________________ भरह 1445 - अभिधानराजेन्द्रः - भाग 5 भरह उअमंगलपायच्छित्ते सुद्धप्पादेसाई मंगलाई वत्थाई पवरपरिहिए अप्पमहग्घाभरणालं कियसरीरे धूवपुफ्फगंधमल्लहत्थगए मजणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा तेणेव पहारेत्थ ममणाए, तए णं तस्स सुसेणस्स सेणावइस्स बहवे राईसरतलवरमाडं विअन्जाव सत्थवाहप्पभियओ अप्पेगइआ उप्पलहत्थगया ०जाव सुसेणं सेणावई पिट्ठओ पिट्ठओ अणुगच्छंति, तए णं तस्स सुसेणस्स सेणावइस्स बहूईओ खुज्जाओ चिलाइआओ जाव इंगिअचिंतिअपत्थिअविआणिआउ णिउणकु सलाओ विणीआओ अप्पेगइआओ कलसहत्थगयाओ जाव अणुगच्छंतीति / तए णं से सुसेणे सेणावई सव्विड्डीए सव्वजुई०जाव णिग्घोसणाइएणं जेणेव तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडा तेणेव उवागच्छइ, उवागच्छित्ता आलोए पणामं करेइ, करित्ता लोमहत्थगं परामुसइ, परामुसित्ता तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे लोमहत्थेणं पमन्जइ, पमजित्ता दिव्वाए उदगधाराए अब्भुक्खेइ, अब्भुक्खित्ता सरसैणं गोसीसचंदणेणं पंचंगुलितले चन्चए दलइ, दलित्ता अग्गेहिं वरेहिं गंधेहि अमल्लेहि अ अचिणेइ, अचिणेत्ता पुप्फारुहणं जाव वत्थारहणं करेइ, करेत्ता आसत्तोसत्तविपुलवट्ट०जाव करेइ, करिता अच्छेहि सण्हेहिं रययामएहिं जच्छरसातंडुलेहिं तिमिस्सगुहाए दाहिणिल्लस्स दुवारस्स कवाडाणं पुरओ अट्ठऽट्ठमंगलाए आलिहइ, तं जहासोत्थियसिरिवच्छ०जाव कयग्गहगहिअकरयलपब्भट्टचंदप्पभवइरवेरुलिअविमलदंडंजाव धूवं दलयइ, दलयित्ता वाम जाणु अंचेइ अचेत्ता करयल०जाव मत्थए अंजलिं कटु कवाडाणं पणामं करेइ, करित्ता दंडरयणं परामुसइ, तए णं तं दंडरयणं पंचलइ वइरसारमइअं विणासणं सव्वसत्तुसेण्णाणं खंधावारे णरवइस्स गडदरिविसमपन्भारगिरिवरपवायाणं समीकरणं संतिकरं सुभकरं हितकरं रण्णो हिअइच्छिअमणोरहपूरणं दिव्वमप्पडिहयं दंडरयणं गहाय सत्तट्ठ पयाई पच्चीसक्कइ, पच्चोसक्कित्ता तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे दंडरयणेणं महया महया सद्देणं तिक्खुत्तो आउहेइ। तएणं तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेणावइणा दंडरयणेणं महया महया सद्देणं तिक्खुत्तो आउडिआ समाणा महया महया सद्देणं कर्को चारवं करेमाणा सरसरस्स सगाई सगाई ढाणाई पच्चोसक्कित्था, तए णं से सुसेणे सेणावई तिमिसगुहाएदाहिणिल्लस्स दुवारस्स कवाहे विहाडेइ, विहाडेत्ता जेणेव भरहे राया तेणेव उवागच्छइ उवागच्छित्ता०जाव भरहं रायं करयलपरिग्गहिअंजएणं विजएणं बद्धावेइ, बद्धावेत्ता एवं बयासी-विहाडिआणं देवाणुप्पिआ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कबाडा एअण्णं देवाणुप्पिआणं पिअंणिवेएमो, पिअं भे भवउ, तए णं से भरहे राया सुसेणस्स