Page #1
--------------------------------------------------------------------------
________________
000000000000000000
XXXX
श्रीनेमिनन्दन ग्रन्थमाला ग्रं. ६
श्रीदशाश्रुतस्कन्धान्तर्गतं श्रीपर्युषणाकल्पाख्यं श्रीभद्रबाहुस्वामिविरचितं
श्री कल्पसूत्रम् (बारसा सूत्रम् ) ॥
युगप्रधान श्रीकालिकाचार्यकथाद्वयसंयुक्तं
सचित्रम् ॥
प्रेरक : परमपूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी महाराजः ॥ प्रकाशिका - श्रीवारसासूत्र प्रकाशन समितिः, सूरत ॥ प्रतय : १५०० वीरसंवत् २५०६, वि. सं. २०३६, ई. स. १९८०
Page #2
--------------------------------------------------------------------------
________________
પરમ પૂજ્ય તપસ્વી અને વિનયવંત મુનિપ્રવર શ્રી હિતચન્દ્રવિજયજી મહારાજ - જેમને માટે ડોકટરોએ જીવવાની આશા મુકી દીધી હતી. તે સમયે “મરવું જ ! છે તે સંયમભાવમાં મરવું” એવા દૃઢનિર્ધાર સાથે સંયમ લીધું, અને પછી સંયમની સાધનાના અપૂર્વ ચમત્કાર રૂપે પુન જીવન પ્રાપ્ત કરીને, દશવૈકાલિક, 5 પ્રકરણ, ભાગ, કર્મગ્રંથ, ધનંજય નામ માલા, ઇત્યાદિ અધ્યયન તથા માસખમણું અને ૪૫ ઉપવાસ (મૌન ભાવે) તથા ચત્તાકર અટ્ટદશ દાય તથા તેના પારણે આયંબિલનું તપ, ૮ વર્ષથી કાયમ એકાસણાં, વધમાન તપની ૨૦ એળી ૨૪ ભગવંતના એકાસણું ૬ ૦ ૦, રેજના વીસ વીસ માઈલના ઉગ્ર વિહાર, નવકારમંત્રને નવલાખ જાપ ગુરૂભકિત-વિનય-વૈયાવચ્ચ વગેરે રૂપે અપ્રમત્તપણે સંયમની નિરતિચાર આરાધના કરીને શુન્યમાંથી સર્જન કરેલ છે, તેમની સંયમારાધનાની અનુમોદના અર્થ.
આ બારશાહસૂત્રની પ્રત સુરત-વડાચૌટા સંવેગી (મેટા) ઉપાશ્રય તથા નવસારી મેને ચિતામણિ પાર્શ્વનાથ પેઢીના જ્ઞાન ખાતામાંથી પૂજ્યપાદ આચાર્ય ભગવંતાદિ તે મુનિવરોને તથા જ્ઞાન ભંડારાને–૨૦૪૦
Page #3
--------------------------------------------------------------------------
________________
આચાર્ય મહારાજ શ્રી વિજયનન્દનસૂરીશ્વરજી મહારાજ
સ મ પ ણ
જેમના આશીર્વાદ, અમારાં જીવનનાં સર્વાગીણ વિકાસનું પરમ સાધન અને અમારા ચારિત્રધર્મનું પ્રેરક બળ બની રહ્યા છે,
પરમ પૂજ્ય પરમોપકારી
તપાગચ્છનાયક આચાર્ય મહારાજ શ્રી વિજયનન્દનસૂરીશ્વરજી મહારાજની પુણ્ય સ્મૃતિમાં........
વિજયસૂર્યોદયસૂરિ
Page #4
--------------------------------------------------------------------------
________________
*
# # # # # # # #ક એક
* * * * * * * *
જ
જ્યાં ક્ષમા, ત્યાં જ આરાધકભાવ " खमियव्वं खमावियव्वं उवसमियन्वं उवसमावियव्वं सुमइसंपुच्छणाबहुलेणं होयव्वं । जो उवसमइ तस्स अत्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसमियव्वं ।
તે શિકાદુ મંર્તિ !?. . ૩વસમારે સામi ”
“ગુરુઃ આપણે ક્ષમા કરવી અને બીજા પાસે ક્ષમા ૨ખાવવી; આપણે ઉપશમભાવ કેળવ અને બીજાને ઉપશાન્ત રાખવા; જેની સાથે કષાયને પ્રસંગ આવ્યા હોય છેતેની સાથે પણ નિષ્કષાય અને નિર્દેશભાવે વર્તવું. જે ઉપશમભાવ કેળવે છે, તેની
આરાધના સફળ છે અને જે ઉપશમભાવ નથી કેળવતે, તેણે કરેલી આરાધના વિફળ સમજવી.
શિષ્યઃ પ્રત્યે આવું શાથી?
ગુરુ : કારણ કે ઉપશમભાવ એ સાધુપણાને (અને સઘળી આરાધનાઓને ) સાર છે.” & જ અલ ડ ડ ડ ડ ડ ડ એ એક અલ ૯ **
* * * : એક એ ડ એ એક
* *
* * * *
* * * *
# # # # # %
* *
Page #5
--------------------------------------------------------------------------
________________
જગદૂવલ્લભ શ્રી શંખેશ્વર પાશ્વનાથાય નમ:
શ્રી ગૌતમ સ્વામિ ભગવતે નમ: | નમો નમ: શ્રી ગુરુનેમિસૂરયે .
ભૂમિ કા.
સૂરતના શેઠ શ્રી દેવચંદ લાલભાઈ જૈન પુસ્તકોદ્ધાર કુંડ તરફથી, લગભગ ૪૭ વર્ષો પૂર્વે, વિ. સં. ૧૯૮લ્માં પ્રકાશિત થયેલ શ્રી ક૯પસૂત્ર (બારસા સૂત્રોનું પરિવર્ધિત પુન: સંસ્કરણ, શ્રીનેમિનન્દન ગ્રંથમાલાના છઠ્ઠા ગ્રંથ તરીકે, શ્રીસંધના કરકમલમાં મૂકતાં અમે પરમ હર્ષ અનુભવીએ છીએ.
શ્રીકલ્પસૂત્ર એ આપણે પરમ પવિત્ર અને પૂજનીય એવો આગમગ્રંથ છે, જેનાં શ્રવણથી, મનનથી, વાચનથી અને પૂજનથી પણ ભવ્ય આત્માઓ સંસારને પાર પામવાનું સામર્થ્ય મેળવી શકે છે. આ વિષમકાળમાં પણ ભગવાન વીતરાગદેવનાં શાસનને પામી શકેલા આત્માઓનું એ સદ્દભાગ્ય જ ગણાય કે તેઓને શ્રીપર્યુષણ મહાપર્વના મંગલ દિવસમાં આ શ્રીકલ્પસૂત્રનાં વાચન અને શ્રવણને અધિકાર સાંપડ્યો છે. આ અધિકાર કેટલો દુર્લભ, ગૌરવારપદ અને ધન્યભાગ્યની નિશાનીરૂપ છે તે સમજવા માટે માત્ર એક જ શાસ્ત્રવચન અહીં ટાંકીશું:
દેવ
Page #6
--------------------------------------------------------------------------
________________
कल्पसूत्र
|| ૩ ||
* ચિત્તા નિળમાસબંમિ, માવળા-પૂત્ર-વયળા ને । તિસત્તવાર નિમુÍતિ વં, મવાળ્યું ગોયમ ! તે તાંતિ ॥”
અર્થાત્, “હું ગૌતમ ! જિનશાસનની પૂજા અને પ્રભાવનામાં પરાયણ રહેનારા જે આત્મા, એકાગ્રચિત્તે, શ્રીકલ્પસૂત્રનું એકવીસ વાર શ્રવણ કરે છે, તે સંસાર-સમુદ્રના ( અવશ્ય ) પાર પામે છે,”
આપણને બીજી કઈ ગતિ ન મળતાં માનવભવ જ મળ્યા, તા તેનું કાંઈક વિશિષ્ટ ધ્યેય હેાવુ જ બેઈ એ અને એ ધ્યેય એટલે જ સંસારચક્રમાં અનાકિાળથી ચાલતાં રહેલાં પરિભ્રમણનો અંત આવા એ, આટલું સમજી શકનાર આત્મા શ્રીકલ્પસૂત્રનાં શ્રવણુના મહાન લાભને કદી ખૂએ નહીં જ.
આ લાભ સરળતાથી સૌને મળી શકે અને સાથે સાથે શ્રુતજ્ઞાનની વિશિષ્ટ ઉપાસના પણ થાય એ હેતુથી, આગળના વખતમાં, ધર્મારાધક શ્રાવકા, શ્રીગુરુ ભગવંતાના ઉપદેશાનુસાર, શ્રીકલ્પસૂત્રાદિ આગમગ્રંથોની તાડપત્ર અને કાગળની હસ્તપ્રતિ તૈયાર કરાવતા, જેમાં બ્રાહ્મી લિપિને અનુસરનારી દેવનાગરી લિપિમાં, સેાનારૂપાની તેમજ વિવિધ પ્રકારની શાહીએ વતી શ્રીકલ્પસૂત્રાદિ લખાતાં અને જૈન કલાનાં ઘોતક એવાં વિશિષ્ટ પ્રકારનાં રંગીન અને સોનેરીરૂપેરી ચિત્રા કે ચિત્રપ્રસંગો પણ આલેખાતાં. એ પ્રતા કાં તે તેઓ પૂજ્ય ગુરુભગવંતાને સમર્પિત કરતા અને કાં તા સમૃદ્ધ જ્ઞાનભડારોમાં તેને પધરાવતા. એમની આ શ્રુતભક્તિના જ પ્રતાપ છે કે આજે આપણને મોટી સંખ્યામાં આવી હતપ્રતિ ઉપલબ્ધ છે.
॥ ૨ ॥
Page #7
--------------------------------------------------------------------------
________________
પણ આ તો ભૂતકાળની વાતો થઈ. આજે તે એ રીતે હરતપ્રતિઓ તૈયાર કરાવવાનું લગભગ અશકય છે. એટલે હવે તો એ જરૂરી ગ્રંથને છપાવવા અને પ્રકાશિત કરવા એ જ, શાસ્ત્રગ્રંથને સુલભ બનાવવાનું અને શ્રુતભક્તિ કરવાનો શ્રેષ્ઠ માર્ગ આપણી પાસે રહ્યો છે. અને આ માર્ગમાં સગવડ પણ ઘણી છે. અગાઉ તો એક પ્રતિ લખાય ત્યારે તેમાં સમય પણ લગભગ એક પુસ્તક છપાવવામાં જાય તેટલો જાય અને છેવટે તૈયાર તો માત્ર એક જ નકલ થાય. જ્યારે આજે તો તમે એક નકલનો શુદ્ધ કંપક તૈયાર કરાવો, પછી એકી સાથે હજારોતમે ચાહે તેટલી-નકલો એકસરખી તૈયાર થઈ શકે. આર્થિક દૃષ્ટિએ પણ, એક હસ્તપ્રતિ તૈયાર કરવામાં જેટલું ખર્ચ થાય, તેટલા ખર્ચમાં તે એક હજાર નકલો છપાવી શકાય. આ રીતે વિચારતાં, આજના મોંધા જમાનામાં પણ, શ્રીકલ્પસૂત્ર જેવો પવિત્ર આગમગ્રંથ લખાવવાને લાભ, ખૂબ જ સસ્તામાં, હજારે ભાવિકોને મળવા શકય બને છે. અલબત્ત, આ લાભ અને આ રીતે છપાવાતી પ્રતિઓ, અગાઉની એક પણ હસ્તપ્રતિ કે તેનાથી પ્રાપ્ત થતા લાભની તુલનામાં તો ન જ આવી શકે. આમ છતાં, અત્યારના સંયોગોમાં આ પ્રવૃત્તિ પણ, આપણા માટે તો મહાલાભનું કારણ છે, એ નિઃશંક બાબત છે.
અને તેથી જ, આજથી ૪૭ વર્ષો પૂર્વે, સૂરતમાં, પરમ પૂજ્ય આગમારક આચાર્ય ભગવંત શ્રીસાગરાનંદસૂરીશ્વરજી મહારાજના ઉપદેશ અને પુરુષાર્થથી સ્થપાયેલ શેઠ શ્રી દેવચંદ લાલભાઈ જૈન પુસ્તકોદ્ધાર ફંડના દરમાં
Page #8
--------------------------------------------------------------------------
________________
-
कल्पसूत्र
भूमिका
|| 8 ||
-
ગ્રંથરૂપેતેઓશ્રીએ આ શ્રીકલ્પસૂત્રની એક સુંદર કલાત્મક પ્રતિ મુદ્રિત કરાવી હતી. એ પ્રતિ, ઇંગ્લિશ આર્ટ પેપર ઉપર, મેટા ટુ લાઈન ટાઈપમાં, પ્રાચીન હસ્તપ્રતિઓમાંથી સંકલિત કરેલાં ૯૦ જેટલાં રંગીન ચિત્રો સાથે છપાયેલી હોઈ, તેમજ તેના પાઠ અતીવ શુદ્ધ કરીને છપાયા હેઈ, પૂજ્ય શ્રી સાધુ સંઘમાં ઘણી જ આવકાર્ય અને સંગ્રહણીય બની રહી. મોટા ભાગના મુનિરાજે, સંવત્સરીને દિવસે વાંચવા માટે એ જ પ્રતિને આગ્રહ સેવતા રહ્યા. પરિણામે, મર્યાદિત સંખ્યામાં છપાયેલી એ પ્રતિ આજે તે અલભ્યપ્રાય બની ગઈ છે.
