपितस्यार्द्धभारप्रमाणता यश्च स्वमुखानि नव समुच्छितः स प्रमाणोपेतः स्यात् / अयमर्थः - जलपूर्णायां पुरुषप्रमाणादीषदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुद्गलोपचितो जलस्य द्रोणं त्रिटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति, जलद्रोणोनां वा तां पूरयति स मानोपेतः, तथा सारपुद्गलोपचितत्वादेव यस्तु-लायामारोपितः सन्नद्धभारंपलसहस्राऽऽत्मकं तुलयति स उन्मानोपेतः, तथा यद्यस्याऽऽत्मीयमगुल तेनाङ्गुलन द्वादशाङ्गुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्त : स्यात्, प्रत्येक द्वादशाङ्गुलैनवभिर्मुखैरष्टोत्तरशतमगुलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात्, एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता, तथा तेजस्विनी व्यक्तं रूपसुन्दराऽऽकारो लक्षणानि च-छत्रादीनि तैर्युक्तां, स्थितमविनाशित्याद्यौवनं यस्याः सा तथा, केशवदवस्थिता-अवद्धिष्णवो नखा यस्याः सा तथा, ततः पदद्वयकर्मधारये ताम्। अयं भावः- भुजमूलाऽऽदिरोमाण्यजहद्रोमस्वभावान्येव तस्याः स्युरिति, अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानम् उत्तर-सूत्रे करिष्यमाणं नोपपद्यते,( तस्याः स्पर्शः चक्रवर्तिनः सर्वदोषनाशक इत्यर्थः, त चैवमन्तरामये दाघज्वरोपगते ब्रह्मादत्तचक्रवर्तिनि व्यभिचारः, प्रत्यासन्नमृत्योस्तदानी तत्स्पर्शसहने सामर्थ्याभावात् अवश्यंभाविवस्तुत्वाच्च (ही० वृत्तौ) सर्वरोगनाशनी , तदीयस्पर्शमहिम्ना सर्वे रोगा नश्यन्तीति, तथा बलकरी सम्भोगतो बलवृद्धिकरी नापरपुरन्ध्रीणामिवास्याः परिभोगे परिभोक्तुबलक्षय इति भावः / ननु यदि श्रूयते समये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरत्नस्य स्वकामुकपुरुषविभीषिकोत्पादनं तर्हि कथमेतदुपपद्यते ? उच्यते- चक्रवर्त्तिनमेवापेक्ष्यैतद्विशेषणद्वयस्यव्याख्यानात्, यत्तु सत्यपि स्त्रीरत्ने ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानमधस्तनग्रन्थ दण्डकवर्णनव्याख्यातोऽवसेयम्, ईप्सिताऋतुविपरीतत्वेनेच्छागोच

Loading...

Page Navigation
1 ... 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636