Book Title: Aatmanushasan
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
INDEX OF VERSES
श्लोक अनुक्रमणिका
श्लोकांश
Verse No. | श्लोकांश
Verse No.
70 76
122
अवश्यं नश्वरैरेभिरायुः - अविज्ञातस्थानो व्यपगततनुः - अव्युच्छिन्नैः सुखपरिकरैालिता - अशुभाच्छुभमायातः शुद्धः अशेषमद्वैतमभोग्यभोग्य अश्रोत्रीव तिरस्कृताअसामवायिक मृत्योरेकमालोक्य - अस्त्यात्मास्तमितादिबन्धन- -
235
245
91
79
241
अस्थिस्थूलतुलाकलापघटितं
59
अहितविहितप्रीतिः प्रीतं
-
192
39
आ
अ अकिंचनोऽहमित्यास्स्व
110 अजाकृपाणीयमनुष्ठितं
- 100 अजातोऽनश्वरोऽमूर्तः
266 अतिपरिचितेष्ववज्ञा नवे - 92 अधिकः क्वचिदाश्लेषः अधीत्य सकलं श्रुतं
189 अधो जिघृक्षवो यान्ति
154 अध्यास्यापि तपोवनं - 134 अनादिचयसंवृद्धो
255 अनिवृत्तेर्जगत्सर्वं अनेकान्तात्मार्थप्रसव
170 अनेन सुचिरं पुरा
- 194 अन्तर्वान्तं वदनविवरे अन्धादयं महानन्धो अपत्रप तपोऽग्निना
131 अपरमरणे मत्वात्मीया
185 अपि रोगादिभिर्वृद्धैर्न अपि सुतपसामाशावल्ली
- 252 अपिहितमहाघोरद्वार अप्येतन्मृगयादिकं यदि अभुक्त्वापि परित्यागात्
109 अमी प्ररूढवैराग्याः
116 अर्थिनो धनमप्राप्य अर्थिभ्यस्तृणवद्विचिन्त्य विषयान् - 102
__13
99
257
35
11 - 12 - 193
204
62
आकर्ष्याचारसूत्रं आकृष्योग्रतपोबलैरुदयआज्ञामार्गसमुद्भवमुपदेशात् आज्ञासम्यक्त्वमुक्तं यदुत आत्मन्नात्मविलोपनात्मआदावेव महाबलैरविचलं आदौ तनोर्जननमत्र आमुष्टं सहजं तव त्रिजगतीआयातोऽस्यतिदूरमङ्ग आयुः श्रीवपुरादिकं यदि आराध्यो भगवान् जगत्रयआशाखनिरगाधेयमधःआशाखनिरतीवाभूदगाधा
195
160
49
112 157
-
65
156
........................
223

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290