________________
5. upaśama: to subdue faults like anger;
6. bhakti: devotion to right faith, Lord Jina, the Siddha, etc. 7. vātsalya: affection for those following the same path, or to remove impediments from their path;
8. anukampā: compassion for all worldly beings.
आज्ञामार्गसमुद्भवमुपदेशात्सूत्रबीजसंक्षेपात् । विस्तारार्थाभ्यां भवमवपरमावादिगाढं च ॥११॥
Verses 10, 11, 12
अर्थ वह सम्यग्दर्शन आज्ञासमुद्भव, मार्गसमुद्भव, उपदेशसमुद्भव, सूत्रसमुद्भव, बीजसमुद्भव, संक्षेपसमुद्भव, विस्तारसमुद्भव, अर्थसमुद्भव, अवगाढ़ और परमावगाढ़ इस प्रकार से दस प्रकार का भी है।
1
Such right faith (samyagdarśana) is also of ten kinds: 1) ājñāsamudbhava, 2) mārgasamudbhava, 3) upadeśasamudbhava, 4) sūtrasamudbhava, 5) bījasamudbhava, 6) samksepasamudbhava, 7) vistārasamudbhava, 8) arthasamudbhava, 9) avagādha, and 10) paramāvagādha.
आज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैव त्यक्तग्रन्थप्रपञ्चं शिवममृतपथं श्रद्दधन्मोहशान्तेः । मार्गश्रद्धानमाहुः पुरुषवरपुराणोपदेशोपजाता या संज्ञानागमाब्धिप्रसृतिभिरुपदेशादिरादेशि दृष्टिः ॥ १२ ॥
अर्थ - दर्शनमोह के उपशान्त होने से ग्रन्थ- श्रवण के बिना केवल
15