SearchBrowseAboutContactDonate
Page Preview
Page 1463
Loading...
Download File
Download File
Page Text
________________ भरह 1455 - अभिधानराजेन्द्रः - भाग 5 भरह राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकउज्जोए चर्मरत्ने बीजवपनेन? तन्निरपेक्षतयैव तत् निष्पादयतु, तस्य दिव्यसमुग्गयभूएणं सुहंसुहेणं सत्तरत्तं परिवसइ- "ण विसे खुहा ण शक्तिकत्वात्। उच्यते-इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य विलिअं, णेव भयं व विज्जए दुक्खं। भरहाहिवस्स रण्णो, कार्यजनकत्वनियमात्, अन्यथा-सूर्यपाकरसवतीकारा नलाऽऽदयः खंधावारस्स वि तहेव / / 1 / / " (सूत्रम्-६०) सूर्यविद्यामहिम्ना रसवती परिपचन्तोऽपि तन्दुलसूपशाकवेषवाराऽऽदि'तएणं इत्यादि, ततः स भरतः छत्ररत्नं स्कन्धावारस्योपरि स्थाप- सामग्रीनपिरन्निति, अत एव सुकुशलम्-अतिनिपुणं निजकार्यविधायति, स्थापयित्वा च मणिरत्नं परामृशति, वेढा जाव ति अत्र वतिनिपुणं शेषं प्राग्योजितम्-अथोक्तगुणयोगि गृहपतिरत्नं यदवसमणिरत्नस्य वेष्टकोवर्णको यावदिति सम्पूर्णो वक्तव्यः पूर्वोक्तः, सच रोचितं चकार तदाह- 'तएणं' इत्यादि, ततः चर्मरत्नच्छत्ररत्नसम्पुट'तोतंचउरंगुलप्यमाणं इत्यादिकः, परामृश्य चचर्मरत्नछत्ररत्नसम्पुट- संघटनानन्तरं तद् गृहपतिरत्नं भरतस्य राज्ञः स एव दिवसस्तदिवसःमिलननिरुद्धसूर्यचन्द्राऽऽद्यालोके सैन्येऽह-निशमुद्योतार्थ छत्ररत्नस्य उपस्थानदिवसस्तस्मिन् प्रकीर्णकानाम-उप्तानां निष्पादिताना परिवस्ति भागे मणिरत्नं स्थापयति, ननु एवं सति सकलसैन्याव- पाकदशां प्रापितानां पूतानांनिर्बुसीकृतानां सर्वधान्यानामनेकानि रोधःसमजनि, तथा च-तत्र कथं भोजनाऽऽदिविधिरित्याशङ्कमानं 'कुम्भसहस्राणि' कुम्भाना राशिरूपमानविशेषाणां सहस्राणि उपस्थापप्रत्याह- 'तस्स य अणतिवरं' इत्यादि, तस्यभरतस्य राज्ञः, चो वाच्या- यति-उपढौकयति; प्राभृतीकरोतीत्यर्थः, कुम्भमान त्वेवमनुयोगद्वारन्तरद्योतनार्थः, गृहपतिरत्नकौटुम्बिकरत्नमस्तीति गम्यते, किंविशि- सूत्रोक्तं- "दो असईओ पसई. दो पसईओ सेइआ, चत्तारि सेइआओ ष्टम्? इति-अमुना प्रकारेण सर्वजनेषु विश्रुता गुणा यस्य तत्तथा, इतीति कुडओ, चत्तारि कुडया पत्थो, चत्तारि पत्थया आढयं, चत्तारि आढया किं? न विद्यते अतिवरम्-अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा दोणो, सद्धि आढयाई जहण्णए कुंभे, असीति आढयाई मज्झिमए कुंभे, चारुरूपमिति व्यक्तं, तथा शिला इव शिला अतिस्थिरत्वेन चर्मरत्नं आढयसयं उमोसएकुंभेत्ति।" अत्र व्याख्या-अत्राशतिः- अवाड्मुखतत्र निहितमात्राणाम्-उप्तमात्राणां न तु लौकिक प्रसिद्धभृमिखेटन- हस्ततलरूपा मुष्टिरित्यर्थः, तत्प्रमाणं धान्यमप्यशतिरेवोच्यते, तद्वत्प्रप्रभूतिकर्मसापेक्षाणाम् 'अत्थमंत त्ति अथेवता प्रयोजनवतां भक्षणा- सृतिः-नावाकारतया व्यवस्थापिता प्राञ्जकरतलरूपोच्यते, द्वे प्रसृती ऽऽद्यर्हाणामित्यर्थः शाल्यादीनां निष्पादकं, यद्वा-शिलानिहितानां प्रति सेतिकामगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थइति गम्यं, शाल्यादी नाम्' ' अत्थमंतमेत्त त्ति' - अस्तमयति मित्रेसूर्ये चतुर्गुणत्वात्, चतरत्रः सेतिकाः