Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भरह 1465 - अभिधानराजेन्द्रः - भाग 5 भरह हट्टः, गृहं भवनम् उपलक्षणात् खेटकर्बटाऽऽदिग्रहः // 11 // अथ द्वितीयनिधानवक्तव्यतामाह- 'गणिअस्स' इत्यादि, गणितस्यसङ्ख्याप्रधानतया व्यवहर्त्तव्यस्य दीनाराऽऽदेः नालिकेराऽऽदेर्वा, चशब्दात् परिच्छेद्यधनस्य मौक्तिकाऽऽदेरुत्पत्तिप्रकारः, तथा मानसेतिकाऽऽदि तद्विषयं यत्तदपिमानमेव धान्याऽऽदि मेयमिति भावः, तथा उन्मानंतुलाकर्षाऽऽदि तद्विषयं यत्तदप्युन्मानं खण्डगुडाऽऽदि धरिमजातीयं धनमित्यर्थः, ततः समाहारद्वन्द्वस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पाण्डुके भणितमिति सम्बन्धः,धान्यस्यशाल्याऽऽदे/जानां चवापयोग्यधान्यानामुत्पत्तिः पाण्डु के निधौ भणिता // 2 // अथ तृतीयनिधिस्वरूपं निरूप्यते- 'सव्वा आभरण' इत्यादि,सर्व आभरणविधियः पुरुषाणां यश्च महिलानां तथाऽश्वाना हस्तिनांच सयथौचित्येन पिङ्गलकनिधौ भणितः लिङ्गविपरिणामः प्राकृतशैलीभवः / / 3 / / अथ चतुर्थनिधिः- 'रयणाई' इत्यादि। रत्नानि चतुर्दशापि वराणि चक्रवर्त्तिनश्चक्राऽऽदीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रियाणि सर्वरत्नाऽऽख्ये महानिधावुत्पद्यन्ते, तदुत्पत्तिः तत्र व्यावर्ण्यत इत्यर्थः, अन्ये त्वेवमाहुः- उत्पद्यन्ते एतत्प्रभावात् स्फातिमद्भवन्तीत्यर्थः / / 4 / / अथ पञ्चमो निधिः- 'वत्थाण य' इत्यादि, सर्वेषां वस्त्राणां च या उत्पत्तिस्तथा सर्वविभक्तीनांवस्त्रगतसर्वरचनानां रङ्गानांच-मञ्जिष्ठावृमिरागकुसुम्भाऽऽदीनां 'धोव्वाण यत्ति' सर्वेषां प्रक्षालनविधीनां च या निष्पत्तिः सर्वा एषा महापानिधौ / / 5 / / अथ षष्ठो निधिः-'काले कालण्णाणं' इत्यादि, कालनामनि निधौ कालज्ञानंसकलज्योतिः शास्त्रानुबन्धि ज्ञान तथा जगति त्रयो वंशाः वंशः, प्रवाहः, आवलिका इत्येकार्थाः, तद्यथा-तीर्थकरवंशश्चक्रवर्त्तिवंशो बलदेववासुदेववंशश्च, तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्तमानं शुभाशुभ तत्सर्वमत्रास्ति, इतो महानिधितोज्ञायत इत्यर्थः, शिल्पशतं-विज्ञानशतं घटलोहचित्रवस्वनापितशिल्पानां पञ्चानामपि प्रत्येक विंशतिभेदत्वात् कर्माणि च-कृषिवाणिज्याऽऽदीनि जघन्यमध्यमोत्कृष्टभेदभिन्नानि त्रीण्येतानि प्रजाया हितकाराणि निहिाभ्युदयहेतुत्वात् एतत्सर्वमत्राभिधीयते॥६॥ अथ सप्तमो निधिः- 'लोहस्सय' इत्यादि, लोहस्य च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां चन्द्रकान्ताऽऽदीनां मुक्तानां-मुक्ताफलानां शिलानां-स्फाटि काऽऽदीनां प्रवालानां च सम्बन्धिनाम् आकराणामुत्पत्तिर्भवति, महाकाले निधाविति योगः / / 7 / / अथाष्टमः- 'जोहाण य' इत्यादि, योधानां-शूरपुरुषाणां, चशब्दात् कातराणामुत्पत्तिरभिधीयते, यथायोधत्वं कातरत्वं च जायते तथाऽत्राभिधीयते इत्यर्थः, तथा आवरणानां च-खेटकानां सन्नाहानां वा प्रहरणानाम्-अस्यादीनां च सर्वा च युद्धनीतिः- व्यूहरचनाऽऽदिलक्षणा 'सर्वाऽपि च दण्डेनोपलक्षितानीतिर्दण्डनीतिः-सामाऽऽदिश्चतुर्विधा माणवकनाम्नि निधावभिधीयते, ततः प्रवर्तत इति भावः // 8|| अथ नवमः- 'णट्टविही णाडगविही' इत्यादि, सर्वोऽपि नृत्यविधिः नाट्यकरणप्रकारः सर्वोऽपि च नाटकविधिः- अभिनेयप्रबन्धप्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्य