આ કારણે, અમે ઘણી વખત જોયું કે, પૂજ્ય મુનિરાજોને આ પ્રતિની અછતમાં ઘણી તકલીફ અનુભવવી | પડે છે. અમને લાગતું કે આ તકલીફ કઈ રીતે દૂર થાય તો કેવું સારું ! સદ્ભાગ્યે, વિ. સં. ૨૦૩૪નાં વર્ષમાં સૂરતમાં, ગોપીપુરાના શેઠ શ્રી નેમુભાઈની વાડીના ઉપાશ્રયે ચાતુર્માસ બિરાજીને, “ શ્રીનવપદ પ્રકરણ” જેવા અપૂર્વઅદ્વિતીય શાસ્ત્રગ્રંથનું વ્યાખ્યાનરૂપે શ્રવણ કરાવીને અમારા શ્રીસંધ ઉપર મહાન ઉપકાર કરનાર, પ. પૂ. શાસનસમ્રાટ આચાર્ય મહારાજ શ્રીવિજયનેમિસૂરીશ્વરજી મહારાજના પરિવારના પ. પૂ. આચાર્ય મહારાજ શ્રીવિજયસૂર્યોદયસૂરીશ્વરજી મહારાજનાં મનમાં પણુ, સાધુ મહારાજેને પ્રતિ વર્ષ અનુભવવી પડતી. આ તકલીફ દૂર કરવાની પ્રબળ ઇરછા હતી. આ તકલીફ શી રીતે દૂર થાય, તે અંગે એકવાર તેઓશ્રી સાથે વિચાર વિનિમય થતાં, તેઓશ્રીએ સૂચવ્યું કે જે દેલાટ પુસ્તકોદ્ધાર કુંડ તરફથી પ્રગટ થયેલ એ પ્રતિમાં વપરાયેલા બ્લોકે સારી સ્થિતિમાં
-
-
-
ક
Page #9
--------------------------------------------------------------------------
________________
- ક
%
ર
સચવાયા હોય અને તે ઉપયોગ કરવા માટે મળી જાય, તો એ જ પ્રતિનું એવું જ પુનર્મુદ્રણ કરવાથી આ તકલીફ દૂર થઈ શકે.
અમાએ તરત જ એ બ્લોકોની તપાસ કરાવી, તે એ તમામ બ્લેક સારી હાલતમાં સચવાયા હોવાનું જણાયું, એટલું જ નહિ, પણ એ બ્લેક જે સંસ્થાઓ વગેરે પાસે હતા તેઓએ, અમે જે આ પ્રતિ છપાવીએ તે તે વાપરવા દેવા માટે આપવાનું પણ કબૂલ્યું. આથી અમારે ઉત્સાહ બેવડાયો અને અમે પૂજ્ય આચાર્ય મહારાજને આ ગ્રંથનું સંપાદન અને મુદ્રણકાર્ય કરાવવા માટે વીનવ્યા. તેઓશ્રીએ પણ, આર્થિક અને વહીવટી જવાબદારીઓ અમે સંભાળી લેતાં હોઈએ તો એ કાર્ય માટે પોતાની સંમતિ દર્શાવી. એનાં ફળરવરૂપે શ્રી બારસાસૂત્ર-પ્રકાશન સમિતિ'ની સ્થાપના થઈ.
આ ગ્રંથનાં પ્રકાશનમાં થનાર ખર્ચને અંદાજ જોતાં, કોઈ એક કે બે-ત્રણ વ્યક્તિઓ માટે આ કામ કરવું શકય ન હતું. અને કદાચ એ શક્ય બને તે પણ શ્રીસંધની સેંકડો વ્યક્તિઓને શ્રુતભક્તિને લાભ ન જ મળી શકે. આ તમામ વિચાર કરીને અને આ ગ્રંથ પ્રકાશનના અંદાજ ખર્ચને પહોંચી વળવા માટે, અમે, નકલો | નેધવાનું નક્કી કર્યું. અને અમારાં ભારે આશ્ચર્ય વચ્ચે શ્રીસંધે અને ખાસ કરીને સૂરતના શ્રીસંઘે આ યોજનાને હર્ષભેર વધાવી લીધી અને એમાં પૂરો સહકાર આપ્યો. સૂરતના અને સૂરત બહારના જે સંધએ, ટ્રસ્ટીએ તથા વ્યક્તિઓએ આ કાર્યમાં સહકાર આપ્યો છે, તેઓની અલગ નામાવલી આ સાથે આપી છે.
ર
રર
Page #10
--------------------------------------------------------------------------
________________
कल्पसूसूत्र
114 11
એ પછી આવી મુદ્રણને લગતી વ્યવસ્થાની વાત. પણ એ માટે અમારે કશી જ ફિકર કરવી નથી પડી. અમદાવાદના મુખ્યાત પુસ્તક પ્રકાશક ભાઈ શ્રી જસવ'તલાલ ગિરધરલાલ શાહે આ અંગેની કાગળ ખરીવાથી માંડીને પ્રતિ સંપૂર્ણ છપાઈ ને તૈયાર થાય ત્યાં સુધીની તમામ જવાબદારી ઊલટભેર સ્વીકારી લઈને તેમજ પોતાની નાદુરસ્ત તબિયતે પણ તેને સાંગાપાંગ પાર ઊતારીને અમને નિશ્ચિત કર્યા છે,
પૂજ્ય આચાર્ય મહારાજની પ્રેરણાથી માંડીને બુક-બાઇન્ડરના પરિશ્રમ સુધીની પ્રક્રિયાનાં ફળસ્વરૂપે, અમારી ધારણા પ્રમાણે જ, સ. ૨૦૩૬ના મંગલકારી શ્રી પણા મહાપના અવસરે, અમે આ શ્રી પસૂત્રની પ્રતિ, શ્રીસંધના કરકમલમાં સુપ્રત કરી રહ્યા છીએ, જે અમારા માટે એક ધન્ય અનુભવ છે,
આ પ્રતિનાં પુનર્મુદ્રણના અવસરે દે. લા. ફંડ તરફથી મુદ્રિત મૂળ પ્રતિ ઉપરાંત અન્યાન્ય ત્રણ મુદ્રિત પ્રતિના પાઠા સરખાવીને મૂળ પાઠને વધુમાં વધુ શુદ્ધ રાખવાની કાળજી લેવાઈ છે. વળી, જ્યાં જ્યાં એકસરખા પાઠા વારંવાર આવે, ત્યાં મૂળ પ્રતિમાં ‘~’ કે ‘૨’ એવાં ચિહ્નોથી કામ ચલાવાયુ છે. આ સસ્કરણમાં મહદંશે તે સ્થાનાએ પૂરો પાઠ મૂકી દેવાના પ્રયત્ન કર્યા છે. વળી, સ્વમ આદિના વણુકામાં જ્યાં જ્યાં સમાસપ્રચુર વાક્યો છે, ત્યાં વ્યાકરણાદિના દોષ ન સર્જાય તે રીતે, આડા દંડ (Dash)નાં ચિહ્નો મૂકી દીધાં છે, જેથી બાળ— વૃદ્ધાદિ મુનિરાજોને પણ વાંચવામાં અનુકૂળતા રહે. આ બધુ' અને પ્રશ્ન સંશાધનાદિ સ્વરૂપ સપાદન કાર્ય. પ. પૂ.
भूमिका
॥ 、 |
Page #11
--------------------------------------------------------------------------
________________
*
*
*
*
*
*
*
આચાર્ય શ્રી વિજયસૂર્યોદય સુરીશ્વરજી મહારાજના શિષ્યરત્ન, પૂજ્ય મુનિ શ્રી શીલચંદ્રવિજયજી, પૂજ્ય મુનિ શ્રી ભદ્રસેનવિજયજી તથા પૂજ્ય મુનિ શ્રી નંદીધષવિજયજી મહારાજે કર્યું છે, અને આ માટે અમે તે પૂજ્ય મુનિરાજે પ્રત્યે હાર્દિક તત્તભાવ વ્યક્ત કરીએ છીએ.
શ્રી કલ્પસૂત્રનાં આ મુદ્રણ માટે, રંગીન ચિત્રોનો બ્લોકે અમને ધીરવા બદલ, સૂરતની શ્રી દેવચંદ લાલભાઈ જૈન પુસ્તકોદ્ધાર ફડ સંસ્થા તથા શ્રી જૈનાનંદ પુસ્તકાલય-સંસ્થાના તથા “શેઠ શ્રી નરેશભાઈ ચીમનલાલ સંઘવી”ના અમે ખૂબ ખૂબ ઋણી છીએ. એ સાથે અમે આ તકે તેઓ સૌને વિનંતિ કરીએ છીએ કે તેઓએ આજ સુધી જે રીતે આ બ્લોક સાચવ્યા, તે રીતે હજી પણ સાચવી રાખે કે જેથી ભવિષ્યમાં પણ તેનો આવો સદુપયોગ થઈ શકે.
આ ગ્રંથનાં મુદ્રણકાર્યને લગતી તમામ વ્યવસ્થા સંભાળી લેનાર શ્રી પાર્શ્વ પ્રિન્ટરી (અમદાવાદ)ના માલિક શ્રી જસવંતલાલ ગિરધરલાલ શાહને અમે હાર્દિક આભાર માનીએ છીએ. વળી, રંગીન ચિત્રે તેમજ મૂળ પાઠને સુઘડ અને સુંદર રીતે છાપી આપવા બદલ અમદાવાદના શ્રી દીલા પ્રીન્ટર્સના માલિકો શેઠ શ્રી દીપકભાઈ લાલભાઈ તથા હરીશભાઈ લાલભાઈના પણ અમે આભારી છીએ. તેઓ સૌને પ્રેમભર્યો સહયોગ અમને આવાં કાર્યોમાં સદા મળતો રહે તેવી અમારી ઈચ્છા છે.
*
* *
*
*
*
*
Page #12
--------------------------------------------------------------------------
________________
कल्पसूत्र
|| & ||
દિષ્ટદોષ કે મુદ્રણદોષને કારણે આ ગ્રંથમાં કેટલીક સ્ખલના આવી, તેનું શુદ્ધિપત્રક આ ગ્રંથના અંતે મુકયું છે. તેના આ ગ્રંથને પ્રાંતે મહાન શ્રુતધર શ્રી કાલિકાચાર્ય ભગવંતની બે સચિત્ર સસ્કૃત પદ્યાત્મક કથાઓ આપવામાં
રહી ગઈ હશે, તે પૈકી જેટલી ધ્યાનમાં ઉપયોગ કરવા વિનંતિ છે,
આવી છે.
અંતે, આ મહાન અને પવિત્ર આગમગ્રંથની કાઈ પણ પ્રકારની આશાતના ન થઈ જાય તેની કાળજી લેવા સૌને વિનતિ છે.
ગાપીપુરા, સૂરત,
લિ.
શ્રી ખાસાસૂત્ર-પ્રકાશન સમિતિ, સૂરત વતી
શા. સાભાગભાઈ નાનાભાઈ લાકડાવાળા, શા. પ્રવીણચંદ્ર રૂપચંદ ઝવેરી,
LE
भूमिका
॥ ૬ ॥
Page #13
--------------------------------------------------------------------------
________________
મુંબઈ
શ્રી બારસાસૂત્રના આ પ્રકાશનમાં નકલો
૫. શ્રી ખુમચંદ રતનચંદ જોરાજી મંડારવાલા, સેંધાવીને દ્રવ્યસહાય કરનારાઓની
૬. શ્રી નેમિ વિજ્ઞાન કસ્તૂરસૂરિ જ્ઞાનમંદિર ટ્રસ્ટ, સૂરત
૭, શ્રી શાંતિનાથજી ભગવાન જેન દહેરાસર ટ્રસ્ટ, સૂરત શુભ નામાવલી ૮. શ્રી વડાચૌટા જૈન સંવેગી ઉપાશ્રય,
સૂરત
૯. શ્રી સાબરમતી જૈન સંઘની બહેને તરફથી, પૂજય ૧. શ્રી સૂરતના શેઠ શ્રી નેમચંદ મેલાપચંદ ઝવેરીના
સાધ્વી શ્રી ચારિત્રશ્રીજી મ.ની પ્રેરણાથી, સાબરમતી - શ્રી અનંતનાથજી ભગવાનના દેરાસરજી તથા
૧૦. પૂજ્ય સાધ્વી શ્રી પ્રદશ્રીજી મ.ના શિષ્યા સા. વાડી ઉપાશ્રયના ટ્રસ્ટના જ્ઞાનખાતામાંથી,
સૂરત
વિજયાશ્રીજી, સા. જયંત પ્રભાશ્રીજી, સા. અનંત૨. શ્રી શાહ ખાતે, ૫. પૂ. સ્વ. આ. શ્રી વિજય
પ્રભાશ્રીજીના ઉપદેશથી, શ્રી શાહ ખાતે, નંદનસૂરીશ્વરજી મ., ૫ . સ્વ. આ. શ્રી વિજય
૧૧. શ્રી નાનપુરા જૈન સંઘ,
સૂરત વિજ્ઞાનસૂરીશ્વરજી મ. તથા પ. પૂ. સ્વ. આ.
૧૨. શેઠ દેવકરણ મૂળજી જૈન દેરાસર પેઢી, મલાડ, મુંબઈ શ્રી વિજયકસ્તૂરસૂરીશ્વરજી મ.ની પુણ્ય સ્મૃતિ
૧૩. શ્રી કુલચંદભાઈ જેકીશનદાસ વખારિયા
સૂરત નિમિત્ત, પ. પૂ. તપસ્વી આ. શ્રી વિજયકુમુદચંદ્ર
૧૪. શ્રી શાહ ખાતે, પૂજ્ય આ. શ્રી વિજયશુભંકરસૂરિજીના શિષ્ય પ. પૂ. પં. શ્રી પ્રધચંદ્રવિજયજી
સૂરીશ્વરજી મ.ના ઉપદેશથી, ગણિની શુભ પ્રેરણાથી,
૧૫. શ્રી શામળાની પિળ તપગરણ ઉપાશ્રય સંઘ, અમદાવાદ ૩. શ્રી ગેડીજી મહારાજ જૈન દેરાસર અને ધર્માદા
૧૬. શ્રી લુહારની પિળ ઉપાશ્રય જ્ઞાન ટ્રસ્ટ, અમદાવાદ ખાતાએ; શ્રી વિજયદેવસૂર સંઘ,
મુંબઈ ૧૭. શ્રી નાનાભાઈ ભાઈચંદ લાકડાવાળા,
સૂરત ૪. બાઈ સમરથ જૈન છે. મૂ. ૫. જ્ઞાનદ્વાર ટ્રસ્ટ, અમદાવાદ | ૧૮. શ્રી પ્રેમચંદ નાનાભાઈ લોકડાવાળો,
Page #14
--------------------------------------------------------------------------
________________
સૂરત
कल्पसूत्र
नामावली
|| ૭ |
૧૯ શ્રી પાર્વીબેન બાદરમલ, જયંતીલાલ બાદરમલ,
પિપટલાલ બાદરમલ, સેવંતીલાલ બાદરમલ, ૨. શ્રી ગિરીશભાઈ ઉત્તમલાલ પેથાણી, ૨૧. શ્રી રતિલાલ ત્રિવનદાસ, ૨૨. શ્રી તરુણુભાઈ અમુલકરાય શાહ. ૨૩. શ્રી કમળાવતી છોટાલાલ રાયચંદ, ૨૪. શ્રી હીંમતલાલ ચતુરદાસ હ. સીતાબેન, ૨૫. શ્રી પુષ્પાબેન હીરાચંદ, હ. બાબુભાઈ હીરાચંદ, ૨૬. શ્રી પ્રકાશચંદ્ર મણીલાલ, ૨૭. શ્રી નાનચંદ ધનાજી ટ્રસ્ટ, હ, મગનભાઈ ૨૮, શ્રી નાનપુરા જૈન સંધ, હ. પુષ્પસેન, ૨૯. પૂ. સા. પ્રદશ્રીજી મ.નાં શિષ્યા ૫. સા. ( શ્રીમતિષેણાશ્રીજીના ઉપદેશથી, ૩૦. શા. જેઠાલાલ (જપુભાઈ) લખમશી, ૩૧. પૂ. સા. શ્રી વિદ્યુતપ્રભાશ્રીજીનાં શિખ્યા ૫. સા.
શ્રીશશિપ્રભાશ્રીજીના ઉપદેશથી. ૩૨. પૂ. મુનિ શ્રી લાવણ્યસાગરજી મ.ના ઉપદેશથી,
૩૩. જૈન મરચંટ સોસાયટીની બહેને, ખંભાતવાળા સા. - શ્રી વિદ્યાશ્રીજી તથા પુષ્પાશ્રીજી મ.ના ઉપદેશથી, અમદાવાદ ૩૪. શ્રી સેવંતીલાલ મણીલાલ કેટવાળા, પૂ. મુનિ
શ્રી દાનવિજયજી મ.ના ઉપદેશથી, ૩૫. શ્રી બાલાસિનોર જૈન સંઘ (જ્ઞાનખાતુ), બાલાસિનોર ૩૬. શ્રી શાહ ખાતે, હ. ચંદુલાલ દલસુખભાઈ, અમદાવાદ ૩૭. શ્રી કાંતિલાલ જેકીશનદાસ વખારિયા,
સૂરત ૩૮. પૂ. સા. શ્રી રાજેન્દ્રપ્રભાશ્રીજી મ.ના ઉપદેશથી, અમદાવાદ ૩૯. શ્રી નારણપુરાના સંઘની બહેને,
અમદાવાદ ૪૦. શ્રી કિશોરીબેન ગિરીશચંદ્ર પિથાણી,
સુરત ૪૧. શ્રી ગિરીશચંદ્ર ઉત્તમલાલ પથાણી, ૪૨. શ્રી છોટાલાલ લક્ષમીચંદ ૪૩. શ્રી રૂપચંદ ફકીરચંદ ૪૪, શ્રી જયંતીલાલ કે. ગાંધી ૪૫. શ્રી ફકીરચંદ દીપચંદ ૪૬. ફકીરચંદ દીપચંદ
સૂરત ૪૭. શ્રી ચીમનલાલ મંગળદાસ શિવરાજપુરવાળા, ગોધરા | ૪૮. શ્રી રમણલાલ દલસુખભાઈ,
અમદાવાદ
મુંબઈ
મુંબઈ
Page #15
--------------------------------------------------------------------------
________________
સૂરત
મુંબઈ
૪૯. શ્રી મંગુબેન લાલભાઈ ધીયા, ૫. સા. મ.ના ઉપદેશથી અમદાવાદ | ૬૭. શ્રી અંબાલાલ તલકચંદ મહેતા
સૂરત ૫૦. શ્રી જયંતીલાલ વાડીલાલ લલ્લુભાઈ
૬૮. શ્રી મનોરમાબેન અમૃતલાલ પ. શ્રી કેશરીચંદ મેહનલાલ લાકડાવાળા,
સૂરત ૬૯. શ્રી ચીમનલાલ કકલદાસ , પર, શ્રી નવીનચંદ્ર મફતલાલ જાલાલ મનજી,
૭૦. શ્રી જેશીંગલાલ ડાહ્યાલાલ હકાણી પ3, અ.સૌ. વસુમતી મદનલાલ ચંદુલાલ,
૭૧. શ્રી છાપરિયા શેરી મેટા ઉપાશ્રય જ્ઞાનખાતુ. ૫૪. શ્રી નિર્મળાબેન કેશરીચદ તાસવાળા,
૭૨. શ્રી મંગુબેન ચીમનલાલ દાણી ૫૫. શ્રી હરિલાલ સાંકળચંદ
૭૩. શ્રી મનસુખલાલ સવઈચંદ, હ. રમેશચંદ્ર ૫૬. શ્રી રતિલાલ નાનચંદ હકાણી
૭૪. શ્રી ભાઈચંદ માણેકચંદ વાસણવાળા ૫૭. શ્રી કમળાબેન ત્રિભોવનદાસ
૭૫. શ્રી નિર્મળાબેન નવીનચંદ્ર નાણાવટી ૫૮. શ્રી રમેશચંદ્ર બાલુભાઈ
સૂરત ૭૬. શ્રી ચીનુભાઈ અંબાલાલ, પૂ. સા. શ્રી કપધમશ્રીજી ૫૯. શ્રી જયાબેન રમેશચંદ્ર
તથા શ્રીવરધર્માશ્રીજીની પ્રેરણાથી, ૬૦. શ્રી નિર્મળાબેન બાલુભાઈ
૭૭. શ્રીવિમળાબેન હીરાચંદ, હ. હીરાભાઈ લાકડાવાળા ૬૧. શ્રી પૂનમચંદ વેલભદાસ કુંવરજી
૮. શ્રી હીરાચંદ બાબુભાઈ ૬૨. શ્રી વીરચંદ હરજીવનદાસ, હ. મગનભાઈ
૭૯. શ્રીચંદ્રાવતીબેન ચંપકલાલ ૬૩. શ્રી અમરચંદ વજેચંદ સૂરત ૮૦. શ્રી નવીનચંદ્ર સેમચંદ
સૂરત ૬૪. શ્રી નગીનદાસ રાયચંદ સાબુવાળા
૮૧. શ્રી જયંતીલાલ રામલાલ ૬૫. શ્રી નવનીતલાલ સાંકળચંદ
૮૨. શ્રીપાવતીબેન મેહનલાલ બેટાદવાળા ઝઘડિયા ૬૬. શાહ ખાતે.
૮૩. શ્રી બાબુલાલ કે. ગાંધી
સૂરત
Page #16
--------------------------------------------------------------------------
________________
नामावली
कल्प वारसा
|| ૮ ||
૮૪. શ્રી જયંતીલાલ કાળીદાસ ૮૫. શ્રી કાંતિલાલ અમીચંદ ૮૬. શ્રી ભૂરાલાલ ભુખણુદાસ ૮૭. શ્રી દલપતભાઈ ભવાનભાઈ ૮૮, શ્રીશારદાબેન નટુભાઈ સંઘવી ૮૯. શ્રી સોમચંદ લહેરચંદ દાહોદવાળા, હ. દલપતભાઈ ૯૦. શ્રી પ્રફુલબેન ફત્તેચંદ દાળિયા ૯૧. શ્રીગુલાબબેન મેહનલાલ જરીવાળા ૯૨. શ્રીગજરાબેન તથા નવલબેન ૯૩. શ્રી પાનાચંદ અમીચંદ જરીવાળા ૯૪, શ્રી નાથાલાલ ભીખાભાઈ વેચાવાળા
૫. શ્રી નેમચંદ મણીલાલ ૯૬. શ્રી મોહનલાલ ભૂપતચંદ ચંડીસરવાળા ૯૭. શ્રી ચીમનલાલ ભાઈચંદ ૯૮. શ્રી છગનલાલ ઝવેરચંદ ૯૯ શ્રી કાંતિલાલ વીરચંદ ૧૦૦. શ્રી ઉત્તમકુમાર એમ. લાધાણી ૧૦૧. શ્રી બાલુભાઈ ઝવેરચંદ
સૂરત | ૧૦૨. શ્રીસુશીલાબેન જયંતીલાલ, અતુલ નીતિન એન્ડ કુ. સૂરત
૧૦૩. શ્રી ખીમચંદ સ્વરૂપચંદ સંઘવી સૂરત ૧૦૪. શ્રી દિલીપકુમાર ચુનીલાલ, હ. મગનભાઈ
૧૦૫. શ્રી મગનલાલ ધનજીભાઈ મુંબઈ ૧૦૬. શ્રી કીકાભાઈ નાનચંદ, હ. રતિભાઈ
૧૦૭. શ્રી સુરજમલ મેહનલાલ ૧૦૮. શ્રી અમૃતલાલ હરિચંદ ૧૦૯. શ્રી શાંતાબેન નેમચંદ સરકાર ૧૧૦. શ્રી સુંદરલાલ પ્રેમચંદ, હ. મગનભાઈ ૧૧૧. શ્રી મગનલાલ પ્રેમચંદ, ૧૧૨. શ્રી જયશ્રીબેન જયંતીલાલ ગજજર , ૧૧૩. શ્રી કેશરીચંદ હીરાચંદ ૧૧૪. શ્રી સુધાકરભાઈ મણીભાઈ
અમદાવાદ ૧૧૫. શ્રી સુચનાબેન હઠીસીંગ ૧૧૬. શ્રી બિપિનભાઈ ચંદુલાલ ઝવેરી ૧૧૭. શ્રી ભેગીલાલ લલુભાઈ ચુડગર ૧૧૮. શ્રી મધુભાઈ રતિલાલ ૧૧૯. શ્રી કાંતિલાલ ગાંડાભાઈ
Page #17
--------------------------------------------------------------------------
________________
અમદાવાદ
૧૨૦. શ્રી મીઠાલાલ છગનલાલ ૧૨૧. શ્રી વાડીલાલ હીરાલાલ મુબઈવાળા ૧૨૨. શ્રી છોટાલાલ કસ્તુરચદ માણી ૧૨૩. શ્રી હીરાલાલ બાપુલાલ કાપડિયા ૧૨૪. શ્રી વિજયસિંહ મહોલાલ ૧૨૫. શ્રી નટવરલાલ અંબાલાલ ૧૨૬. શ્રી વાડીલાલ અંબાલાલ ૧૨૭. શ્રી કાંતિલાલ મનસુખભાઈ ૧૨૮. શ્રી મોહનલાલ રતનસિંહ ૧૨૯ શ્રી મેહનલાલ લાલચંદ ૧૩૦. શ્રી ચંદુલાલ ઉમેદચંદ ૧૩૧. શ્રી છોટાલાલ હીરાચંદ ૧૩૨, શ્રી ન્યાલચંદ વાઘજીભાઈ ૧૩૩. શ્રી ચંપાબેન અંબાલાલ ૧૩૪. શ્રી શાંતાબેન હિંમતલાલ ૧૩૫. શ્રી હીરાલાલ નગીનદાસ ગાંધી ૧૩૬. શ્રી જયંતીલાલ સોમચંદ ૧૩૭. શ્રી બાબુભાઈ મેહનલાલ પટણી
૧૩૮, શ્રી અમૃતલાલ ચંપકલાલ
અમદાવાદ ૧૩૯. શ્રી રસિકલાલ જીવરાજ ૧૪૦. શ્રી રસિકલાલ વાડીલાલ ૧૪૧. શ્રી હીરાબેન અંબાલાલ ૧૪૨. શ્રી નયનાબેન રમણલાલ ૧૪૩. શ્રી પિપટલાલ સોમચંદ ૧૪૪. શ્રી ચંપકલાલ શાંતિલાલ ૧૪૫. શ્રી હીરાબેન શાંતિલાલ ૧૪૬. શ્રી નટવરલાલ કાંતિલાલ ૧૪૭. શ્રી શાંતિલાલ મણિલાલ ૧૪૮, શ્રી કેસરી સીંગ જેશીંગભાઈ ૧૪૯. શ્રી શાંતિલાલ વાડીલાલ ૧૫૦. શ્રી લાલભાઈ ફુલચંદ ઘીયા ૧૫૧. શ્રી જૂન મહાજનવાડે, પૂ. સાધ્વીજી મ.ની પ્રેરણાથી ૧૫૨. શ્રી સુચનાબેન મંગળદાસ ઘડિયાળી ૧૫૩. પૂ. સાધ્વી શ્રી પૂર્ણભદ્રાશ્રીજી મ.ના ઉપદેશથી, શાહ ખાતે
ખંભાત
અમદાવાદ
Page #18
--------------------------------------------------------------------------
________________
नामावली
कल्पसूत्र
૧૫૪. પૂ. સાધ્વી શ્રી સ્વીંદુપ્રભાશ્રીજી મ.ના ઉપદેશથી, શાહ ખાતે
ખંભાત ૧૫૫. શ્રી રમણલાલ ચંદુલાલ ગાંધી
અમદાવાદ ૧૫૬. શ્રી ચીમનલાલ ગોકળદાસ, હ. માણેકબેન ૧૫૭, શ્રી ગીતાબેન નરેશભાઈ ઝવેરી, પૂ. સા. શ્રીસુધર્મા
શ્રીજીના ઉપદેશથી, ૧૫૮. શ્રી સુનીતાબેન અરુણભાઈ શેઠ, પૂ. સાધ્વી
શ્રી સુધર્માશ્રીજી મહારાજના સદુપદેશથી, અમદાવાદ ૧૫૯ શ્રી સુરેંદ્રભાઈ જગાભાઈ શેઠ, હ. વસુબેન, પૂ.
સાધ્વી શ્રી સુધર્માશ્રીજી મહારાજના સદુપદેશથી, ૧૬૦. શ્રી સીતાબેન વાડીભાઈ, પૂ. સાધ્વી શ્રી સુધર્મા
શ્રીજી મહારાજના સદુપદેશથી, ૧૬૧. શ્રી મધુભાઈ રમેશચંદ્ર, પૂ. સાધ્વી શ્રી સુધર્મા
શ્રીજી મહારાજના સદુપદેશથી, ૧૬૨. શ્રી કલાબેન શાંતિકુમાર, પૂ. સાધ્વી શ્રી સુધર્મા
- શ્રીજી મહારાજના સદુપદેશથી, ૧૬૩. શ્રી રમણલાલ કેશવલાલ ૧૬૪. શ્રી ચંદુલાલ દલસુખભાઈ કપડવંજવાળા
૧૬. શ્રી સુમનલાલ હિંમતલાલ
અમદાવાદ ૧૬૬. શ્રી રસિકલાલ અમરતલાલ ૧૬૭. વેરા બાવચંદ પ્રેમજીભાઈ ૧૬૮. સ્વ. શ્રી ચુનીલાલ શિવલાલ, પૂ. સા. શ્રી ચંદ્રકાંતાશ્રીજી મ.ના ઉપદેશથી,
ઊંઝા ૧૬૯. સ્વ. શ્રી માણેકબેન ચુનીલાલ, પૂ. સા. શ્રી મતિ
ગુણશ્રીજી મ.ના ઉપદેશથી, ૧૭૦. શ્રી ગુણવંતીબેન જસવંતલાલ, પૂ. સા. શ્રી શીલગુણાશ્રીજી મના ઉપદેશથી,
ગોધરા ૧૭૧. શ્રી ધરણેન્દ્રભાઈ શિવલાલ, હ. ભરત, સંજય,
રક્ષા, રીટા, પૂ. સા. શ્રી સૂર્ય પ્રભાશ્રીજી મ.નાં
શિષ્યા પૂ. સા.શ્રી દીપ્તિપ્રજ્ઞાશ્રીજીના ઉપદેશથી, સૂરત ૧૭૨. શ્રી ઓપેરા સેસાયટી જૈન સંઘ
અમદાવાદ ૧૭૩. શ્રી જિતેન્દ્ર મંગલભાઈ ઝવેરી,
સૂરત ૧૭૪. અ. સૌ. રાઈબહેન મંગળદાસ ખેમચંદ
કલવડા
Page #19
--------------------------------------------------------------------------
________________
श्रीकल्प (बारसा) सूत्रगतचित्राणामनुक्रमणिका ।
चित्राङ्काः
पत्राङ्काः
पत्राङ्काः
HREA5%AARAARA
१ श्रीमहावीरस्वामी २ श्रीगौतमगणधरः ३ अष्ट मङ्गलानि ४ देवानन्दायाः स्वमाः ५ इन्द्रसभा ६ शक्रस्तवः ७ इन्द्रचिन्तनं ৫ হাক্কান্না ९ देवानन्दागर्भहरणं १० त्रिशलागर्भसङ्क्रमण
पत्राङ्काः | चित्राङ्काः
११ त्रिशलास्वप्नाः १२ लक्ष्मीः १३ मल्लयुद्धं १४ स्वमपाठकाः १५ श्रीमहावीरजन्म १६ श्रीमहावीरजन्माभिषेकः १७ श्रीमहावीरजन्मवर्धापनिका १८ आमलकीक्रीडा १९ पाठशालानयनं २० सांवत्सरिकं दानं
चित्राङ्काः २१ दीक्षामहोत्सवः २२ श्रीमहावीरदीक्षा २३ अर्धवस्त्रदानं २४ उपसर्गाः २५ श्रीमहावीरकेवलज्ञानं २६ समवसरणं २७ श्रीमहावीरनिर्वाणं २८ श्रीगौतमगणधरः २९ श्रीगणधरपर्षद् ३० समवसरणं
Page #20
--------------------------------------------------------------------------
________________
RRRRRRRRRR
चित्राङ्काः पत्राङ्काः । चित्राङ्काः
पत्राङ्काः । चित्राङ्काः ३१ श्रीपार्श्वनाथः ४१ ४४ श्रीनेमनाथः
५७ श्रीआदिनाथः ३२ श्रीपार्श्वनाथस्य मातुः स्वमाः ४१ ४५ श्रीनेमिमातुः स्वमाः
५८ श्रीआदिनाथमातुः स्वमाः । ३३ श्रीपार्श्वजन्म ४६ श्रीनेमिनाथजन्म
५९ श्रीआदिनाथजन्म ३४ श्रीपार्श्वजन्माभिषेकः ४२ | ४७ श्रीनेमनाथजन्माभिषेकः। ६० श्रीशककृता नमुत्थुणस्तुतिः ३५ कमठस्य तपः नागस्य निष्काशनं . ४८ श्रीनेमनाथसांवत्सरिकंदानं ६१ श्रीआदिनाथभिषेकः
नमस्कारश्रावणं च चित्रद्वयं ४३ | ४९ श्रीनेमनाथदीक्षामहोत्सवः ६२ श्रीआदिश्वरराज्याभिषेकः । ३६ श्रीपार्श्वस्य सांवत्सरिकं दानं ४३ ५० श्रीनेमिदीक्षा
६३ श्रीआदिनाथराज्यारोहणं ३७ श्रीपार्श्वदीक्षामहोत्सवः ५१ श्रीनेमिप्रभोः केवलं
६४ श्रीआदिनाथसांवत्सरिकदानं ३८ श्रीपार्श्वदीक्षाकल्याणकं ५२ श्रीनेमिसमवसरणं
६५ श्रीआदिनाथदीक्षामहोत्सवः । ३९ कमठकृत उपसर्गः धरणे- ५३ श्रीनेमि (१८) गणधरपर्षद् ५१
६६ श्रीआदिनाथदीक्षा न्द्रागमश्च
५४ श्रीनेमिनिर्वाणं ४० श्रीपार्श्वसमवसरणं
६७ श्रीआदिनाथसमवसरणं ५५ अन्तरेषु २१ तः १२ ४१ श्रीपार्श्वगणधरपर्षद्
६८ श्रीआदिनाथस्य(८४) गणधराः ६०
यावत् जिनाः ४२ श्रीपार्श्वनिर्वाणं
| ६९ श्रीआदिनाथनिर्वाणं ६२
५६ अन्तरेषु ११ तः २ ४३ श्रीपार्श्वसमवसरणं
यावत् जिनाः
इति चरित्राणि-प्रथमं वाच्यं ।
४४
Fट
Page #21
--------------------------------------------------------------------------
________________
चित्राङ्काः पत्राङ्काः चित्राङ्काः पत्राङ्काः चित्राङ्काः
पत्राङ्काः | ७० श्रीगणधरपर्षद्
८० आचायश्रीगुणसुन्दरः७१ कूपसर्पसिंहवेश्यास्थानेषु
ग्रन्थारम्भ
कालिककुमारश्च चातुर्मासिकानि ६५
इलादुर्गताडपत्रीयानि-अष्ट मंगलानि ७२ रथिककला कोशानृत्यं च ६५
८१ गर्दभिल्लनृपः ७३ श्रीस्थूलिभद्रस्य सप्त भगिन्यः ६६ ८२ आचार्यश्रीकालिकाचार्यः ७४ श्रीवज्रस्वामिनः पालनं ६९
शालिवाहनश्च ८८ ___ इति स्थविरावलि-द्वितीयं वाच्यं । । ८३ श्रीकालिकसू रिपार्श्वे प्रमादि७५ श्रीमहावीरप्रभुः
| शिष्यागमनं सागरचन्द्रसूरेः ७६ श्रीजम्बूस्वामी-(परिषद् )
क्षामणं च ८८ ७७ वर्षासमये वसतिस्थाने साधुः ७५
८४ विप्ररूपेण शक्रः श्रीकालिकमरिश्च ८९ ७८ श्रीमहावीरप्रभुः
८५ श्रीकालिकसरिः शक्रश्च ८९ ७९ साधुश्रावको
इति श्रीकालिकाचार्यकथा। इति समाचारी-तृतीयं वाच्यं । इतिकल्पमूत्रं (बारसासूत्रं)।
Page #22
--------------------------------------------------------------------------
________________
शुद्धिपत्रकम्
पृष्ठांकः
अशुद्धम्
२९/२
णम्अहे
४२/२
RRRRRRR-२२-RRRRRRRRRA%
५५/१ ५५/१
पासांभिला वेणं वट्टामाणस्स सागरेवम अभिनदंणस्स वाईणं. थराओ वृत्तपुब
शुद्धम् णं अम्हे पासाभिलावणं वट्टमाणस्स सागरोवम अभिनंदणस्स वाईणं. थेराओ वृत्तपुवं
६२/२
६४/२
Page #23
--------------------------------------------------------------------------
________________
श्रीकदम्बगिरि तीर्थाधीश्वराय श्रीमहावीरस्वामिने नमो नमः ॥ श्रीदशाश्रुतस्कन्धे श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहुविरचितम्
श्रीकल्पसूत्रम् . (श्रीवारसासूत्रम्-सचित्रम.)