कुडवः-पलिकासमानो माप्यविशेषः, सायमित्यर्थ निष्पादकं, संवादी चायमप्यर्थः, यदुक्तं श्रीहेमाऽऽचार्यकृते चत्वारः कुडवाः प्रस्थो माणकसमानं माप्यम्. चत्वारः प्रस्था आढकःऋषभचरित्रे- "चर्मरत्नेच सुक्षेत्र, इवोप्तानि दिवामुखे। सायं धान्यान्य- सेतिकाप्रमाणः, चत्वार आढका द्रोणः- चतुः सेतिकाप्रमाणः, षष्ट्या जायन्त, गृहिरत्नप्रभावतः / / 1 / / '' इत्यादि, उभयत्र व्याख्याने पदानां आढकैः पञ्चदशभिर्दोणैरित्यर्थः, जघन्यः अशीत्या आढकैर्विशत्या व्यत्ययेन निर्देशः प्राकृत त्वात्, तत्र शालयः-कलमाऽऽद्याः यवा- द्रोणैरित्यर्थः, मध्यमः कुम्भः, तथा आढकानां शतेन पञ्चविंशत्या द्रोणैहयप्रियाः गोधूमा मुद्रा माषास्तिलाः कुलत्थाः प्रतीताः, षष्टिकाः रित्यर्थः, उत्कृष्टः कुम्भ इति, अत्र च 'सव्वधण्णाणं ति' सूत्रमुपलक्षणपर षष्ट्यहोरात्रैः परिपच्यमानास्तन्दुलाः निष्पावावल्ला वणकाः कोद्रवाः तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपनयति, एवं सति तत्र प्रतीताः, 'कोत्धुंभरि त्ति' कुस्तुम्भोधान्यककणाः कङ्गवोबृहच्छि- भरतः कथं कियत्कालं च स्थितवानित्याह- 'तए णं' इत्यादि, ततो रस्काः 'वरग त्ति वरट्टाः रालका-अल्पशिरस्काः, उपलक्षणात् मसूरा- गृहपतिरत्नकृतधान्योपस्थापनानन्तरं स भरतः चर्मरत्नाऽऽरूढश्छऽऽदयोऽन्येऽपि धान्यभेदा ग्राह्याः, अनेकानिधान्या इति-धान्यापत्राणि त्ररत्नेन समवच्छन्नः-आच्छादितो मणिरत्नकृतोद्योतः समुद्रकसम्युट वरणो-वनस्पतिविशेषस्तत्पत्राणि एतत्प्रभृतीनि यानि हरितकानि भूत इवप्राप्त इव सुखसुखेनत्यर्थः, सप्तरात्रंसप्त दिनानियावत्परिवसति, पत्रशाकानि मेघनादवास्तुलकाऽऽदीनि, पूर्व च कुस्तुंबरीशब्देन एतदेव व्यक्तीकुर्वन्नाह - ‘णवि संखुहा ण' इत्थादि, न (से)-तस्य धान्यभेदः संगृहीतः, इदानीं तत्पत्राणां भक्ष्यत्वेन पत्रशाकेषु संग्रह इति भरताधिपस्य राज्ञः क्षुद्-बुभुक्षा, अपिशब्दः पद्ययन्धत्वेन पादपूरणार्थम्, न पौनरुक्त्यम्, 'अल्लगमूलगहलिद्द त्ति' आर्द्रकहरिद्रे प्रतीते, एते च एवकारार्थो वा न व्यलीकंवैलक्ष्यं दैन्य-मित्यर्थः, नैव भयं नैव विद्यतं सूरणकन्दाऽऽधुपलक्षणभूते, मूलकंहस्तिदन्तकम्, इदं च गृञ्जनाऽऽदि- दुःखम्, इयमेव गाथा श्रीवर्द्धमानसूरिकृत ऋषभचरित्रे तु एवं- 'ण विसे मूलकोपलक्षणम्, एतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह- खुहाण वि तिसा, णेव भयंक' शेष प्राग्वत्, 'खंध' इत्यादि, स्कन्धावारअलाबु तुम्बं त्रुपुष चिर्भटजातीयं तुम्बकलिङ्ग-कपित्थामाम्लिकाः स्यापि तथैव, यथा भरतस्य न क्षुदादि तथा सैन्यस्यापि नेत्यर्थः / प्रतीताः, इदमपि फलशाकोपलक्षणं तेन जीवन्त्यादिपरिग्रहः, अलावु ततः किं जातमित्याहतुम्ययोलम्बत्ववृत्तत्वकृतो भेदः, स च संजातीयबीजकृत इति जनप्र- तए णं तस्स भरहस्स रण्णो सत्तरत्तंसि परिणममाणंसि सिद्धिः, सर्वशब्देन चोक्तातिरिक्तशाकाऽऽदीनां ग्रहः, ननु यदि गृहपति- इमे आरूवे अब्भत्थिए चिंतिए पत्थिए मणो गए संकप्पे रत्नमचिरक्रियया मन्त्रसंस्क्रियया धान्याऽऽदिक निष्पादयति तर्हि किं / समुप्पञ्जित्था-के सणं भो ! अपत्थिअपत्थए दुरंतपंतल
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy