________________ भरह 1444 - अभिधानराजेन्द्रः - भाग 5 भरह स्माद्वैतादय उत्तरस्यां दिशि वर्तते इत्यर्थः, तं संश्रिताः तदुत्पत्तिकायां तथा चाऽऽह- 'तते णं' इत्यादि, ततः स सुवेणः सेनापतिः ‘पहाए' स्थिताश्च म्लेच्छजातीबहुप्रकाराः उक्तव्यतिरिक्ता इत्यर्थः, अत्र सूत्रे इत्यादि प्राग्वत, जिमितो-भुक्तवान् राजभोजनविधिना भुक्त्युत्तरंक्वचिद् विभक्तिव्यत्ययःप्राकृतत्वात्, दक्षिणापरेणनैर्ऋतकोणेन यावत् / भोजनोत्तर-काले आगतः सन् उपवेशनस्थाने इति गम्यम् / अत्र सिन्धुसागरान्त इति सिन्धुनदीसङ्गतः सागरः सिन्धुसागरः, मध्यपद- यावत्पदादिदं दृश्यम्-'आयते चोक्खे परमसुईभूए' इति, अत्र व्याख्यालोपे साधुः, स एवान्तः-पर्यवसानंतावदवधि इत्याशयः, सर्वप्रवरं कच्छ आचान्तः-शुद्धोदकयोगेन कृतहस्तमुखशौचः चोक्षोलेपसिक्थाऽऽद्यच-कच्छदेश 'ओअवेऊण त्ति' साधयित्वा स्वाधीनं कृत्वा प्रतिनिवृत्तः- पनयनेन अत एव परमशुचीभूतः-अत्यर्थं पावनीभूतः, इदं च पदत्र्य पश्चादलितो बहुसमरमणीये च भूमिभागे तस्य कच्छदेशस्य सुखेन योजनायाःक्रम-प्राधान्येन 'भुत्तुरागए समाणे' इति पदात् पूर्वं योज्यम्, निषण्णः-सुस्थस्तस्थौ, स सुषेण इति प्रकरणाल्लभ्यते, ततः किं इत्थमेव शिष्टजनक्रमस्य दृश्यमानत्वात्, अन्यथा भुक्त्युत्तरकाले जातमित्याह- 'ताहे ते जणवयाण' इत्यादि, (तदि) तस्मिन् काले ते आचमनाऽऽदिक पामराणामिव जुगुप्सापात्रं स्यात्, पुनः सेनापति इति-तच्छब्दस्योत्तरवाक्ये 'सव्वे घेत्तूण' इत्यत्र योजनीयत्वेन व्यवहितः विशिनष्टिसरसेन गोशीर्षचन्दनेनोक्षिता:-सिक्ताः गात्रे शरीरे भवा सम्बन्ध आर्षत्वात्, जनपदानांदेशानां नगराणां पत्तनानां च प्रतीताना गात्राः-शरीरावयवा वक्षः प्रभृतयो यत्र तदेवंविधं शरीरं यस्य स तथा, ये च 'तहिं तत्र निष्कुटे स्वामिकाः- चक्रवर्तिसुषेण-सेनान्योरपेक्षया अत्र यच्चन्दनेन सेचनमुक्तं तन्मार्गश्रमोत्थवपुस्तापव्यपोहाय, सिक्तं हि चन्दनमङ्गुलितापविरहितत्वादतिशीतलस्पर्श भवतीति, (उप्पिं) अल्पर्द्धिकत्वेनाज्ञातस्वामिन इत्यज्ञातार्थे कप्रत्ययः, येच प्रभूता- बहूव उपरि प्रासादवरस्य सूत्रेच लुप्तविभक्तिकतया निर्देश आर्षत्वात् गतःआकराः स्वर्णाऽऽद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयोदेशकार्य - प्राप्तः स्फुटनिरिवअतिरभसाऽऽस्फालनवशाद्विदलगिरिव मृदङ्गानां नियुक्ताः पत्तनपतयश्च, ते गृहीत्वा प्राभृतानि-उपायनानि आभरणानि मईलानां मस्तकानीव मस्तकानिउपरितनभागा उभयपार्श्वे चर्मोपनअङ्गपरिधेयानि भूषणानि-उपाङ्गपरिधेयानि रत्नानि च वस्त्राणि च द्धपुटानीति तैरुपनृत्यमान इत्यादि योज्यं, अत्र करणे तृतीया, तथा महा_णि च-बहुमूल्यानि अन्यच्च यद्वरिष्ठं-प्रधानं वस्तु हस्तिरथाs द्वात्रिंशताऽभिनेतव्यप्रकारैः राजप्रश्नीयोपाङ्गसूत्रविवृतैः पात्रैर्वा बद्धःऽदिकं राजाह - राजप्राभृतयोग्यं यच एष्टव्यम् - अभिलषणीयम् एतत्सर्व उपसम्पन्नैर्नाटकैः प्रतीतैर्वरतरुणीभिः-सुभगाभिः- स्त्रीभिः भूभुजङ्गपूर्वोक्त सेनापतेरुपनयन्ति-उपढौकयन्ति मस्तककृताञ्जलिपुटाः रागेषु परममोहनत्वेन तासामेवोपयोगात् सम्प्रयुक्तैः- प्रारब्धैरुपनृत्यततस्ते किं कृतवन्त इत्याह- 'पुणरवि' ते-तत्रत्यस्वामिनः प्राभृतो मानोनृत्यविषयीक्रियमाणस्तदभिनयपुरस्सरं नर्तनात्, उपगीयमानपनयनोत्तरकाले प्रकृताञ्जलिपरित्यागान्निवर्त्तनावसरे पुनरपि मस्त स्तद्गुणगानात्, उपलभ्यमानस्तदीप्सितार्थसम्पादनात्, महता इति केऽञ्जलिं कृत्वा प्रणतानमत्वमुपागताः यूयमस्माकमत्र स्वामिनः विशेषणं प्राग्वत् इष्टान्-इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धान प्राकृतत्वात् स्वार्थे कप्रत्ययः, तेन देवतामिव शरणाऽऽगताः स्मो वयं पञ्चविधान् मानुष्यकान्- मनुष्यसम्बन्धिनः कामभोगान् - कामांश्व युष्माकं विषयवासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना भोगाश्च इति प्राप्तसंज्ञकान्, तत्र शब्दरूपे कामौ स्पर्शरसगन्धा भोगा यथार्ह यथौचित्येन स्थापिताः-नगराऽऽद्याधिपत्यादिपूर्वकार्येषु इति समयपरिभाषा, भुञ्जानः अनुभवन् विहरतीति। नियोजिताः पूजिता वस्त्राऽऽदिभिः विसर्जिताः-स्वस्थानगमनायानु __ अथ तमिस्रागुहाद्वारोद्घाटनायोपक्रमतेज्ञाताः-निवृत्ताः-प्रत्यावृत्ताः सन्तः स्वकानि नि-जानि नगराणि तएणं से भरहे राया अण्णया कयाई सुसेणं सेणावई सद्दावेइ, पत्तनानि चानुप्रविष्टाः। विसर्जनानन्तरं सेनापतिर्यच्चकार तदाह- 'ताहे सद्दावेत्ता एवं बयासी-गच्छ णं खिप्पामेव भो देवाणुप्पिया ! सेणावई' इत्यादि, तस्मिन् काले सेनापतिः सविनयोऽन्तधृतस्वामिभ तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे विहाडेहि, विहाडेत्ता क्तिको गृहीत्वा प्राभृतानि आभरणानि भूषणानि रत्नानि च पुनरपि तां मम एअमाणत्ति पच्चप्पिणाहि त्ति, तए णं से सुसेणे सेणावई सिन्धुनामधेयां महानदीमुत्तीर्णः, 'अणह' शब्दोऽक्षतपर्यायो देश्यस्ते भरहेणं रण्णा एवं वुत्ते समाणे हट्ठतुट्ठचित्तमाणदिए ०जाव नाणहम्-अक्षतं क्वचिदप्य-खण्डितं शासनम्-आज्ञा बलं च यस्य स कररयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कटु०जाव तथा, तथैव यथा यथा स्वयं साधयामास तथा तथा भरतस्य राज्ञो पडिसुणेइ, पडिसुणित्ता भरहस्स रण्णो अंतियाओ पडिणिनिवेदयति निवेदयित्वा प्राभृतानि अर्पयित्वा च अत्र स्थित इति गम्यम, क्खमइ, पडिणिक्खमित्ता जेणेव सए आवासे जेणेव पोसहसाला अन्यथा क्त्वान्तपदेन सह सङ्ग तिर्न स्यात्, ततः प्रभुणा सत्कारितो तेणेव उवागच्छइ, उवागच्छित्ता दब्भसंथारगं संथरइ० जाव वस्वाऽऽदिभिः सन्मानितो बहुमानवचनाऽऽदिभिः सहर्षः प्राप्तप्रभुसत्का- कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ, पोसहसालाए रत्वात् विसृष्टः-स्वस्थानगमनार्थमनुज्ञातः स्वकंनिजं पटमण्डपं- पोसहिए बंभयारी०जाव अट्ठम भत्तंसि परिणममाणंसि पोसहदिव्यपटकृतमडपं मध्यपदलोपी समासः, पटमण्डपोपलक्षितं प्रासादं वा सालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव मज्जणधरे अतिगतः-प्राविशत्, अथ स्वकाऽऽवासप्रविष्टो यथा सुषेणो विललास | तेणेव उवागच्छइ, उवागच्छित्ता बहाए कयवलिकम्मे कयको