धर्मा१र्थरकाम३मोक्षVलक्षणपुरुषार्थनिबद्धस्य,अथवा संस्कृत प्राकृतारपभ्रंश३संकीर्ण४भाषानिबद्धस्य गद्य१पद्यरगेय३चौर्णपदबद्धस्य वा उत्पत्तिःनिष्पत्तिस्तद्विधिः, तत्राऽऽद्यं काव्यचतुष्कं प्रतीतं, द्वितीयचतुष्के संस्कृतप्राकृते सुबोधे, अपभ्रंशः- तत्तद्देशेषु शुद्धंभाषितं, सङ्कीर्णभाषाशौरसेन्यादिः, तृतीयचतुष्कं गद्यम्- अच्छन्दोबद्धं शस्त्रपरिज्ञाऽध्ययनवत्, पद्यं-छन्दोबद्धं विमुक्त्यध्ययनवत्, गेयंगन्धा रीत्या बद्धं गानयोग्यं, चौर्णबाहुलकविधिबहुलंगमपाठबहुलं निपातबहुलं निपाताव्ययबहुलं ब्रह्मचर्याध्ययनपदवत्, अत्र चेतरयोर्गद्यपद्यान्तविऽपि यत्पृथगुपादानं तदानधर्माऽऽधेयधर्मविशिष्टतया विशेषणविवक्षणार्थ, शङ्के महानिधौ, तथा त्रुटिताङ्गानां च तूर्याङ्गाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्तिःशखेमहा-निधाविति॥ अथ नवनामपि निधीनां साधारणं स्वरूपमाह- 'चक्कट्ठ' इत्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठान-अवस्थानम् येषां ते तथा, यत्र यत्र बाह्यन्ते तत्र तत्राष्टचक्रप्रतिष्ठिताएव वहन्ति, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः- उचैस्त्वं येषां तेतथा, नवचयोजनानीतिगम्यते, विष्कम्भेणविस्तारेण नवयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्धाः मंजूषावत्संस्थिताः, जाहव्यागङ्गाया मुखे यत्र समुद्रं गङ्गां प्रविशति तत्र सन्तीत्यर्थः, "इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः / आगतास्त्वां महाभाग !, स्वद्भाग्येन वशीकृताः / / 1 / / " इति त्रिषष्टीयचरित्रोक्तेः, चक्रयुत्पत्तिकाले च भरतविजयानन्तरं चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदधिःस्थितयो निधय इति चक्रिपुरमनुयान्ति, तथा वैडूर्यमणिमयानि कपटानि येषां ते तथा, मयट्प्रत्ययस्य वृत्त्या उक्तार्थता, कनकमयाः- सौवर्णाः विविधरत्नप्रतिपूर्णाः शशिसूरचक्राऽऽकाराणि लक्षणानिचिह्नानियेषां ते तथा, प्रथमाबहुवचनलोपः प्राकृतत्वात्, अनुरूपा सर्मा-अविषमा वदनोपपत्तिः-द्वारघटना येषां तेतथा, पल्योपमस्थितिका निधिसदृग्नामानः खलु, तत्र च निधिषु ते देवा येषां देवानां तएव निधयः आवासाः- आश्रयाः, किंभूताः-अक्रेयाः-अक्रयणीयाः, किमर्थमित्याह-आधिपत्याय आधिपत्यनिमित्तं, कोऽर्थः? तेषामाधिपत्यार्थी कश्चित्क्रयेणमूल्यदानाऽऽदिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिम्नैवेत्यर्थः, एतेनव निधयः प्रभूतधरत्नसंचयसमृद्धाः ये भरताधिपानांषट्खण्डभरतक्षेत्राधिपानां चक्रवर्त्तिनां वशमुपगच्छन्तिवश्यतां यान्ति एतेन वासुदेवानां चक्रवर्तित्वेऽप्येतद्विशेषणव्युदासः, निधिप्रकरणे चावस्थानाङ्ग प्रवचनसारोद्धाराऽऽदिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शदृष्ट एव पाठो व्याख्यातः। अथ सिद्धनिधानो भरते, यच्चक्रे तदाह- 'तएणं' इत्यादि व्यक्तम्, अथ षट्खण्डदत्तदृष्टिर्भरतो यथोत्सहते तथाऽऽह- 'तएणं' इत्यादि, इदमपि प्रायो व्यक्तं , नवरं गङ्गाया महानद्याः पौरस्त्यं निष्कुटमित्युक्ते उदीचीनमपि स्यादिति द्वितीयमित्युक्तम्, अवशिष्टे न अस्यैव प्राप्तावसरत्वात्, गङ्गायाः पश्चिमतो वहन्त्याः सागराभ्यां

Page Navigation
1 ... 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636