Book Title: Aatmanushasan
Author(s): Vijay K Jain
Publisher: Vikalp Printers

View full book text
Previous | Next

Page 271
________________ INDEX OF VERSES श्लोक अनुक्रमणिका श्लोकांश Verse No. | श्लोकांश Verse No. 70 76 122 अवश्यं नश्वरैरेभिरायुः - अविज्ञातस्थानो व्यपगततनुः - अव्युच्छिन्नैः सुखपरिकरैालिता - अशुभाच्छुभमायातः शुद्धः अशेषमद्वैतमभोग्यभोग्य अश्रोत्रीव तिरस्कृताअसामवायिक मृत्योरेकमालोक्य - अस्त्यात्मास्तमितादिबन्धन- - 235 245 91 79 241 अस्थिस्थूलतुलाकलापघटितं 59 अहितविहितप्रीतिः प्रीतं - 192 39 आ अ अकिंचनोऽहमित्यास्स्व 110 अजाकृपाणीयमनुष्ठितं - 100 अजातोऽनश्वरोऽमूर्तः 266 अतिपरिचितेष्ववज्ञा नवे - 92 अधिकः क्वचिदाश्लेषः अधीत्य सकलं श्रुतं 189 अधो जिघृक्षवो यान्ति 154 अध्यास्यापि तपोवनं - 134 अनादिचयसंवृद्धो 255 अनिवृत्तेर्जगत्सर्वं अनेकान्तात्मार्थप्रसव 170 अनेन सुचिरं पुरा - 194 अन्तर्वान्तं वदनविवरे अन्धादयं महानन्धो अपत्रप तपोऽग्निना 131 अपरमरणे मत्वात्मीया 185 अपि रोगादिभिर्वृद्धैर्न अपि सुतपसामाशावल्ली - 252 अपिहितमहाघोरद्वार अप्येतन्मृगयादिकं यदि अभुक्त्वापि परित्यागात् 109 अमी प्ररूढवैराग्याः 116 अर्थिनो धनमप्राप्य अर्थिभ्यस्तृणवद्विचिन्त्य विषयान् - 102 __13 99 257 35 11 - 12 - 193 204 62 आकर्ष्याचारसूत्रं आकृष्योग्रतपोबलैरुदयआज्ञामार्गसमुद्भवमुपदेशात् आज्ञासम्यक्त्वमुक्तं यदुत आत्मन्नात्मविलोपनात्मआदावेव महाबलैरविचलं आदौ तनोर्जननमत्र आमुष्टं सहजं तव त्रिजगतीआयातोऽस्यतिदूरमङ्ग आयुः श्रीवपुरादिकं यदि आराध्यो भगवान् जगत्रयआशाखनिरगाधेयमधःआशाखनिरतीवाभूदगाधा 195 160 49 112 157 - 65 156 ........................ 223

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290