Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1450
________________ भरह 1442 - अभिधानराजेन्द्रः - भाग 5 भरह समाणे हद्वतुट्ठचित्तमाणंदिए०जाव करयलपरिग्गहिअंदसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं सामी ! तह त्ति आणाए विणएणं वयणं परिसुणेइ, पडिसुणित्ता भरहस्स रण्णो अंतिआओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव सए आ वासे तेणेव उवागच्छइ, उवागच्छित्ता कोडुबिअपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! आभिसेक हत्थिरयणं पडिकप्पेह हयगयरहपवर०जाव चाउरंगिणिं सेण्णं सण्णाहेइ त्ति कटु जेणेव मजणघरे तेणेव उवागच्छइ, उतागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता ण्हाए कयबलिकम्मे कयकोउअमंगलपायंच्छित्ते सन्नद्धबद्धवम्मिअकवर उप्पीलिअसराणपट्टिए पिणद्धगेविज्जबद्धआविद्धविमलवरचिंधपट्टे गहिआउहप्पहरणे अणेगगणनायगदंडनायग०जाव सद्धिं संपरिखुडे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मंगलजयसहकयालोए मज्जणघराओ पडिणिक्खमइ, पडि णिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसे के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता आभिसेकं हत्थिरयणं दुरूढे / तए णं से सुसेणे सेणावई हत्थिखंधवरगए सकोरंटमल्लदामेण छत्तेणं धरिज्जमाणेणं हयगयरहपवरजोहकलिआए चाउरंगिणीए सेणाए सद्धिं सं परिवुडे महयाभड चडगरपहगरवंदपरिक्खित्ते महया उक्किट्ठिसीहणायवोलकलकलसद्देणं समुद्दरवभूयं पिव करेमाणे करेमाणे सव्विद्धीए सव्वज्जुईए सव्वबलेणं०जाय निग्धोसनाइएणं जेणेव सिंधू महाणई तेणेव उवागच्छइ, उवागच्छित्ता चम्मरयणं परामुसइ, तए णं तं सिरिवच्छ-सरिसरूवं मुत्ततार-- द्धचंदचित्तं अयलमकंपं अभेजकवयं जंतं सलिलासु सागरेसु अ उत्तरणं दिव्वं चम्मरयणं सणसत्तरसाइं सव्वधण्णाइं जत्थ रोहंति एगदिवसेण वाविआई, वासं णाऊण चक्कवट्टिणा परामुढे दिव्वे चम्मरयणे दुवालस जोअणाई तिरिअं पवित्थरइ, तत्थ साहिआई, तएणं से दिव्वे चम्मरयणे सुसेणसेणावइणा परामुढे समाणे खिप्पामेव णावाभूए जाए आवि होत्था,तएणं से सुसेणे सेणामई सखंधावारबलवाहणे णावाभूयं चम्मरयणं दुरूहइ, दुरूहिता सिंधु महाणई विमलजलतुंगवीचिं णावाभूएणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिण्णे, तओ महाणईमुत्तरितु सिंधु अप्पडिहय-सासणे असेणावई कहिंचि गामागरणगरपव्वयाणि खेडकव्वडमडंबाणि पट्टणाणि सिंहलए बब्बरए अ सव्वं च अंगलोअं पलायालोअंच परमरम्भं जवणदीवं च पवरमणिरयणगकोसागारसमिद्धं आरवके रोमके अ अलसंडविसयवासी अ पिक्खुरे कालमुहे जोणए अ उत्तरवेअडसं सिआओ अमेच्छजाई बहुप्पगारा