CIRCRACCORRECRELCCAN
डाएदवतरा शहिंधणाता विलवरताणा कालिगात मासढाम
दमोडलवि
नारति माणसमा समपर्णसमा पारकासा
कल्पमू.१
Page #24
--------------------------------------------------------------------------
________________
कल्प० वारसा० ॥ १ ॥
श्रीमहावीरस्वामी
ॐ श्रीवर्धमानाय नमः ॥ ॐ ॥ अहं ॥ नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं, एसो पंचनमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवाइ मंगलं ॥ १ ॥
तेणं काले णं ते णं समए णं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था ॥
तं जहा - हत्थुत्तराहिं चुए, चइत्ता गव्र्भ वक्कंते, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए, हत्थु
महावीरचरि०
॥ १ ॥
Page #25
--------------------------------------------------------------------------
________________
श्रीगौतमगणधरः
CCCCORDCORRES
| तराहिं अणंते, अणुत्तरे, निव्वाघाए, निरावरणे, | कसिणे, पडिपुण्णे, केवलवर-नाणदंसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं ॥ सूत्रं १॥
ते णं काले णं ते णं समए णं समणे भगवं ₹ महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे | आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्वे णं | महाविजय-पुप्फुत्तर--पवर--पुण्डरीआओ महा| विमाणाओ वीसं सागरोवम-ट्रिइआओ आउक्ख६ एणं, भवक्खएणं, ठिइक्खएणं, अणंतरं चयं | चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढ| भरहे इमीसे ओसप्पिणीए सुसमसुसमाए समाए
Page #26
--------------------------------------------------------------------------
________________
कल्प वारसा
४ महावीर
चरि०
॥
२
॥
अष्ट मंगलानि
विइक्कंताए, सुसमाए समाए विइक्कंताए, सुसमदुस्समाए समाए विइक्वंताए. दुस्समसुसमाए समाए बहुविइक्ताए साग-18 रोवम-कोडाकोडीए बायालीस-वाससहस्सेहिं ऊणिआए पंचहतरिवासेहिं अदनवमेहि अ मासेहिं सेसेहिं इक्कवीसाए | तित्थयरेहिं इक्खागकुल-समुप्पन्नहिं कासवगुत्तेहिं, दोहि अ हरिवंसकुल-समुप्पन्नेहि, गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइकंतेहिं समणे भगवं महावीरे चरमतित्थयरे पुव्वतित्थयरनिहिटे माहणकुण्डग्गामे नयरे उसभदत्तस्स माहणस्स कोडा
लसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए | पुव्वरत्ता-वरत्त-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वक्ते ॥ सू. २॥
CSCRACRORSCSC-CCIM
Page #27
--------------------------------------------------------------------------
________________
देवानंदा-स्वमाः
समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, चइस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुमि | त्ति जाणइ, जंग्यणिं चणं समणे भगवं महावीरे देवा12 णंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भ३ त्ताए वक्ते, तं रयाणिं च णं सा देवाणंदा माहणी सय12 णिज्जसि सुत्तजागरा ओहीरमाणी ओंहीरमाणी इमे | एयारूवे, उराले, कल्लाणे, सिवे, धन्ने, मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥सू.३॥
तं जहा-गय-वसह-सीह-अभिसेय- दामससि-दिणयरं झयं कुंभ। पउमसर-सागर-विमाण E-भवण-रयणुच्चय-सिहिं च ॥१॥ सू. ४॥
105
MOHDCHOPULAMMACHAR
fooo00050005ळला
Page #28
--------------------------------------------------------------------------
________________
महावीर
कल्प बारसा
चरि०
॥३॥
CARRORRECRCRACROREOGRAM
तए णं सा देवाणंदा माहणी इमे एयारूवे जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ-चित्त-माणंदिआ, पीइमणा, परम-सोमणस्सिया, हरिस-वस-विसप्पमाण-हिअया, धाराहय-कर्यब-पुप्फगं पिव समुस्ससिअरोमकूवा, सुमिणुग्गहं करेइ । सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुढेइ, अब्भुद्वित्ता अतुरिअ-मचवल-मसंभंताए रायहंस-सरिसीए गईए । जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं | वदावेइ, वद्धावित्ता सुहासण-वरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं | मत्थए अंजलिं कटु एवं वयासी ॥ सू. ५॥
एवं खल्लु अहं देवाणुप्पिया ! अज्ज सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा। तं जहा-गय जाव सिहिं च ॥१॥ सू. ६ ॥ एएसिं णं देवाणुप्पिआ ! उरालाणं जाव चउद्दसण्हं महासुमिणाणं के मन्ने | कल्लाणे फलवित्ति-विसेसे भविस्सइ ? तए णंसे उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं
॥३॥
Page #29
--------------------------------------------------------------------------
________________
|| सुच्चा निसम्म हठ्ठतुछ जाव हिअए धाराहय-कयंबपुप्फगं पिव समुस्ससिय-रोमकूवे सुमिणुग्गहं
करेइ, करित्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं
तेसिं सुमिणाणं अत्थुग्गहं करेइ, अत्थुग्गहं करित्ता देवाणंदं माहणिं एवं वयासी ॥सू. ७॥ । उराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, कल्लाणा सिवा धन्ना मंगल्ला सस्सिरीआ आरुग्ग-तुट्ठि| दीहाउ-कल्लाण-मंगलकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिए! । भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणु| प्पिए! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइकंताणं सुकुमाल-पाणिपायं अहीण| पडिपुण्ण-पंचिंदिअ-सरीरं लक्खण-वंजण-गुणोववेअं माणुम्माण-पमाण-पडिपुन्न-सुजाय-सव्वंग|| सुंदरंगं ससि-सोमाकारं कंतं पिअसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि ॥सू. ८॥ से वि
| अ णं दारए उम्मुक्क-बालभावे विन्नाय-परिणय-मित्ते जोव्वणगमणुप्पत्ते रिउव्वेअ-जउव्वेअ-साम- 14 | वेअ-अथव्वणवेअ-इतिहासपंचमाणं निग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए
MACHARPURBEOCOM
Page #30
--------------------------------------------------------------------------
________________
कल्प० बारसा
महावीर
चरि०
पारए धारए सडंगवी, साद्वितंत-विसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते है।
जोइसामयणे अन्नेसु अ बहुसुबंभण्णएसु परिव्वायएसु नएसु सुपरिनिट्ठिए आवि भविस्सइ ॥सू. ९॥2 ॥ ४ ॥ | तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिवा, जाव आरुग्ग-तुद्वि-दीहाउअ-मंगलकारगा णं |
LE| तुमे देवाणुप्पिए ! सुमिणा दिट्ठा त्ति कटु भुज्जो भुज्जो अणुवृहइ ॥सू. १०॥ तए णं सा । देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एअमटुं सुच्चा निसम्म हट्ठतुट्ठ जाव हिअया || ६ करयल-परिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कटु उसमदत्तं माहणं एवं वयासी ॥सू. 18| ११॥ एवमेअं देवाणुप्पिआ ! तहमेअं देवाणुप्पिआ ! अवितहमेअं देवाणुप्पिआ ! असंदिद्धमों
| देवाणुप्पिआ ! इच्छिअमेअं देवाणुप्पिया ! पडिच्छिअमेअं देवाणुप्पिया ! इच्छिअ-पडिच्छिअ- 18 15 मेअं देवाणुप्पिया ! सच्चे णं एसमटे से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडि-13 इच्छइ, पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई भोगभोगाइं भुंजमाणी विहरइ ॥सू. १२॥ ॥ ४ ॥
ते णं काले णं ते णं समए णं, सक्के देविंदे देवराया, वज्जपाणी, पुरंदरे, सयक्कऊ, सहस्सक्खे,
Page #31
--------------------------------------------------------------------------
________________
इंद्रसभा.
| मघवं, पागसासणे, दाहिणड्ढ-लोगाहिवई, एरावण-वाहणे, सुरिंदे, बत्तीसावमाण-सयसहस्साहिवई, अरयंबर-वत्थधरे, आलइअ-माल-मउडे, | नव-हेम-चारु-चित्त-चंचल-कुण्डल-विलिहिज्जमाण
गल्ले, महिड्ढिए, महजुइए, महाबले, महायसे, महा| णुभावे, महासुक्खे भासुरबुंदी, पलंब-वणमालधरे, | सोहम्मे कप्पे, सोहम्मवाडिंसए विमाणे सुहम्माए
सभाए, सक्कंसि सीहासणंसि, से णं तत्थ बत्तीसाए विमाणवास-सयसाहस्सीणं, चउरासीए सामाणिअ साहस्सणिं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्टण्हं अग्गमहिसीणं सपरिवाराणं,
Bian
Page #32
--------------------------------------------------------------------------
________________
कल्प बारसा०
महावीर० चरि०
| तिहं परिसाणं, सत्तण्हं अणीआणं सत्तण्हं अणीआहिवईणं, चउण्हं चउरासीए आयरक्ख-देव-13 म ६ साहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्प-वासीणं वेमाणिआणं देवाणं देवीण य, आहेवच्चं पोरे- 13 ६ वच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे, महयाहय-नट्ट| गीअ-वाइअ-तंती-तलताल-तुडिअ-घणमुइंग-पडपडह-चाइअ--रवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ ॥सू. १३॥
- इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरइ। | तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे, भारहे वासे, दाहिँणड्ड-भरहे, माहणकुंडग्गामे नयरे, | उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए । कुच्छिसि गब्भत्ताए वकंतं पासइ, पासित्ता हटू-तुद्र-चित्तमाणदिए, नंदिए, परमाणंदिए, पीइमणे | परम-सोमणस्सिए, हरिसवस-विसप्पमाण--हिअए, धाराहयनीव-सुरहिकुसुम-चंचुमालइयउससिय-रोमकूवे, विकसिय-वर-कमलनयण-वयणे, पयलिय-वर-कडग-तुडिय-केऊर
Page #33
--------------------------------------------------------------------------
________________
शक्रस्तव,
ROCEREBARD
जालात
| मउड-कुंडल-हार-विरायंत-चच्छे, पालम्ब-पलंबमाण-घोलंत-भूसणधरे, ससंभमं तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुटेइ, अब्भुट्टित्ता पाय
पीढाओ पच्चोरुहइ, पच्चोरुहित्ता वेरुलियहै। वरिट्ठ-रिटु-अंजण-निउणोवचिअ--मिसिमिसिंत६ मणिरयण-मण्डिआओ पाउयाओ ओमुअइ,
ओमुइत्ता, एगसाडिअं उत्तरासंगं करेइ, करित्ता अंजलि-मउलिअग्गहत्थे तित्थयराभिमुहे सत्तट्ठपयाइं अणुगच्छइ, सत्तलृपयाइं अणुगच्छित्ता | वामं जाणुं अंचेइ, अंचित्ता दाहिणं जाणुं धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणिय
CIRCRACEBOOK
ACADEMORRORRECTROCES
Page #34
--------------------------------------------------------------------------
________________
कल्प० बारसाल
॥६॥
। लंसि निवेसेइ, निवेसित्ता ईसिं पच्चुन्नमइ, पच्चुन्नमित्ता कडग-तुडिअ-थंभिआओ भुआओ
महावीर
चार साहरइ, साहरित्ता करयल-परिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ । नमुत्थु णं अरिहंताणं भगवंताणं, आइगराणं, तित्थयराणं, सयं-संबुद्धाणं पुरिसुत्तमाणं, पुरिस
सीहाणं, पुरिसवरपुंडरीआणं, पुरिसवर-गंधहत्थीणं, लोगुत्तमाणं, लोगनाहाणं, लोगहिआणं, | लोगपईवाणं लोग-पज्जोअगराणं, अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, जीवदयाणं, बोहिदयाणं, धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवर-चाउरंत| चक्कवट्टीणं, दीवो ताणं सरणं गई पइट्ठा, अप्पडिहय-वर-नाणदसण-धराणं, विअट्ट-छउमाणं | | जिणाणंजावयाणं, तिन्नाणं तारयाणं, बुद्धाणं बोहयाणं, मुत्ताणं मोअगाणं, सव्वन्नूणं सव्व- |
दरिसीणं, सिव-मयल-मरुअ-मणंत-मक्खय-मव्वाबाह-मपुणरावित्ति-सिद्धिगइ-नामधेयं ठाणं संप| ताणं, नमो जिणाणं जिअभयाणं । नमुत्थु णं समणस्स भगवओ महावीरस्स आइगरस्स है. चरमतित्थयरस्स पुव्वतित्थयर-निद्दिद्रुस्स जाव संपाविउ-कामस्स । वंदामि णं भगवंतं तत्थगयं
%ARRAO
Page #35
--------------------------------------------------------------------------
________________
इंद्रचिंतन.
CHARCRACKERACCCCESCARS
इह गए, पासउ मे भगवं तत्थ गए इह गयं ति कटु समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे॥ तए णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥सू. १४-१५॥ _न खलु एयं भूयं, न एयं भव्वं, न एयं भविस्सं, जंणं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसुवा दरिद्दकुलेसु वा किवणकुलेसु वा भिक्खागकुलेसु वा माहणकु| लेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा
कल्पसू.२
Page #36
--------------------------------------------------------------------------
________________
कल्प० बारसा०
महावीरचरि०
॥
७॥
| ॥सू.१६॥ एवं खलु अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, उग्गकुलेसु वा भोगकुलेसु है| वा राइण्णकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगाका रेसु विसुद्ध-जाइ-कुल-वंसेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥सू. १७॥ अस्थि 18 पुण एसे वि भावे लोगच्छेरय-भूए अणंताहिं उस्सप्पिणीहिं ओसप्पिणीहिं विइकंताहिं समुप्पज्जइ, | (ग्रन्थाग्रं १००) नामगुत्तस्स वा कम्मरस अक्खीणस्स; अवेइअस्स, अणिज्जिण्णस्स उदएणं। जेणं अरिहंता वा, चक्कवट्टी वा, बलदेवा वा, वासुदेवा वा, अंतकुलेसुवा, पंतकुलेसु वा, तुच्छकुलेसु वा, दरिदकुलेसु वा, किवणकुलेसु वा, भिक्खागकुलेसु वा, माहणकुलेसु वा, आयाइंसुवा, 18 आयाइंति वा, आयाइस्संति वा, कुच्छिसि गम्भत्ताए वक्कमिंसुवा, वक्कमति वा, वक्कमिस्संति वा, नो
चेवणं जोणी-जम्मण-निक्खमणेणं निक्खमिंसुवा, निक्खमंति वा, निक्खमिस्संति वा ॥सू. १८॥2 | अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वकंते॥
ॐAAAAAAAAAAS
॥
७
॥
Page #37
--------------------------------------------------------------------------
________________
| तं जीअमेअं तीअ-पच्चुप्पन्न-मणागयाणं सक्काणं देविंदाणं देवरायाणं, अरिहंते भगवंते तहप्प| गारेहंतो अंतकुलेहिंतो पंतकुलेहितो तुच्छकुलेहिंतो दरिद्दकुलेहितो भिक्खागकुलेहिंतो किवणकु-16 | लेहिंतो माहणकुलेहिंतो तहप्पगारेसु उग्गकुलेसु वा, भोगकुलेसु वा, राइण्णकुलेसु वा- 18 | नायकुलेसु वा खत्तिअकुलेसु वा हरिवंसकुलेसु वा, अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइ-कुल- 18 | वंसेसु जाव रज्जसिरिं कारेमाणेसु पालेमाणेसु साहरावित्तए । तं सेयं खलु मम वि समणं भगवं | | महावीरं चरमतित्थयरं पुवतित्थयर-निद्दिष्टुं, माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माह- | | णस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं | | खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए तिसलाए खत्तिआणीए वासिट्ठस| गुत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए, जे वि अणं से तिसलाए खत्तिआणीए गब्भे तं पि यणं | देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए त्ति कटु एवं संपेहेइ, | एवं संपेहित्ता हरिणेगमोसं अग्गाणीयाहिवइं देवं सद्दावेइ, सद्दावित्ता एवं वयासी॥सू. १९-२०॥
Page #38
--------------------------------------------------------------------------
________________
ॐ
|महावीर
कल्प बारसा
महार
॥ ८॥
CREASEARCASEDUCARE
एवं खलु देवाणुप्पिआ!न एअं भूअं, न एअं भव्वं, न एअं भविस्सं। जंणं अरिहंता वा, चक्कवट्टी वा, बलदेवा वा, वासुदेवा वा, अंतकुलेसुवा, पंतकुलेसुवा, तुच्छकुलेसु वा, दरिद्दकुलेसुवा, किवणकुलेसु वा, भिक्खागकुलेसुवा, माहणकुलेसुवा, आयाइंसु वा आयाइंति वा आयाइस्संति वा। | एवं खलु अरिहंता वा, चक्कवट्टी वा, बलदेवा वा, वासुदेवा वा, उग्गकुलेसु वा, भोगकुलेसु वा,
राइण्णकुलसु वा, नायकुलेसु वा, खत्तिअकुलेसु वा, इक्खागकुलेसु वा, हरिवंसकुलेसु वा, अन्न| यरेसु वा तहप्पगारेसु विसुद्ध-जाइ-कुलवंसेसु आयाइंसु वा, आयाइंति वा आयाइरसंति वा
सू. २१॥ अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणी-ओसप्पिणीहिं विइ- | कंताहिं समुप्पज्जइ, नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिज्जिष्णस्स उदएणं। | जणं अरिहंता वा, चक्कवट्टी वा, बलदेवा वा, वासुदेवा वा, अंतकुलेसु वा, पंतकुलेसु वा, तुच्छ| कुलेसु वा, दरिद्दकुलेसु वा, भिक्खागकुलेसु वा, किवणकुलेसु वा, माहणकुलेसु वा, आयाइंसु | वा, आयाइंति वा, आयाइरसंति वा । कुच्छिसि गब्भत्ताए वक्कमिंसु वा, वक्कमति वा, वक्क
KARAN
Page #39
--------------------------------------------------------------------------
________________
मिस्संति वा, नो चेव णं जोणी - जम्मण-निक्खमणेणं निक्खमिंसु वा निक्खमंांति वा, निक्खमिस्संति वा ॥ २२॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडगामे नरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ता कुच्छिसि भत्ता वक्ते ॥ सू. २३ ॥ तं जीअमेअं तीअपच्चुप्पण्ण-मणागयाणं सक्काणं देविंदाणं देवराईणं अरिहंते भगवंते तहप्पगारेहिंतो अंतकुलेहिंतो पंतकुलेहिंतो तुच्छकुलेहिंतो दरिद्दकुलेहिंतो किवणकुलेहिंतो वणीमगकुलेहिंतो जाव माहणकुलेहिंतो तहप्पगारेसु उग्गकुलेसुवा, भोगकुलेसुवा, रायन्नकुलेसु वा, नायकुलेसु वा, खत्तिअकुलेसु वा, इक्खागकुलेसु वा, हरिवंसकुलेसुवा, अन्नयरेसु वा तहप्पगारेसु विसुद्ध - जाइ - कुल-वंसेसु साहरावित्त ॥सू. २४॥ तं गच्छ गं तुमं देवाणुप्पिया ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदतस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधर सगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए
Page #40
--------------------------------------------------------------------------
________________
महावीर
कल्प वारसा
शक्राज्ञा.
