Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1454
________________ भरह 1446 - अभिधानराजेन्द्रः - भाग 5 भरह गाऽऽदीनि प्राग्मारान्तपदानि प्राग्वत्,गिरयः-पर्वताः, अत्र वि- तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ एतद्देवानुप्रियाणां प्रियं शेषणानभिधानेऽपि प्रस्तावाद् गिरिशब्देन क्षुद्रगिरयो ग्राह्याः, ये निवेदयामः, अत्र निवेदकस्य सेनानीरत्नस्यैकत्वात् क्रियायाम एकसञ्चरतः सैन्यस्य विघ्नकराः यात्रोन्मुखानां राज्ञा त एवोच्छेद्याः, वचनस्यौचित्ये यन्निवेदयाम इत्थत्र बहुवचनं तत्सपरिकरस्याप्यात्मनो महागिरयस्तु तेषामपि संरक्षणीया एव, प्रपातागच्छज्जनस्खल-नहेतवः निवेदकत्वख्यापनार्थ तच बहूनामेकवाक्यत्वेन प्रत्ययोत्पादनार्थम्, पाषाणाः भृगवो वा तेषां समीकरण समभागाऽऽपादक-मित्यर्थः, एतत प्रियम्-इष्टम् (भे)-भवतां भवतु, ततो भरतः किं चक्रे इत्याहशान्तिकरम्-उपद्रवोपशामक,ननु यधुपद्रवोपशामकंतर्हि सति दण्डरत्ने 'तए ण' इत्यादि, व्यक्तम्। सगरसुतानां ज्वलनप्रभनागाधिपकृतोपद्रवो न कथमुपशशामेति? गजाऽऽरूढः सन्यन्नृपतिश्चक्रे तदाहउच्यते-सोपक्रमोपद्रवविद्रावण एव तस्य सामर्थ्यात्, अनुपक्रमोपद्रवस्तु तए णं से भरहे राया मणिरयणं परामुसइ, तोतं चउरंगुसर्वथाऽनपासनीय एव, अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता लप्पमाणमित्तं च अणग्धं तंसिअं छलंसं अणोवमजुइं दिव्वं तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय? अत मणिरयणपतिसमं वेरुलिअं सव्वभूअकंतं जेण य मुद्धागएणं एवावश्यंभाविनो भावा महानुभावैरपि नापनेतुं शक्या इति, शुभकरं दुक्खं ण किंचि जाव हवइ, आरोग्गे अ सव्वकालं तेरिच्छिकल्याणकर हितकरम्-उक्तैरेव गुणैरुपकारिराज्ञः- चक्रवर्तिनो हृदयेप्सि अदेवमाणुसकया य उवसग्गा सव्वे ण करेंति तस्स दुक्खं, तमनोरथपूरकं गुहाकपाटोद्घाटनाऽऽदिकार्यकरणसमर्थत्वात् दिव्यं संगामेऽवि असत्थवज्झो होइणरो मणिवरं धरतो ठिअजोव्वणयक्षसहस्रा-धिष्ठितमित्यर्थः, अत्र सेनापतेः सप्ताऽष्टपदाऽपसरणं केसअवट्ठिअणहो हवइ अ सव्वभयविप्पमुक्को, तं मणिरयणं प्रजिहीर्षो र्गजस्येव दृढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यव- गहाय से णरवई हत्थिरयणस्सदाहिणिल्लाए कुंभीए णिक्खिवइ, ष्वष्कणादनु किं चक्रे इत्याह- ‘पच्चोसक्कित्ता' इत्यादि, प्रत्यवष्वष्क्य तए णं से भरहाहिवे णरिंदे हारोत्थए सुकयरइअवच्छे०जाव च तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरत्नेन महता महता अमरवइसण्णिभाए इद्धीए पहियकित्ती मणिरयणक उज्जोए शब्देन त्रिकृत्वः-त्रीन् वारान् आकुट्टयति-ताडयति, अत्र इत्येभावे चक्करयणदेसिअमग्गे अणेगरायसहस्साणु-आयमग्गे महया तृतीया, यथा महान शब्द उत्पद्यते तथाप्रकारेण ताडय-तीत्यर्थः, अत्र उक्किट्ठसीहणायबोलकलकलरवेणं समुद्दरवभूअंपिव करेमाणे गुहाकपाटोद्घाटनसमये द्वादशयोजनावधिसेनानीरत्नतुरगापसरण- करेमाणे जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेव उवागच्छइ, प्रवादस्तु आवश्यकटिप्पनके निराकृतोऽस्ति, यथा- 'यश्वात्र द्वादश