सेणावइस्स अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठचित्त-माणंदिए०जाव हिअए सुसेणं सेणावई सकारेइ, सम्माणेइ, सक्कारिता सम्माणित्ता कोडंबिअपुरिसे सद्दावेइ, सद्दावित्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिआ! आभिसेक्कं हत्थिरयणं पडिकप्पेइ, हयगयरहपवर तहेव०जाव अंजणगिरिकूडस-ण्णिभं गयवरं णरवई दुरूढे / (सूत्रम्-५३) 'तए णं से भरहे राया अण्णया' इत्यादि, एतच्च निगदसिद्धं, सम्बन्धसन्तत्यव्युच्छित्यर्थ संस्कारमात्रेण विव्रियते, ततः स भरतो राजा अन्यदा कदाचित् सुषेण सेनापति शब्दयति-आकारयति, शब्दयित्या चैवमवादीत्- गच्छ क्षिप्रमेव भो देवानुप्रिय ! तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय-सम्बद्धौ वियोजय उद्घाटयेति यावत्, ममैतामाज्ञप्तिका प्रत्यर्पय, तएणं' इत्यादि, अत्र भरताऽऽज्ञाप्रतिश्रवणाऽऽदिकं मजनगृहप्रतिनिष्क्रमणान्तं प्राग्वद् व्याख्येयं, नवरं यत्रैव तमिस्त्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैव गमनाय प्रधारितवान्-गमनसङ्कल्पमक-रोत् 'तए णं' इत्यादि, ततस्तमिस्रागुहागमनसङ्कल्पकरणानन्तरं तस्य सुषेणस्य बहवो राजेश्वराऽऽदयो जनाः सुषेणं सेनापति पृष्ठतोऽनुगच्छन्ति, सर्व चात्र भरतस्य चक्ररत्नाचर्चा चिकीर्षारिव वाच्यम्, एवं चेटीसूत्रमपि पूर्ववदेव,नवरं किंलक्षणाश्चेट्यः? इङ्गितेननयनाऽऽदिचेष्टयैव आस्तां कथनाऽऽदिभिः चिन्तितं-प्रभुणा मनसि संकल्पितं यद्यत्प्रार्थितं तत्तत् जानन्ति यास्ताः तथा निपुणकुशलाःअत्यन्तकुशलाः तथा विनीता-आज्ञाकारिण्यः अप्येकका बन्दनकलशहस्तगता इत्यादि, 'तए णं' इत्यादि, ततस्तमिस्रागुहाभिमुखचलनानन्तरं सं सुषेणः सेनापतिः सर्व्वद्धर्या सर्वयुक्त्या सर्वद्युत्या वा यावन्निर्घोषनादितेन यत्रैव तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ तत्रैवोषागच्छति, उपागत्य च आलोकेदर्शने प्रमाणं करोति, तदनु सर्व चक्ररत्नपूजायामिव वाच्यं, यावदन्ते पुनरपि कपाटयोः प्रणामं करोति, नमनीयवस्तुन उपचारे क्रियमाणे आदायन्ते च प्रणामस्य शिष्टव्यवहारौचित्यात् प्रणामं कृत्वा च दण्डरत्नं परामृशति, अथावसराऽऽगतं दण्डरत्नस्वरूपं निरूपयन् कथा प्रबध्नाति- 'तएण' इत्यादि, सतोदण्डरत्नपरामर्शानन्तरं तद्दण्डरत्नंदण्डेषु दण्डजातीयेषु रत्नम्उत्कृष्टम् अप्रतिहतं- क्वचिदपि प्रतिधातमनापन्नं दण्डनामकं रत्नं गृहीत्वा सप्ताष्ट- पदानि प्रत्यवष्यष्कते अपसर्पतीत्यनेन सम्बन्धः, अथ कीदृशं तदित्याह- रत्नमय्यः पञ्चलतिकाः-कत्तलिकारूपा अवयवा यत्र तत्तथा, वज्ररत्नस्य यत्सारं-प्रधानद्रव्यं तन्मयं तद्दलिकमित्यर्थः, विनाशनं सर्वशत्रुसेनानां, नरपतेः स्कन्धावारे प्रस्तावाद् गन्तुं प्रवृत्ते सति