CANCIENCRENCREACANCECC
CAMOSAM
तिसलाए खत्तिआणीए वासिद्धसगुत्ताए कुञ्छि- 18
चरि० सि गब्भत्ताए साहराहि । जे वि अ णं से | तिसलाए खत्तिआणीए गम्भे तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गव्भत्ताए साहराहि, साहरित्ता मम एअमाणत्तिअं खिप्पामेव पच्चप्पिणाहि ॥सू. २५॥
तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सक्केणं देविंदेणं देवरन्ना एवं वुत्ते समाणे हटे जाव हयहियए करयल जाव त्ति कटु ‘एवं जं देवो आणवेई ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता सक्कस्स देविं
C
॥९
॥
CREACHECCC
Page #41
--------------------------------------------------------------------------
________________
INCRECRACHARGEORRECE
दस्स देवरन्नो अंतिआओ पडिनिक्खमइ, पडिनिक्वामित्ता उत्तर-पुरच्छिमं दिसीभागं अवक्कमइ, अवक्कमित्ता वेउव्विअ-समुग्घाएणं समोहणइ, वेउव्विअ-समुग्घाएणं समोहणित्ता संखिज्जाइं जोअणाई दंडं निसिरइ, तं जहा-रयणाणं, वयराणं, वेरुलिआणं, लोहिअक्खाणं, मसारगल्लाणं, हंसगम्भाणं, पुलयाणं, सोगंधिआणं, जोईरसाणं, अंजणाणं, अंजणपुलयाणं, जाय- 181
रूवाणं, सुभगाणं, अंकाणं, फलिहाणं, रिट्ठाणं, अहाबायरे पुग्गले. परिसाडेइ, परिसाडित्ता है। अहासुहुमे पुग्गले परिआदियइ ॥सू. २६॥ परिआइत्ता दुचंपि वेउव्विअ-समुग्घाएणं |
समोहणइ, समोहणित्ता उत्तर-वेउव्विरूवं विउव्वइ, विउव्वित्ता ताए उक्किट्ठाए, तुरिआए, 18
चवलाए, चंडाए, जयणाए, उहुआए, सिग्घाए, (छेआए) दिव्वाए, देवगईए, वीईवयमाणे | | वीईवयमाणे तिरिअ-मसंखिज्जाणं दीवसमुद्दाणं मझमझेणं जेणेव जंबुद्दीवे दीवे जेणेव 21 | भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा है| | माहणी तेणेव उवागच्छइ, उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणाम
Page #42
--------------------------------------------------------------------------
________________
कल्प० वारसा०
॥ १० ॥
देवानंदा गर्भहरणं.
लड़
त्रिशलागर्भसंक्रमणं.
महावीरचरि०
॥ १०॥
Page #43
--------------------------------------------------------------------------
________________
E करेइ, करित्ता देवाणंदाए माहणीए सपरिजणाए ओसोअणिं दलइ, ओसोआणिं दलित्ता असुभे
पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ, पक्खिवित्ता 'अणुजाणउ मे भयवं' ति कटु समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ, करयल- | संपुडेणं गिण्हित्ता जेणेव खत्तिअकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तिअस्स गिहे जेणेव | तिसला खत्तिआणी तेणेव उवागच्छइ, उवागच्छित्ता तिसलाए खत्तिआणीए सपरिजणाए
ओसोअणिं दलइ, ओसोअणिं दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ, पक्खिवित्ता समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तिआणीए | | कुच्छिसि गब्भत्ताए साहरइ, जे वि अ णं से तिसलाए खत्तिआणीए गब्भे तं पि अ णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए साहरइ, साहरित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ॥सू. २७॥ उक्किट्ठाए, तुरियाए, चवलाए, चंडाए, जयणाए, उद्धुआए, सिग्घाए, दिव्वाए देवगईए, तिरिअ-मसंखिज्जाणं दीवसमुद्दाणं मझमझेणं जोअण
SARASWARA
Page #44
--------------------------------------------------------------------------
________________
कल्प बारसा
चरि०
॥११॥
RSERRORESCREAKERAR
| साहस्सिएहिं विग्गहेहिं उप्पयमाणे उप्पयमाणे जेणामेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे | महावीरसकसि सीहासणंसि सक्के देविंदे देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एअमाणत्तिअं खिप्पामेव पच्चप्पिणइ ॥सू. २८॥तेणं काले णं तेणं समए णं समणे भगवं महावीरे जेसे वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले, तस्स णंआसोअबहुलस्स तेरसीपक्वेणं
बासीइ राइंदिएहिं विइकतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं ६ हरिणेगमेसिणा सक्कवयण-संदिगुणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडा
लसगुत्तस्स भारिआए. देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिसगुत्ताए पुव्वरत्ता-वरत्त-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोग-मुवागएणं अव्वा-13 बाहं अव्वाबाहेणं कुच्छिसि गब्भत्ताए साहरिए ।सू. २९॥ ते णं काले णं ते णं समए णं | समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, साहरिज्जिस्सामि त्ति जाणइ, साहरिज्ज
IP॥११॥
MEREM
Page #45
--------------------------------------------------------------------------
________________
त्रिशलास्वमाः
माणे न जाणइ, साहरिएमि त्ति जाणइ ॥सू. ३०॥
जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रयणिं च णं सा | देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा
ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले | कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे तिसलाए खत्तिआणीए हडेत्ति पासिताणं पडिबुद्धा । तं जहा-गय वसह जाव सिहिं
Page #46
--------------------------------------------------------------------------
________________
बारसा
॥ १२॥
च-गाहा ॥सू. ३१॥ जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधर- || महावीरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं | | रयणिं च णं सा तिसला खत्तिआणी तसि तारिसगंसि वासघरंसि अभितरओ सचित्त-कम्मे, |
बाहिरओ दूमिअ-घटू-मटे, विचित्त-उल्लोअ-चिल्लिअ-तले मणि-रयण-पणासि-अंधयारे, | बहुसम-सुविभत्त-भूमिभागे, पंचवन्न-सरस-सुरहिमुक्क-पुप्फ-पुंजोवयार-कलिए, कालागुरुपवर-कुंदुरुक्क-तुरुक्क-डझंतधूव--मघमघत--गंधु आभिरामे, सुगंध-वरगांधिए, गंधवट्टिभूए, तसि तारिसगंसि वासघरंसि सयणिज्जंसि सालिंगण-वट्टिए, उभओ बिब्बोअणे, उभओ उन्नए,
मज्झे णयगंभीरे, गंगा--पुलिण-वालुआ--उद्दाल-सालिसए, उवचिअ-खोमिअ--दुगुल्ल--पट्ट--पडि-18 A च्छन्ने, सुविरइअ--रयत्ताणे, रत्तंसुअ--संवुए, सुरम्मे, आईणग--रूअ--बूर-नवणीय--तूल--तुल्ल- 18 फासे, सुगंध-वर-कुसुम--चुन्न--सयणोवयार-कलिए, पुव्वरत्ता-वरत्त-कालसमयंसि सुत्तजागरा || ओहीरमाणी ओहीरमाणी इमे एयारूचे उराले जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा,
XSARA PICASSPX
॥ १२ ॥
SHRSS
Page #47
--------------------------------------------------------------------------
________________
SASALARI
तं जहा-गय १ वसह २ सीह ३ अभिसेय ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९। पउमसर १० सागर ११ विमाण-भवण १२ रयणुच्चय १३ सिहिं च १४ ॥१॥सू. ३२॥
____ तए णं सा तिसला खत्तिआणी तप्पढमयाए तओअ-चउदंत-मूसिअ-गलिअ-विपुलहै जलहर-हार-निकर खीरसागर-ससंककिरण-दगरय-रयय-महासेल-पंडुरं, समागय-महुअर-16
सुगंध-दाण-वासिय-कपोलमूलं, देवरायकुंजरं (व)-वरप्पमाणं पिच्छइ सजल-घण-विपुल-14 जलहर-गज्जिअ-गंभीर-चारुघोसं इभं, सुभं, सव्व-लक्खण-कयंबिअं, वरोरुं १॥सू. ३३॥
. तओ पुणो धवल-कमलपत्त-पयराइरेग-रूवप्पभं, पहा-समुदओवहारेहिं सव्वओ चेव | दीवयंतं, अइसिरि-भर-पिल्लणा-विसप्पंत-कंत-सोहंत-चारु-ककुहं तणु-सुइ-सुकुमाललोम| निद्धच्छविं, थिर-सुबद्ध-मंसलोवचिअ-ल?-सुविभत्त-सुंदरंग पिच्छइ घण-वट्ट-लट्ठ-उक्किट्ठ
विसिट्ठ-तुप्पग्ग-तिक्ख-सिंगं, दंतं, सिवं, समाणसोहंत-सुद्धदंतं वसहं आमिअगुण-मंगल| मुहं २॥सू. ३४॥
Page #48
--------------------------------------------------------------------------
________________
-56456
लक्ष्मीः
कल्प
| महावीर
चरि०
-
बारसा०
१३ ॥
CHECCLECCESCRECORRECEOCIENCECREACHESCENCC
तओ पुणो हारनिकररवीरसागर-ससंककिरणदगरय-रयय--महासेल-- पंडुरंगं (ग्रंथाग्रं २००) रमणिज्ज-पिच्छणिज्जं,थिर लट्ठपउट्ठ-वट्ट-पीवर सुसिलिट्ठ-विसिट्ठ-तिक्ख-दाढाविडंबिअ-मुहं, परिकम्मिअ जच्च-कमल-कोमल-- पमाण-सोभंत-लट्ठ-उर्दु, रत्तुप्पल-पत्तमउअ-सुकु
CIRCREARRECRUCHERRORSCORRACK
॥१३॥
Page #49
--------------------------------------------------------------------------
________________
माल-तालु-निल्लालिअ-ग्गजीहं, मूसागय-पवर-कणग-ताविअ-आवत्तायंत-वट्ट तडिय
विमल-सरिस-नयणं, विसाल-पीवर-वरोरुं, पडिपुन्न-विमल--खंध, मिउ--विसय-सुहुम-12 ६ लक्खणपसत्थ-विच्छिन्न-केसराडोव-सोहिअं, ऊसिअ-सुनिम्मिअ-सुजाय-अप्फोडिअ-लंगूलं, ६ सोमं, सोमाकारं, लीलायंतं, नहयलाओ ओवयमाणं, नियग-वयण-मइवयंतं पिच्छइ सा गाढ-तिक्खग्ग-नहं सीहं वयण-सिरी-पल्लव-पत्तचारु-जीहं ३ ॥सू . ३५॥
तओ पुणो पुन्नचंद-वयणा उच्चागय-ट्ठाण-लट्ठ-संठिअं, पसत्थरूवं, सुपइट्ठिअ-कणगमय-कुम्म-सरिसोवमाण-चलणं, अच्चुण्णयपीण-रइअ-मंसल-उन्नय-तणु-तंब-निद्वनहं, कमल| पलास-सुकुमाल-करचरण-कोमल-वरंगुलिं,कुरुविंदावत्त-वट्टाणुपुव्व-जंघ,निगूढ-जाणु,गय-वरकर| सरिस-पीवरोरुं, चामीकर-रइअ-मेहलाजुत्त-कंत-विच्छिन्न-सोणिचक्कं,जच्चंजण-भमर-जलय-पयर
उज्जुअ-समसंहिअ-तणुअ-आइज्ज-लडह-सुकुमाल-मउअ-रमणिज्ज-रोमराइं, नाभीमंडल-सुंदरविलास-पसत्थ-जघणं, करयल-माइअ-पसत्थ-तिवलिय-मज्झं, नाणामणि-कणग-रयण-विमल
REACHEMORRORSCORN
E R
Page #50