उवागच्छित्ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अईइ ससि व्व योजनानि तुरगाऽऽरूढः सेनापतिः शीघ्रमपसरती'' त्यादिप्रवादः मेहंधयारनिवहं / तए णं से भरहे राया छत्तलं दुवालसंसिअं सोऽनागामिक इव लक्ष्यते, क्वचिदप्यनुपलभ्यमानत्वादिति, ततः किं अट्ठकण्णिअं अहि-गरणिसंठिअं अट्ठसोवण्णि कागणिरयणं जातमित्याह- 'तए ण' इत्यादि, ततः-ताडनादनु तमिसागुहाया परामुसइ त्ति / तए णं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणसेनापतिना दण्डरत्नेन महता महता विसहरणं अउलं चउरंससंठाणसंठिअंसमतलं माणुम्माणजोगा शब्देनाऽऽकुट्टितौ सन्तौ महता महताशब्देन दीर्घतरनिनादिनः क्रौश्वस्येव / जतो लोगे च रंति सव्वजणपण्णवगा, ण इव चंदो ण इव तत्थ बहुव्यापित्वाद् बनुनादितत्वाच्च य आरवः-शब्दस्तं कुर्वाणौ 'सरसर- सूरे ण इव अग्गीण इव तत्थ मणिणो तिमिरं णार्से ति अंधयारे स्स त्ति' अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणौ कपाटावित्यर्थः स्वके जत्थ तयं दिव्वं भावजुत्तं दुवालसजोअणाई तस्स लेसाउ स्वके स्वकीये स्वकीये स्थानेऽवष्टम्भभूततोडुकरूपे यत्राऽऽगतावचल- विवद्धंति तिमिरणिगरपडिसेहि-आओ, रत्तिं च सव्वकालं तया तिष्ठत इति ते यावत् प्रत्यवाष्वष्किषाता-प्रत्यपससर्पतुः, 'तए खंधावारे करेइ आलोअंदिवसभूअं जस्स पभावेण चक्कवट्टी, णं' इत्यादि, इदं च सूत्रमावश्यकचूर्णी वर्द्धमानसूरिकृताऽऽदिचरित्रे च न | तिमिसगुहं अतीति सेण्णसहिए अभिजेत्तुं बितिअमद्धभरहं दृश्यते, ततोऽनन्तरपूर्वसूत्र एव कपाटोद्धाटनमभिहितं, यदि चैतत्सूत्रा- रायवरे कागणिं गहाय तिमिसमुहाए पुरच्छिमिल्लपञ्चच्छिमिल्लेसुं ऽदर्शानुसारेणेदं सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे "सगाईसगाइंठाणाई" कडएसुं जोअणंतरिआई पंचधणुसयविक्खंभाइं जोअणुजोइत्यत्राऽऽर्षत्वात् पञ्चमी व्याख्येया, तेन स्वकाभ्यां स्वकाभ्यां स्थानाभ्या अकराइं चक्कणेमीसंठिआईचंदमंडलपडिणिकासाई एगूणपण्णं कपाटद्वयसंमीलनाऽऽस्पदाभ्यां प्रत्यवस्तृतावितिकिञ्चिद्विकसिता- मंडलाइं आलिहमाणे आलिहमाणे अणुप्पविसइ, तए णं सा वित्यर्थः, तेन विघाटनार्थकमिदं न पुनरुक्तमिति, ततः-कपाटप्रत्य- तिमिसगुहा भरहेणं रण्णा तेहिं जोअणंतरिएहिं०जाव जोअणुपसर्पणादनु स सुषेणः सेनापतिः तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य | जोअकरेहिं एगूणपण्णाए मंडेलहिं आलिहिज्जमाणेहिं आलिहिकपाटौ विघाटयति उद्घाटयति, ततः किं कृतमित्याह- "विहाडेत्ता' जमाणेहिं खिप्यामेव अलोगभूआ उज्जोअभूआ दिवसभूआ जाया इत्यादि, प्रायः प्राग् व्याख्याज्ञार्थं, नवरं विघाटितौ देवानुप्रियाः ! | यावि होत्था। (सूत्रम्-५४)

Loading...

Page Navigation
1 ... 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500 1501 1502 1503 1504 1505 1506 1507 1508 1509 1510 1511 1512 1513 1514 1515 1516 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601 1602 1603 1604 1605 1606 1607 1608 1609 1610 1611 1612 1613 1614 1615 1616 1617 1618 1619 1620 1621 1622 1623 1624 1625 1626 1627 1628 1629 1630 1631 1632 1633 1634 1635 1636