Book Title: Aatmanushasan
Author(s): Vijay K Jain
Publisher: Vikalp Printers
View full book text
________________
Index of Verses
श्लोकांश
Verse No.
श्लोकांश
Verse No.
त्यजतु तपसे चक्र चक्री
-
165
चक्रं विहाय निजदक्षिणचित्तस्थमप्यनवबुद्ध्य हरेण
217 - 216
107
159 227
-
74
63
205
2
जना घनाश्च वाचालाः । जन्मतालद्रुमाज्जन्तुफलानि जन्मसन्तानसम्पादिजातामयः प्रतिविधाय तनौ जिनसेनाचार्यपादस्मरणाजीविताशा धनाशा च येषां ज्ञानमेव फलं ज्ञाने ननु ज्ञानस्वभावः स्यादात्मा ज्ञानं यत्र पुरःसरं सहचरी
269
260
दयादमत्यागसमाधिसन्ततः दातारो गृहचारिणः किल दासत्वं विषयप्रभोर्गतवतामदीप्तोभयाग्रवातारिदादुर्लभमशुद्धमपसुखमविदितदुःखाद्विभेषि नितरामभिदूरारूढतपोऽनुभावदृढगुप्तिकपाटसंवृतिदृष्टार्थस्य न मे किमप्ययमिति दृष्ट्वा जनं व्रजसि किं दोषः सर्वगुणाकरस्य महतो दोषान् काश्चन तान् द्रविणपवनप्राध्मातानां सुखं द्वेषानुरागबुद्धिर्गुणदोषकृता
163
248 230
175
174
191
125
250
141
113
-
61
181
240
115
तत्कृत्यं किमिहेन्धनैरिव तत्राप्याद्यं परित्याज्यं शेषौ तथा श्रुतमधीष्व शश्वदिह तदेव तदतद्रूपं प्राप्नुवन्न तपः श्रुतमिति द्वयं तपोवल्ल्यां देहः समुपचिततप्तोऽहं देहसंयोगाज्जलं तव युवतिशरीरे सर्वदोषैकपात्रे तादात्म्यं तनुभिः सदानुभवनं तावद् दुःखाग्नितप्तात्मायः तृष्णा भोगेषु चेद्भिक्षो त्यक्तहेत्वन्तरापेक्षौ
190
ध 171
धनरन्धनसम्भारं 229
धर्मः सुखस्य हेतुर्हेतुर्न
धर्मादवाप्तविभवो धर्म 254
धर्मारामतरूणां फलानि
धर्मो वसेन्मनसि यावदलं - 58
233 - 161 | न कोऽप्यन्योऽन्येन व्रजति - 145 | नयेत् सर्वाशुचिप्रायः
136
200
209
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
225

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290