--------------------------------------------------------------------------
________________
कल्प० वारसा
॥१४॥
CRECECALCRE
महातवणिज्जा-भरण-भूसण-विराइयंगोवंगिं, हार-विरायंत-कुंदमाला-परिणद्ध-जलजलिंत-थण| जुअल-विमलकलसं, आइअ-पत्तिअ-विभूसिएणं सुभग-जालुज्जलेणं मुत्ता-कलावएणं उरत्थ- महावीर
दीणार-मालिय-विरइएणं कंठमणि-सुत्तएण य कुंडलजुअलुल्लसंत-अंसोवसत्त-सोभंत-सप्प-18 चरि० | भेणं सोभागुण-समुदएणं आणण-कुंडुबिएणं कमलामल-विसाल-रमणिज्ज-लोअणिं,कमल- 18 | पज्जलंत-कर-गहिअ-मुक्क-तोयं, लीलावाय-कयपक्खएणं सुविसद-कसिण-घण-सह-लंबंत-18
केसहत्थं, पउमद्दह-कमल-वासिणिं सिरिं भगवई पिच्छइ हिमवंत-सेल-सिहरे दिसा-गई| दोरु-पीवर-कराभिसिच्चामाणिं ४ ॥ सू. ३६॥
तओ पुणो सरस-कुसुम-मंदार-दाम-रमणिज्ज-भूअं, चंपगासोगपुन्नाग-नाग-पिअंगुसिरीस-मुग्गर-मल्लिआ-जाइ-जूहि-अंकोल्ल-कोज्जकोरिंट-पत्तदमणय-नवमालिअ-बउलतिलय-वासंतिअ-पउमुप्पल-पाडल-कुंदाइमुत्त-सहकार-सुरभिगंधिं, अणुवम-मणोहरेणं गंधेणं ॥१४॥ | दसदिसाओ वि वासयंतं, सव्वोउअ-सुरभि-कुसुम-मल्ल-धवल-विलसंत-कंत-बहुवन्न-भत्तिचित्तं,
AM
Page #51
--------------------------------------------------------------------------
________________
छप्पय-महुअरि-भमरगण-गुमगुमायंत-निलिंत-गुंजंत-देसभागं दामं- पिच्छइ-नभंगण-तलाओ
ओवयंत ५ ॥सू. ३७॥
ससिं च गोखीर- फेण-दगरय - रयय - कलसपंडुरं, सुभं, हिअय- नयणकंतं, पडिपुण्णं, तिमिरनिकर - घण- गुहिर - वितिमिर-करं, पमाण - पक्खंत - रायलेहं, कुमुअवण - विबोहगं, निसा - सोहगं, सुपरिमट्ठ–दप्पण-तलोवमं, हंस पडु - वन्नं, जोइसमुह - मंडगं, तमरिपुं, मयणसरापूरं, समुद्द-दगपूरगं, दुम्मणं जणं दइअ - वज्जिअं पायएहिं सोसयंतं, पुणो सोम - चारुरूवं पिच्छइ सा गगणमंडल -विसाल - सोम - चंकम्ममाण - तिलयं, रोहिणि - मण - हिअय- वल्लहं देवी पुन्नचंदं समुल्ल संतं ६ ॥सू. ३८॥
तओ पुणो तमपडल- परिप्फुडं चेव तेअसा पज्जलंत रूवं, रत्तासोग - पगास - किंसुअ-सुअमुह-गुंजद्ध-राग-सरिसं, कमल-वणालंकरणं, अंकणं जोइसस्स, अंबरतल-पईवं, हिमपडल-गलग्गहं, गहगणोरु–नायगं, रत्ति-विणासं, उदयत्थमणेसु मुहुत्त - सुहदंसणं, दुन्निरिक्ख-रूवं, रत्तिसुद्वंत
Page #52
--------------------------------------------------------------------------
________________
कल्प० वारसा०
महावीर
SACA
॥१५॥
दुप्पयार-प्पमद्दणं सीअवेग-महणं पिच्छइ मेरुगिरि-सयय-परियट्टयं, विसालं, सूरं, रस्सीसहस्स-पयलिय-दित्तसोहं, ७ ॥सू. ३९॥
___तओ पुणो जच्च-कणग-लट्ठि-पइट्ठिअं, समूह-नील-रत्त-पीअ-सुकिल्ल-सुकुमालुल्लसिय-18 | मोरपिच्छ-कय-मुद्धयं, अहिय-सस्सिरीयं, फालिअ-संखक-कुंद-दगरय-रयय-कलसपंडुरेण ||
मत्थयत्थेण सीहेण रायमाणेण रायमाणं भित्तुं गगणतल-मंडलं चे ववसिएणं पिच्छइ 15 | सिव-मउय-मारुय-लयाहय-कंपमाणं, अइप्पमाणं, जण--पिच्छणिज्ज-रूवं ८ ॥सू. ४०॥
तओ पुणो जच्च-कंचणुज्जलंत-रूवं, निम्मल-जल-पुण्ण-मुत्तमं, दिप्पमाण-सोहं, कमल-18 कलाव-परिरायमाणं, पडिपुण्ण-सव्व-मंगलभेय-समागम, पवर-रयण-परायंत-कमलट्ठियं, नयण| भूसणकर, पभासमाणं सव्वओ चेव दीवयंतं, सोमलच्छी-निभेलणं, सव्वपाव-परिवज्जिअं, | सुभं, भासुरं, सिरिवरं, सव्वोउय-सुरभि-कुसुम-आसत्त मल्लदामं पिच्छइ सा रयय-पुण्णकलसं 18| १५॥ ९॥सू . ४१॥
RCISCENCE
Page #53
--------------------------------------------------------------------------
________________
तओ-पुणो-रवि-किरण-तरुण-बोहिय-सहरसपत्त-सुरभितर-पिंजरजलं, जलचर-पहकर-परिहत्थग-मच्छ-परिमुज्जमाण - जल-संचयं, महंतं जलंतमिव कमल - कुवलय - उप्पल-तामरसपुंडरीय - उरु – सप्पमाण-सिरि-समुदणं रमणिज्ज - रूवसोहं, पमुइयंत - भमरगण - मत्त - महुय - रिगणुक्करोल्लि -ज्झमाण-कमलं, (ग्रं. २५०) कायंबग-बलाहय- चक्क - कलहंस-सारस-गव्विय-सउण गण - मिहुण - सेविज्जमाण-सलिलं, पउमिणि - पत्तोवलग्ग - जलबिंदु - निचयचित्तं पिच्छइ सा हिअय- नयणकंतं परमसरं नाम सरं, सररुहाभिरामं १० ॥ ४२ ॥
तओ पुणो चंदकिरण- रासि - सरिस - सिरिवच्छ-सोहं, चउगमण-पवद्धमाण- जल-संचयंचवल–चंचलुच्चायप्पमाण - कल्लोल - लोलंत - तोयं, पडु-पवणाहय - चलिय - चवल - पागड - तरंग - रंगंत-भंग-खोखुब्भमाणसोभंत - निम्मल - उक्कड - उम्मी - सहसंबंध - धावमाणोनियत्त-भासुरतराभिरामं, महामगरमच्छ – तिमि - तिमिंगिल - निरुद्धतिलितिलिया-भिघाय-कप्पूर-फेणपसरं, महानईतुरिय- वेग-समागयभम-गंगावत्त- गुप्पमाणुच्चलंत-पच्चोनियत्त - भममाण - लोल-सलिलं पिच्छइ
Page #54
--------------------------------------------------------------------------
________________
कल्प० बारसा
| खीरोय-सायरं सारय-रयणिकर-सोमवयणा ११ ॥सू. ४३॥
तओ पुणो तरुण-सूर-मंडल-समप्पहं, दिप्पमाण-सोहं, उत्तमकंचण-महामणि-समूह-18 पवर-तेय-अट्ठसहस्स-दिप्पंत-नहप्पईवं, कणगपयर-लंबमाण-मुत्तासमुज्जलं, जलंत-दिव्वदाम, 18| ॥१६॥ ईहामिग-उसभ-तुरग-नर-मगर-विहग-वालग-किंनर-रुरु-सरभ-चमर-संसत्त-कुंजर-वणलय-पउम| लय-भत्तिचित्तं, गंधव्योपवज्जमाण-संपुन्नघोसं, निच्चं सजल-घण-विउल-जलहर-गज्जिय-सद्दा
णुनाइणा देवदुंदुहि-महारवेणं सयलमवि जीवलोयं पूरयंतं, कालागुरु-पवरकुंदुरुक्क-तुरुक्क|डझंत-धूव-वासंग-मघमघंत-गंधु आभिरामं, निच्चालो, सेयं, सेयप्पभ, सुरवराभिरामं : | पिच्छइ सा साओवभोगं, विमाण-वरपुंडरीयं १२ ॥सू. ४४॥
तओ पुणो पुलग-वेरिंद-नील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्ल-पवाल-फलिह। सोगंधिय-हंसगब्भ-अंजण-चंदप्पह-वररयणेहिं महियल-पइट्ठियं गगण-मंडलंतंपभासयंतं, तुंगं, | मेरुगिरि-सन्निगासं पिच्छइ सा रयण-निकर-रासिं १३ ॥ सू . ४५॥
ॐॐAARRIOR
Page #55
--------------------------------------------------------------------------
________________
सिहिं च सा विउलुज्जल-पिंगल-महुघय-परिसिच्चमाण-निडूम-धगधगाइय-जलंत | जालुज्जलाभिरामं तरतम-जोगजुत्तेहिं जालपयरेहिं अन्नुन्नमिव अणुप्पइन्नं पिच्छइ जालुज्जलणगं अंबरं व कत्थइ पयंतं, अइवेग-चंचलं सिहिं १४ ॥सू . ४६॥
इमे एयारिसे सुभे सोमे पियदसणे सुरूवे सुमिणे दळूण सयणमज्झे पडिबुद्धा + अरविंद-लोयणा हरिस-पुलइअंगी ॥ “एए चउदस सुमिणे, सव्वा पासेइ तित्थयर-माया। है रयणिं वक्कमइ, कुच्छिसि महायसो अरहा ॥१॥” ॥सू. ४७॥ तए णं सा तिसला * खत्तियाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ
जाव हियया धाराहय-कर्यब-पुप्फगंपि व समुस्ससिअ-रोमकूवा सुमिणुग्गहं करेइ, करित्ता | सयणिज्जाओ अब्भुटेइ, अब्भुद्वित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता अतुरिय-मचवल-1* | मसंभंताए अविलंबियाए रायहंस-सरिसीए गईए, जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए । | तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तियं ताहिं इटाहिं, कंताहिं, पियाहिं, मणुन्नाहि,
RECERSARKARRIORRHORG
Page #56
--------------------------------------------------------------------------
________________
कल्प०
वारसा०
॥ १७ ॥
मणामाहिं, उरालाहिं, कल्लाणाहिं, सिवाहिं, धन्नाहिं, मंगल्लाहिं, सस्सिरीयाहिं, हियय-गमणि - ज्जाहिं, हियय - पल्हायणिज्जाहिं, मिउ-महुर- मंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडबोइ ॥ सू. ४८ ॥ त णं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुष्णाया समाणी | नाणामणि - कण - रयण - भत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासण-वरगया सिद्धत्थं खत्तियं ताहिं इट्ठाहिं जाव संलवमाणी संलवमाणी एवं वयासी ॥सू. ४९॥ एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तं जहा - 'गयवसह जाव सिहिं च - गाहा । तं एएसिं सामी ! उरालाणं चउदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥सू. ५०॥
तणं से सिद्धत्थे या तिसलाए खत्तियाणीए अंतिए एयमट्टं सुच्चा निसम्म हट्ठ-तुट्ठचित्ते आदिए पीइम परमसोमणस्सिए हरिसवस - विसप्पमाण-हिय धाराहय-नीव- सुरभि कुसुचंचु - मालइ - रोमकूवे ते सुमिणे ओगिण्हइ, ते सुमिणे ओगिव्हित्ता ईहं अणुपविसइ, ईहं अणुपवि
महावीर ० चरि
॥ १७ ॥
Page #57
--------------------------------------------------------------------------
________________
सित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्युग्गहं करेइ, करिता |तिसलं खत्तियाणिं ताहिं इट्ठाहिं जाव मंगल्लाहिं मिय-महुर - सस्सिरीयाहिं वग्गूहिं संलवमाणे संलवमाणे एवं वयासी ॥ ५१ ॥ उराला गं तुमे देवाणुप्पिए ! सुमिणा दिठ्ठा, कल्लाणा तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि - दीहाउकल्लाण- (ग्रं. ३००) - मंगल - कारगा णं तुमे देवाणुप्पिए ! सुमिणा दिठ्ठा, तं जहा - अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! रज्जलाभो देवाणुप्पिए !, एवं खलु तुमे देवाणुप्पिए ! नवहं मासाणं बहुपडिपुन्नाणं अद्धद्रुमाणं राइंदियाणं विइक्कंताणं अम्हं कुलकेडं, अम्हं कुलदीवं, कुलपव्वयं, कुल - वडिंसयं, कुल-तिलयं, कुल - कित्तिकरं, कुल-वित्तिकरं, कुल-दिणयरं, कुलाधारं, कुल - नंदिकरं, कुलजसकरं, कुल-पायवं, कुल - विवद्वणकरं, सुकुमाल - पाणिपायं, अहीण-संपुण्ण-पंचिंदियसरीरं, लक्खण- वंजण - गुणोववेयं, माणुम्माण - प्पमाण - पडिपुण्ण - सुजाय - सव्वंग - सुंदरंगं, सास
