Book Title: Aatmanushasan
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 274
________________ Atmānuśāsana आत्मानुशासन श्लोकांश Verse No. श्लोकांश Verse No. 236 93 न सुखानुभवात् पापं - 27 न स्थास्नु न क्षणविनाशि 173 बन्धो जन्मनि येन येन निबिडं - 244 निर्धनत्वं धनं येषां मृत्युरेव 162 बाल्ये वेत्सि न किञ्चिदप्य- - 89 निवृत्तिं भावयेद्यावन्निवृत्त्यं बाल्येऽस्मिन् यदनेन ते नेता यत्र बृहस्पतिः प्रहरणं 32 नेत्रादीश्वरचोदितः सकलुषो ___ - 64 भक्त्वा भाविभवांश्च - 51 भर्तारः कुलपर्वता इव भुवो ___ - 33 परमाणोः परं नाल्पं नभसो भव्यः किं कुशलं ममेति परायत्तात् सुखाद् दुःखं - 66 भागत्रयमयं नित्यमात्मानं 211 परां कोटिं समारूढौ द्वावेव - 164 भावयामि भवावर्ते भावनाः - 238 परिणाममेव कारणमाहुः भीतमूर्तीर्गतत्राणा निर्दोषा 29 पलितच्छलेन देहान्निर्गच्छति - 86 भूत्वा दीपोपमो धीमान् 121 पापाद् दुःखं धर्मात् सुखमिति - 8 | भेयं मायामहागान्मिथ्या 221 पापिष्ठैर्जगतीविधीतमभितः 130 पिता पुत्रं पुत्रः पितरमभि 242 पुण्यं कुरुष्व कृतपुण्यम ममेदमहमस्येति पुरा गर्भादिन्द्रो मुकुलितकरः 119 महातपस्तडागस्य सम्भृतस्य 247 पुराणो ग्रहदोषोत्थो गम्भीरः 183 234 मक्षु मोक्षं सुसम्यक्त्वपुरा शिरसि धार्यन्ते पुष्पाणि माता जातिः पिता 201 पैशुन्यदैन्यदम्भस्तेयानृत मामन्यमन्यं मां मत्वा भ्रान्तो 243 प्रच्छन्नकर्म मम कोऽपि न मिथ्यात्वातङ्कवतो हिताहितप्रज्ञैव दुर्लभा सुष्ठु दुर्लभा मिथ्या दृष्टिविषान् वदन्ति 126 प्रसुप्तो मरणाशङ्कां प्रबुद्धो मुच्यमानेन पाशेन भ्रान्तिर्बन्धश्च - 179 प्राक् प्रकाशप्रधानः स्यात् मुहुः प्रसार्य संज्ञानं पश्यन् प्राज्ञः प्राप्तसमस्तशास्त्रहृदयः मृत्योर्मृत्यन्तरप्राप्ति 188 प्रियामनुभवत्स्वयं भवति मोहबीजाद्रतिद्वेषौ 182 34 139 30 16 222 94 177 137 . . . . . . . . . . . . . . . . . . . . . . . 226

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290