दाहिणअवरेण०जाव सिंधुसागरंतो त्ति सव्वपवरकच्छं च ओअवेऊण पडिणिअत्तो बहुसमरमणिज्जे अ भूमिभागे तस्स कच्छस्स सुहणिसण्णे, ताहे ते जणवयाण णगराण पट्टणाण य जे अ तहिं सामिआ पभूआ आगरपती अ मंडलपती अ पट्टणपती अ सव्वे घेत्तूण पाहुडाई आभरणाणि भूसणाणि रयणाणि य वत्थाणि अमहरिहाणि अण्णं च जं वरिष्टुं रायारिहं जंच इच्छिअव्वं एअंसेणावइस्स उवणेति मत्थयकयंजलिपुडा, पुणरवि काऊण अंजलिं मत्थयम्मि पणया तुम्भे अम्हेऽत्थ सामिआ देवयं व सरणागया मो तुभं विसयवासिणो त्ति विजयं जंपमाणा सेणावइणा जहारिहं ठविअ पूइअ विसजिआ णिअत्ता सगाणि णगराणि पट्टणाणि अणुपविट्ठा, ताहे सेणावई सविणओ घेत्तूण पाहुडाई आभरणाणि भूसणाणि रयणाणि य पुणरवि तं सिंधुणामधेचं उत्तिण्णे अणहसासणबले, तहेव भरहस्स रण्णो णिवेएइ, णिवेइत्ता य अप्पिणित्ता य पाहुडाई सक्कारिअसम्माणिए सहरिसे विसज्जिए सगं पडमंडवमइगए, तते णं सुसेणे सेणावई बहाए कयबलिकम्मे कमकोउअमंगलपायच्छित्ते जिमि-अभुत्तुत्तरागए समाणे० जाव सरसगोसीसचंदणुक्खित्त-गायसरीरे उप्पिंपासायवरगए फुट्टमाणेहिं मुइंगमत्थएहि वत्तीसइवद्धेहिं णाढएहिं वरतरुणीसंपउत्तेहिं उवणचिजमाणे उवणचिजमाणे उवगिजमाणे उवगिज्जमाणे उवलालि (लमि) जमाणे उवलालि (लभि) जमाणे महयाहयणट्टगीअ-वाइअतंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं इतु सद्दफरिसर सरूवगंधे पंचविहे माणुस्सए कामभोगे मुंजमाणे विहरइ / (सूत्रम् 52) 'तए णं' इत्यादि, निगदसिद्धं, नवरं सुषेणनामानं सेनापतिसेनानीरत्नमिति, किमवादीदित्याह-'गच्छाहि णं' इत्यादि, गच्छ भो देवानुप्रिय ! सिन्ध्वा महानद्याः पाश्चात्यपश्चिमदिग्वर्त्तिनं निष्कुट कोणवर्तिभरतक्षेत्रखण्डरूपम्, एतेन पूर्वदिग्वर्तिभरतक्षेत्रखण्डनिषेधः कृतो बोध्यः, इदं च कैर्विभाजकैर्विभक्तमित्याह- पूर्वस्यां दक्षिणस्यां च सिन्धुर्नदी पश्चिमाया सागरः-पश्चिमसमुद्रः उत्तरस्यां गिरिवैतादयः, एतैः कृता मर्यादाविभागरूपा तया सहितम्, एभिः कृतविभागमित्यर्थः, अनेन द्वितीयपाश्चात्यनिष्कुटात् विशेषो दर्शितः, तत्रापि समानि च समभूभागवर्तिनि विषमाणि च दुर्गभूमिकानि निष्कुटानि च-अवान्तरक्षेत्रखण्डरूपाणि ततो द्वन्द्वस्तानि च-(ओअवेहि त्ति) साधय अस्मदाज्ञाप्रवर्तननास्मद्वशान कुरु, अनेन कथनेन प्रथमसिन्धुनिष्कुटसाधनेऽल्पीयसोऽपि भूभागस्य साधने न गजनिमीलिका विधेयेति ज्ञापितम्, एवमेवाखण्डषट्खण्डक्षितिपतित्वप्राप्तेः (ओअवेत्ता) साधयित्वा अग्न्याणिसद्यस्कानि वराणिप्रधानानि रत्नानिस्वस्वजा

Loading...

Page Navigation
1 ... 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636