________________ भरह 1446 - अभिधानराजेन्द्रः - भाग 5 भरह गाऽऽदीनि प्राग्मारान्तपदानि प्राग्वत्,गिरयः-पर्वताः, अत्र वि- तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ एतद्देवानुप्रियाणां प्रियं शेषणानभिधानेऽपि प्रस्तावाद् गिरिशब्देन क्षुद्रगिरयो ग्राह्याः, ये निवेदयामः, अत्र निवेदकस्य सेनानीरत्नस्यैकत्वात् क्रियायाम एकसञ्चरतः सैन्यस्य विघ्नकराः यात्रोन्मुखानां राज्ञा त एवोच्छेद्याः, वचनस्यौचित्ये यन्निवेदयाम इत्थत्र बहुवचनं तत्सपरिकरस्याप्यात्मनो महागिरयस्तु तेषामपि संरक्षणीया एव, प्रपातागच्छज्जनस्खल-नहेतवः निवेदकत्वख्यापनार्थ तच बहूनामेकवाक्यत्वेन प्रत्ययोत्पादनार्थम्, पाषाणाः भृगवो वा तेषां समीकरण समभागाऽऽपादक-मित्यर्थः, एतत प्रियम्-इष्टम् (भे)-भवतां भवतु, ततो भरतः किं चक्रे इत्याहशान्तिकरम्-उपद्रवोपशामक,ननु यधुपद्रवोपशामकंतर्हि सति दण्डरत्ने 'तए ण' इत्यादि, व्यक्तम्। सगरसुतानां ज्वलनप्रभनागाधिपकृतोपद्रवो न कथमुपशशामेति? गजाऽऽरूढः सन्यन्नृपतिश्चक्रे तदाहउच्यते-सोपक्रमोपद्रवविद्रावण एव तस्य सामर्थ्यात्, अनुपक्रमोपद्रवस्तु तए णं से भरहे राया मणिरयणं परामुसइ, तोतं चउरंगुसर्वथाऽनपासनीय एव, अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता लप्पमाणमित्तं च अणग्धं तंसिअं छलंसं अणोवमजुइं दिव्वं तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय? अत मणिरयणपतिसमं वेरुलिअं सव्वभूअकंतं जेण य मुद्धागएणं एवावश्यंभाविनो भावा महानुभावैरपि नापनेतुं शक्या इति, शुभकरं दुक्खं ण किंचि जाव हवइ, आरोग्गे अ सव्वकालं तेरिच्छिकल्याणकर हितकरम्-उक्तैरेव गुणैरुपकारिराज्ञः- चक्रवर्तिनो हृदयेप्सि अदेवमाणुसकया य उवसग्गा सव्वे ण करेंति तस्स दुक्खं, तमनोरथपूरकं गुहाकपाटोद्घाटनाऽऽदिकार्यकरणसमर्थत्वात् दिव्यं संगामेऽवि असत्थवज्झो होइणरो मणिवरं धरतो ठिअजोव्वणयक्षसहस्रा-धिष्ठितमित्यर्थः, अत्र सेनापतेः सप्ताऽष्टपदाऽपसरणं केसअवट्ठिअणहो हवइ अ सव्वभयविप्पमुक्को, तं मणिरयणं प्रजिहीर्षो र्गजस्येव दृढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यव- गहाय से णरवई हत्थिरयणस्सदाहिणिल्लाए कुंभीए णिक्खिवइ, ष्वष्कणादनु किं चक्रे इत्याह- ‘पच्चोसक्कित्ता' इत्यादि, प्रत्यवष्वष्क्य तए णं से भरहाहिवे णरिंदे हारोत्थए सुकयरइअवच्छे०जाव च तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरत्नेन महता महता अमरवइसण्णिभाए इद्धीए पहियकित्ती मणिरयणक उज्जोए शब्देन त्रिकृत्वः-त्रीन् वारान् आकुट्टयति-ताडयति, अत्र इत्येभावे चक्करयणदेसिअमग्गे अणेगरायसहस्साणु-आयमग्गे महया तृतीया, यथा महान शब्द उत्पद्यते तथाप्रकारेण ताडय-तीत्यर्थः, अत्र उक्किट्ठसीहणायबोलकलकलरवेणं समुद्दरवभूअंपिव करेमाणे गुहाकपाटोद्घाटनसमये द्वादशयोजनावधिसेनानीरत्नतुरगापसरण- करेमाणे जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेव उवागच्छइ, प्रवादस्तु आवश्यकटिप्पनके निराकृतोऽस्ति, यथा- 'यश्वात्र द्वादश उवागच्छित्ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अईइ ससि व्व योजनानि तुरगाऽऽरूढः सेनापतिः शीघ्रमपसरती'' त्यादिप्रवादः मेहंधयारनिवहं / तए णं से भरहे राया छत्तलं दुवालसंसिअं सोऽनागामिक इव लक्ष्यते, क्वचिदप्यनुपलभ्यमानत्वादिति, ततः किं अट्ठकण्णिअं अहि-गरणिसंठिअं अट्ठसोवण्णि कागणिरयणं जातमित्याह- 'तए ण' इत्यादि, ततः-ताडनादनु तमिसागुहाया परामुसइ त्ति / तए णं तं चउरंगुलप्पमाणमित्तं अट्ठसुवण्णं च दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणसेनापतिना दण्डरत्नेन महता महता विसहरणं अउलं चउरंससंठाणसंठिअंसमतलं माणुम्माणजोगा शब्देनाऽऽकुट्टितौ सन्तौ महता महताशब्देन दीर्घतरनिनादिनः क्रौश्वस्येव / जतो लोगे च रंति सव्वजणपण्णवगा, ण इव चंदो ण इव तत्थ बहुव्यापित्वाद् बनुनादितत्वाच्च य आरवः-शब्दस्तं कुर्वाणौ 'सरसर- सूरे ण इव अग्गीण इव तत्थ मणिणो तिमिरं णार्से ति अंधयारे स्स त्ति' अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणौ कपाटावित्यर्थः स्वके जत्थ तयं दिव्वं भावजुत्तं दुवालसजोअणाई तस्स लेसाउ स्वके स्वकीये स्वकीये स्थानेऽवष्टम्भभूततोडुकरूपे यत्राऽऽगतावचल- विवद्धंति तिमिरणिगरपडिसेहि-आओ, रत्तिं च सव्वकालं तया तिष्ठत इति ते यावत् प्रत्यवाष्वष्किषाता-प्रत्यपससर्पतुः, 'तए खंधावारे करेइ आलोअंदिवसभूअं जस्स पभावेण चक्कवट्टी, णं' इत्यादि, इदं च सूत्रमावश्यकचूर्णी वर्द्धमानसूरिकृताऽऽदिचरित्रे च न | तिमिसगुहं अतीति सेण्णसहिए अभिजेत्तुं बितिअमद्धभरहं दृश्यते, ततोऽनन्तरपूर्वसूत्र एव कपाटोद्धाटनमभिहितं, यदि चैतत्सूत्रा- रायवरे कागणिं गहाय तिमिसमुहाए पुरच्छिमिल्लपञ्चच्छिमिल्लेसुं ऽदर्शानुसारेणेदं सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे "सगाईसगाइंठाणाई" कडएसुं जोअणंतरिआई पंचधणुसयविक्खंभाइं जोअणुजोइत्यत्राऽऽर्षत्वात् पञ्चमी व्याख्येया, तेन स्वकाभ्यां स्वकाभ्यां स्थानाभ्या अकराइं चक्कणेमीसंठिआईचंदमंडलपडिणिकासाई एगूणपण्णं कपाटद्वयसंमीलनाऽऽस्पदाभ्यां प्रत्यवस्तृतावितिकिञ्चिद्विकसिता- मंडलाइं आलिहमाणे आलिहमाणे अणुप्पविसइ, तए णं सा वित्यर्थः, तेन विघाटनार्थकमिदं न पुनरुक्तमिति, ततः-कपाटप्रत्य- तिमिसगुहा भरहेणं रण्णा तेहिं जोअणंतरिएहिं०जाव जोअणुपसर्पणादनु स सुषेणः सेनापतिः तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य | जोअकरेहिं एगूणपण्णाए मंडेलहिं आलिहिज्जमाणेहिं आलिहिकपाटौ विघाटयति उद्घाटयति, ततः किं कृतमित्याह- "विहाडेत्ता' जमाणेहिं खिप्यामेव अलोगभूआ उज्जोअभूआ दिवसभूआ जाया इत्यादि, प्रायः प्राग् व्याख्याज्ञार्थं, नवरं विघाटितौ देवानुप्रियाः ! | यावि होत्था। (सूत्रम्-५४)