Book Title: Aatmanushasan
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 272
________________ Ātmānusāsana आत्मानुशासन श्लोकांश Verse No. श्लोकांश Verse No. आशागर्तः प्रतिप्राणि यस्मिन् आशाहुताशनग्रस्तआस्वाद्याद्य यदुज्झितं - - - 36 43 50 | एकैश्वर्यमिहैकतामभि - 256 एतामुत्तमनायिकाम 128 एते ते मुनिमानिनः कवलिताः - 150 rus 135 197 78 268 212 98 इतस्ततश्च त्रस्यन्तो इति कतिपयवाचां इत्थं तथेति बहुना इमे दोषास्तेषां प्रभवनममीभ्यो इष्टार्थोद्यदनाशितं भवसुखइह विनिहतबह्वारम्भइहैव सहजान् रिपून् 147 25 149 87 169 114 कण्ठस्थः कालकूटोऽपि कदा कथं कुतः कस्मिन् करोतु न चिरं घोरं तपः कर्तृत्वहेतुकर्तृत्वानुमतैः कलौ दण्डो नीति: स च कः स्वादो विषयेष्वसौ किं मर्माण्यभिनन्न भीकरतरो कुबोधरागादिविचेष्टितैः कृत्वा धर्मविघातं विषयकृष्ट्वोप्त्वा नृपतीन्निषेव्य क्रुद्धाः प्राणहरा भवन्ति क्षणार्धमपि देहेन साहचर्यं क्षितिजलधिभिः संख्यातीक्षीरनीरवदभेदरूप 24 42 उग्रग्रीष्मकठोरधर्म - 55 उच्छ्वासः खेदजन्यत्वाद् ____73 उत्तुङ्गसङ्गतकुचाचलदुर्गदूर- ___132 उत्पन्नोऽस्यसि दोषधातुउत्पाद्य मोहमदविह्वलमेव - 77 उद्युक्तस्त्वं तपस्यस्यधिकम 215 उपायकोटिदूरक्षे स्वतस्ततः ___ - 69 127 117 75 ___54 253 ख खातेऽभ्यासजलाशयाऽजनि - 44 ऋ ऋषभो नाभिसूनूर्यो ग - 270 गन्तुमुच्छ्वासनिःश्वासै गलत्यायुः प्रायः प्रकटितगुणागुणविवेकिभिः गुणी गुणमयस्तस्य - 258 | गेहं गुहाः परिदधासि दिशो 144 172 एकमेकक्षणे सिद्धं एकाकित्वप्रतिज्ञाः सकलमपि 265 - 151 ........................ 224

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290