Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ भरह 1455 - अभिधानराजेन्द्रः - भाग 5 भरह राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकउज्जोए चर्मरत्ने बीजवपनेन? तन्निरपेक्षतयैव तत् निष्पादयतु, तस्य दिव्यसमुग्गयभूएणं सुहंसुहेणं सत्तरत्तं परिवसइ- "ण विसे खुहा ण शक्तिकत्वात्। उच्यते-इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य विलिअं, णेव भयं व विज्जए दुक्खं। भरहाहिवस्स रण्णो, कार्यजनकत्वनियमात्, अन्यथा-सूर्यपाकरसवतीकारा नलाऽऽदयः खंधावारस्स वि तहेव / / 1 / / " (सूत्रम्-६०) सूर्यविद्यामहिम्ना रसवती परिपचन्तोऽपि तन्दुलसूपशाकवेषवाराऽऽदि'तएणं इत्यादि, ततः स भरतः छत्ररत्नं स्कन्धावारस्योपरि स्थाप- सामग्रीनपिरन्निति, अत एव सुकुशलम्-अतिनिपुणं निजकार्यविधायति, स्थापयित्वा च मणिरत्नं परामृशति, वेढा जाव ति अत्र वतिनिपुणं शेषं प्राग्योजितम्-अथोक्तगुणयोगि गृहपतिरत्नं यदवसमणिरत्नस्य वेष्टकोवर्णको यावदिति सम्पूर्णो वक्तव्यः पूर्वोक्तः, सच रोचितं चकार तदाह- 'तएणं' इत्यादि, ततः चर्मरत्नच्छत्ररत्नसम्पुट'तोतंचउरंगुलप्यमाणं इत्यादिकः, परामृश्य चचर्मरत्नछत्ररत्नसम्पुट- संघटनानन्तरं तद् गृहपतिरत्नं भरतस्य राज्ञः स एव दिवसस्तदिवसःमिलननिरुद्धसूर्यचन्द्राऽऽद्यालोके सैन्येऽह-निशमुद्योतार्थ छत्ररत्नस्य उपस्थानदिवसस्तस्मिन् प्रकीर्णकानाम-उप्तानां निष्पादिताना परिवस्ति भागे मणिरत्नं स्थापयति, ननु एवं सति सकलसैन्याव- पाकदशां प्रापितानां पूतानांनिर्बुसीकृतानां सर्वधान्यानामनेकानि रोधःसमजनि, तथा च-तत्र कथं भोजनाऽऽदिविधिरित्याशङ्कमानं 'कुम्भसहस्राणि' कुम्भाना राशिरूपमानविशेषाणां सहस्राणि उपस्थापप्रत्याह- 'तस्स य अणतिवरं' इत्यादि, तस्यभरतस्य राज्ञः, चो वाच्या- यति-उपढौकयति; प्राभृतीकरोतीत्यर्थः, कुम्भमान त्वेवमनुयोगद्वारन्तरद्योतनार्थः, गृहपतिरत्नकौटुम्बिकरत्नमस्तीति गम्यते, किंविशि- सूत्रोक्तं- "दो असईओ पसई. दो पसईओ सेइआ, चत्तारि सेइआओ ष्टम्? इति-अमुना प्रकारेण सर्वजनेषु विश्रुता गुणा यस्य तत्तथा, इतीति कुडओ, चत्तारि कुडया पत्थो, चत्तारि पत्थया आढयं, चत्तारि आढया किं? न विद्यते अतिवरम्-अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा दोणो, सद्धि आढयाई जहण्णए कुंभे, असीति आढयाई मज्झिमए कुंभे, चारुरूपमिति व्यक्तं, तथा शिला इव शिला अतिस्थिरत्वेन चर्मरत्नं आढयसयं उमोसएकुंभेत्ति।" अत्र व्याख्या-अत्राशतिः- अवाड्मुखतत्र निहितमात्राणाम्-उप्तमात्राणां न तु लौकिक प्रसिद्धभृमिखेटन- हस्ततलरूपा मुष्टिरित्यर्थः, तत्प्रमाणं धान्यमप्यशतिरेवोच्यते, तद्वत्प्रप्रभूतिकर्मसापेक्षाणाम् 'अत्थमंत त्ति अथेवता प्रयोजनवतां भक्षणा- सृतिः-नावाकारतया व्यवस्थापिता प्राञ्जकरतलरूपोच्यते, द्वे प्रसृती ऽऽद्यर्हाणामित्यर्थः शाल्यादीनां निष्पादकं, यद्वा-शिलानिहितानां प्रति सेतिकामगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थइति गम्यं, शाल्यादी नाम्' ' अत्थमंतमेत्त त्ति' - अस्तमयति मित्रेसूर्ये चतुर्गुणत्वात्, चतरत्रः सेतिकाः कुडवः-पलिकासमानो माप्यविशेषः, सायमित्यर्थ निष्पादकं, संवादी चायमप्यर्थः, यदुक्तं श्रीहेमाऽऽचार्यकृते चत्वारः कुडवाः प्रस्थो माणकसमानं माप्यम्. चत्वारः प्रस्था आढकःऋषभचरित्रे- "चर्मरत्नेच सुक्षेत्र, इवोप्तानि दिवामुखे। सायं धान्यान्य- सेतिकाप्रमाणः, चत्वार आढका द्रोणः- चतुः सेतिकाप्रमाणः, षष्ट्या जायन्त, गृहिरत्नप्रभावतः / / 1 / / '' इत्यादि, उभयत्र व्याख्याने पदानां आढकैः पञ्चदशभिर्दोणैरित्यर्थः, जघन्यः अशीत्या आढकैर्विशत्या व्यत्ययेन निर्देशः प्राकृत त्वात्, तत्र शालयः-कलमाऽऽद्याः यवा- द्रोणैरित्यर्थः, मध्यमः कुम्भः, तथा आढकानां शतेन पञ्चविंशत्या द्रोणैहयप्रियाः गोधूमा मुद्रा माषास्तिलाः कुलत्थाः प्रतीताः, षष्टिकाः रित्यर्थः, उत्कृष्टः कुम्भ इति, अत्र च 'सव्वधण्णाणं ति' सूत्रमुपलक्षणपर षष्ट्यहोरात्रैः परिपच्यमानास्तन्दुलाः निष्पावावल्ला वणकाः कोद्रवाः तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपनयति, एवं सति तत्र प्रतीताः, 'कोत्धुंभरि त्ति' कुस्तुम्भोधान्यककणाः कङ्गवोबृहच्छि- भरतः कथं कियत्कालं च स्थितवानित्याह- 'तए णं' इत्यादि, ततो रस्काः 'वरग त्ति वरट्टाः रालका-अल्पशिरस्काः, उपलक्षणात् मसूरा- गृहपतिरत्नकृतधान्योपस्थापनानन्तरं स भरतः चर्मरत्नाऽऽरूढश्छऽऽदयोऽन्येऽपि धान्यभेदा ग्राह्याः, अनेकानिधान्या इति-धान्यापत्राणि त्ररत्नेन समवच्छन्नः-आच्छादितो मणिरत्नकृतोद्योतः समुद्रकसम्युट वरणो-वनस्पतिविशेषस्तत्पत्राणि एतत्प्रभृतीनि यानि हरितकानि भूत इवप्राप्त इव सुखसुखेनत्यर्थः, सप्तरात्रंसप्त दिनानियावत्परिवसति, पत्रशाकानि मेघनादवास्तुलकाऽऽदीनि, पूर्व च कुस्तुंबरीशब्देन एतदेव व्यक्तीकुर्वन्नाह - ‘णवि संखुहा ण' इत्थादि, न (से)-तस्य धान्यभेदः संगृहीतः, इदानीं तत्पत्राणां भक्ष्यत्वेन पत्रशाकेषु संग्रह इति भरताधिपस्य राज्ञः क्षुद्-बुभुक्षा, अपिशब्दः पद्ययन्धत्वेन पादपूरणार्थम्, न पौनरुक्त्यम्, 'अल्लगमूलगहलिद्द त्ति' आर्द्रकहरिद्रे प्रतीते, एते च एवकारार्थो वा न व्यलीकंवैलक्ष्यं दैन्य-मित्यर्थः, नैव भयं नैव विद्यतं सूरणकन्दाऽऽधुपलक्षणभूते, मूलकंहस्तिदन्तकम्, इदं च गृञ्जनाऽऽदि- दुःखम्, इयमेव गाथा श्रीवर्द्धमानसूरिकृत ऋषभचरित्रे तु एवं- 'ण विसे मूलकोपलक्षणम्, एतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह- खुहाण वि तिसा, णेव भयंक' शेष प्राग्वत्, 'खंध' इत्यादि, स्कन्धावारअलाबु तुम्बं त्रुपुष चिर्भटजातीयं तुम्बकलिङ्ग-कपित्थामाम्लिकाः स्यापि तथैव, यथा भरतस्य न क्षुदादि तथा सैन्यस्यापि नेत्यर्थः / प्रतीताः, इदमपि फलशाकोपलक्षणं तेन जीवन्त्यादिपरिग्रहः, अलावु ततः किं जातमित्याहतुम्ययोलम्बत्ववृत्तत्वकृतो भेदः, स च संजातीयबीजकृत इति जनप्र- तए णं तस्स भरहस्स रण्णो सत्तरत्तंसि परिणममाणंसि सिद्धिः, सर्वशब्देन चोक्तातिरिक्तशाकाऽऽदीनां ग्रहः, ननु यदि गृहपति- इमे आरूवे अब्भत्थिए चिंतिए पत्थिए मणो गए संकप्पे रत्नमचिरक्रियया मन्त्रसंस्क्रियया धान्याऽऽदिक निष्पादयति तर्हि किं / समुप्पञ्जित्था-के सणं भो ! अपत्थिअपत्थए दुरंतपंतल

Page Navigation
1 ... 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636