________________
Ātmānusāsana
आत्मानुशासन
श्लोकांश
Verse No.
श्लोकांश
Verse No.
आशागर्तः प्रतिप्राणि यस्मिन् आशाहुताशनग्रस्तआस्वाद्याद्य यदुज्झितं
- - -
36 43 50 |
एकैश्वर्यमिहैकतामभि
- 256 एतामुत्तमनायिकाम
128 एते ते मुनिमानिनः कवलिताः - 150
rus
135
197
78
268
212
98
इतस्ततश्च त्रस्यन्तो इति कतिपयवाचां इत्थं तथेति बहुना इमे दोषास्तेषां प्रभवनममीभ्यो इष्टार्थोद्यदनाशितं भवसुखइह विनिहतबह्वारम्भइहैव सहजान् रिपून्
147
25
149
87
169
114
कण्ठस्थः कालकूटोऽपि कदा कथं कुतः कस्मिन् करोतु न चिरं घोरं तपः कर्तृत्वहेतुकर्तृत्वानुमतैः कलौ दण्डो नीति: स च कः स्वादो विषयेष्वसौ किं मर्माण्यभिनन्न भीकरतरो कुबोधरागादिविचेष्टितैः कृत्वा धर्मविघातं विषयकृष्ट्वोप्त्वा नृपतीन्निषेव्य क्रुद्धाः प्राणहरा भवन्ति क्षणार्धमपि देहेन साहचर्यं क्षितिजलधिभिः संख्यातीक्षीरनीरवदभेदरूप
24
42
उग्रग्रीष्मकठोरधर्म
- 55 उच्छ्वासः खेदजन्यत्वाद् ____73 उत्तुङ्गसङ्गतकुचाचलदुर्गदूर- ___132 उत्पन्नोऽस्यसि दोषधातुउत्पाद्य मोहमदविह्वलमेव - 77 उद्युक्तस्त्वं तपस्यस्यधिकम
215 उपायकोटिदूरक्षे स्वतस्ततः ___ - 69
127 117 75
___54
253
ख
खातेऽभ्यासजलाशयाऽजनि
-
44
ऋ
ऋषभो नाभिसूनूर्यो
ग - 270 गन्तुमुच्छ्वासनिःश्वासै
गलत्यायुः प्रायः प्रकटितगुणागुणविवेकिभिः
गुणी गुणमयस्तस्य - 258 | गेहं गुहाः परिदधासि दिशो
144
172
एकमेकक्षणे सिद्धं एकाकित्वप्रतिज्ञाः सकलमपि
265 - 151
........................
224