Page #58
--------------------------------------------------------------------------
________________
कल्प बारसा
चरि०
AMALSCRECAUSES
॥१८॥
सोमाकारं, कंतं, पियदंसणं, सुरूवं दारयं पयाहिसि ॥सू . ५२॥ सेऽविअणं दारए उम्मुक्क
महावीरबालभावे विनाय-परिणयमित्ते जुव्वण-गमणुप्पत्ते सूरे वीरे विक्कंते विच्छिन्न-विउलबलवा- 18| | हणे रज्जवई राया भविस्सइ ॥सू. ५३॥ तं उराला णं तुमे देवाणुप्पिया ! जाव दुच्चंपि | | तच्चपि अणुवहइ ॥ तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रन्नो अंतिए एयमटुं सुच्चा | निसम्म हट्ठ-तुट्ठ जाव हियया करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु ६ | एवं वयासी ॥सू. ५४॥ एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं | सामी ! इच्छियमेयं सामी ! पडिच्छियमेयं सामी ! इच्छिय-पडिच्छियमेयं सामी ! सच्चे णं एसमटे से जहेयं तुब्भे वयह ति कट्ठ ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणा-मणि-कणग-रयण-भत्तिचित्ताओ भद्दासणाओ अब्भुटेइ, | अब्भुद्वित्ता अतुरियमचवल-मसंभंताए अविलंबियाए रायहंस-सरिसीए गईए जेणेव सए सय| णिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥सू. ५५॥ मा मे ते उत्तमा पहाणा
R
REASCE
॥१८॥
Page #59
--------------------------------------------------------------------------
________________
मंगला सुमिणा दिट्ठा अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति त्ति कट्टु देवय-गुरुजण-संबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्ठाहिं कहाहिं सुमिणजागरियं जागरमाणी पडिजागरमाणी विहरइ ॥सू. ५६ ॥ तए णं सिद्धत्थे खत्तिए पच्चूस-कालसमयंसि कोडुंबिय - पुरिसे सहावेइ, सद्दावित्ता एवं वयासी ॥सू . ५७॥ खिप्पामेव भो ! देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवद्वाण - सालं गंधोदयसित्तं सुइ - संमज्जिओवलित्तं सुगंध-वरपंचवन्नपुप्फोवयार - कलियं कालागुरु- पवरकुंदुरुक्क - तुरुक्क डज्झत-धूवमघमघंत-गंधुडुयाभिरामं सुगंधवर-गं
मल्लयुद्धं
Page #60
--------------------------------------------------------------------------
________________
कल्प ० बारसा०
।। १९ ।।
धियं गंधवट्टि - भूयं करेह, कारवेह, करिता कारवित्ता य सिंहासणं रयावेह, रयावित्ता ममेयमाणत्तियं खिप्पामेव पच्चाप्पिणह ॥ सू. ५८॥ तए णं ते कोडुंबिय - पुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्ट - तुट्ठ जाव हियया करयल जाव कट्टु एवं सामि त्ति आणाए विणणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छंति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवद्वाणसालं गंधोदय - सित्तं जाव सीहासणं रयाविंति रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयल - परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु सिद्धत्थस्स खत्तियस्स तमाणत्तियं पच्चप्पिणंति ॥ सू. ५९ ॥ तए णं सिद्धत्थे खत्तिए कलं पाउप्पभाए रयणी फुल्लुप्पल कमल - कोमलुम्मीलियंमि अहापंडुरे पभाए रत्तासोगप्पगासकिंसुय - सुयमुह - गुंजद्धराग- बंधुजीवग - पारावय- चलणनयण- - परहुअ - सुरत्तलोअण-जासुअण कुसुमरासि - हिंगुलय-निअरातिरेय-रेहंत - सरिसे कमलायर - संडबोहए उठ्ठियंमि सूरे सहस्स
महावीर - चरि०
॥ १९॥
Page #61
--------------------------------------------------------------------------
________________
| रस्सिमि दिणयरे तेयसा जलते तस्स य करपहरापरचमि अंधयारे बालायव-कुंकुमेणं खचियव्व जीवलोए सयणिज्जाओ अब्भुट्टेइ ॥ सू. ६०॥ अब्भुठ्ठित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेग-वायाम-जोग्ग-वग्गण-वामदण-मल्लजुद्ध-करणेहिं संते परिस्संते, सयपाग-सहस्सपागेहिं सुगंधवरतिल्ल-माइएहिं पीणणिज्जेहिं, दीवणिज्जेहिं, मयणिज्जेहिं, बिहणिज्जेहिं, दप्पणिज्जेहिं, सव्विदिय-गाय-पल्हायणिज्जेहिं अब्भंगिए समाणे, तिल्लचम्मंसि निउणेहिं पडिपुण्ण-पाणिपाय -सुकुमाल-कोमलतलेहिं अब्भंगण - परिमद्दणुव्वलण-करणगुणनिम्माएहिं छेएहिं दक्खेहिं पढेहिं कुसलेहिं मेहावीहिं जिय-परिस्समेहिं पुरिसेहिं अद्विसुहाए, | मंससुहाए, तयासुहाए, रोमसुहाए चउब्विहाए सुह-परिक्कमणाए संबाहणाए संबाहिए समाणे,
अवगया-रिस्समे अट्टणसालाओ पडिनिक्खमइ ॥ सू. ६१॥ पडिनिक्खमित्ता जेणेव मज्ज| णघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समुत्तजाला
SACREASILOCALCONS
Page #62
--------------------------------------------------------------------------
________________
महावीर
कल्प बारसा
॥२०॥
| कुलाभिरामे विचित्त-मणिरयण-कुट्टिमतले रमणिज्जे ण्हाणमंडवंसि, नाणा-मणिरयण-भत्ति- चार | चित्तंसि पहाणपीढंसि सुहनिसणे, पुप्फोदएहि अ, गंधोदएहि अ, उण्होदएहि अ, सुहोदएहि अ, है| सुद्धोदएहि अ, कल्लाण-करण-पवर-मज्जणविहीए मज्जिए । तत्थ कोउअसएहिं बहुविहेहिं कल्लाणग-पवर-मज्जणावसाणे, पम्हलसुकुमाल-गंधकाइअ-लूहिअंगे, अहय-सुमहग्घ-दूसर
यण-सुसंवुडे, सरस-सुरभि-गोसीस-चंदणाणुलित्त-गत्ते, सुइ-मालावण्णग-विलेवणे, आवि। द्ध-मणिसुवण्णे, कप्पिय-हारद्वहार-तिसरय-पालंब पलंबमाण-कडिसुत्त-सुकयसोभे, पिणद्ध| गेविज्जे, अंगुलिज्जग-ललिय–कयाभरणे, वरकडग-तुडिय-थंभियभुए, अहियरूव-सस्सिरीए, | कुंडल-उज्जोइ-आणणे, मउड-दित्तसिरए, हारोत्थय-सुकय-रइय-वच्छे, मुद्दिया-पिंगलं-गुली| ए, पालंब–पलंबमाण-सुकय-पडउत्तरिज्जे, नाणा-मणि-कणग-रयण-विमल-महरिह-निउ| णोवचिय-मिसिमिसिंत-विरइय-सुसिलिट्ठ-विसिद्ध-लट्ठ-आविद्ध-वीरवलए, किं बहुणा ? | कप्परुक्खए विव अलंकिय-विभूसिए नरिंदे, सकोरिंट-मल्लदामणं छत्तेणं धरिज्जमाणेणं सेयवर || ॥२०॥
AST
स
Page #63
--------------------------------------------------------------------------
________________
स्वमपाठकाः
-चामराहिं उधुव्वमाणीहिं मंगल-जयसद्द-कयालोए अणेग-गणनायग-दंडनायग-राईसर-तलवर-माडंबिय-कोडुंबिय-मंतिमहामंति-गणग-दोवारिय-अमच्च-चेड-पीढमद्द-नगर-निगम-सिट्ठिसेणावइ-सत्थवाह-दूय-संधिवाल-सद्धिं संपरिखुडे, धवल-महामेह-निग्गए इव गहगण-दिप्पंतरिक्खतारागणाण मज्झे ससिव्व पिय-दंसणे, नरवई नरिंदे नरवसहे नरसीहे अब्भहिय-रायतेय-लच्छीए दिप्पमाणे मज्जण-घराओ पडिनिक्खमइ ॥सू. ६२॥ मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहा
ARRER
44
Page #64
--------------------------------------------------------------------------
________________
कल्प० बारसा
| महावीर
चरि०
॥ २१ ॥
| सणंसि पुरत्थाभिमुहे निसीअइ, निसीइत्ता अप्पणो उत्तर-पुरच्छिमे दिसीभाए अट्ट भद्दासणाई
सेयवत्थ-पच्चुत्थुयाइं सिद्धत्थय-कय-मंगलोवयाराइं रयावेइ, रयावित्ता अप्पणो अदूरसामंते नाणा| मणिरयण-मंडियं, अहिअ-पिच्छणिज्जं, महग्घ-वर-पट्टणुग्गय, सह-पट्ट-भत्ति-सय-चित्तताणं, ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किंनर-रुरु-सरभ-चमर-कुंजरवणलय-पउमलय-भत्तिचित्तं अभितरिअं जवणिअं अंछावेइ, अंछावित्ता नाणा-मणिरयण
भत्तिचित्तं अत्थरय-मिउ-मसूर-गुत्थयं सेयवत्थ-पच्चुत्थुअं सुमउअं अंगसुह-फरिसं विसि, | तिसलाए खत्तिआणीए भद्दासणं रयावेइ ॥सू. ६३॥ रयावित्ता कोडुंबिय-पुरिसे सद्दावेइ, सद्दावित्ता | एवं वयासी, खिप्पामेव भो देवाणुप्पिया ! अटुंग-महानिमित्त-सुत्तत्थ-धारए विविह-सत्थ-कुसले सुविण-लक्खण-पाढए सद्दावेह ॥सू. ६४॥ तए णं ते कोडुंबियपुरिसा सिद्धत्येणं रण्णा एवं वुत्ता 8 समाणा हद्वतुट्ठ जाव हियया करयल जाव पडिसुणंति ॥ सू. ६५॥पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडपुरं नगरं मझं मज्झेणं जेणेव सुविण-लक्षण
RECHARCOACCORNER
॥ २१ ॥
Page #65
--------------------------------------------------------------------------
________________
- पाढगाणं गेहाई तेणेव उवागच्छंति, उवागच्छित्ता सुविण - लक्खण - पाढए सद्दाविति ॥सू. ६६ ॥ तणं ते सुविण - लक्खण - पाढगा सिद्धत्थस्स खत्तियस्स कोडुंबिअ - पुरिसेहिं सद्दाविया समाणा हट्टतुट्ट जाव हियया, व्हाया, कयबलिकम्मा, कयकोउय - मंगल - पायच्छित्ता, सुद्धप्पावेसाई मंगलाई स्थाई पराई परिहिआ, अप्पमहग्घा -भरणालंकिय - सरीरा, सिद्धत्थय - हरिआलिया -कयमंगल - मुद्दाणा, सएहिं सएहिं गेहेहिंतो निग्गच्छंति, निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मज्झं मज्झेणं जेणेव सिद्धत्थस्स रण्णो भवण - वरवडिंग - पडिदुवारे तेणेव उवागच्छंति, उवागच्छित्ता भवण - वरवडिंसग - पडिदुवारे एगयओ मिलंति, मिलित्ता जेणेव बाहिरिया उवद्वाणसाला जेणेव सिद्धत्थे वत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव अंजलिं कट्टु सिद्धत्थं खत्तियं जणं विजएणं वद्धाविति ॥सू. ६७॥ तए णं ते सुविण - लक्खण - पाढगा सिद्धत्थेणं रणा वंदि - अ - पूइअ - सक्कारिअ - सम्माणि समाणा पत्तेअं पत्तेअं पुव्वन्नत्थेसु भद्दासणेसु निसीयंति ॥ सू. ६८ ॥ तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणिअंतरियं ठावेइ, ठावित्ता पुप्फ-फल
Page #66
--------------------------------------------------------------------------
________________
कल्प० बारसा०
॥ २२ ॥
पडिपुण - हत्थे परेण विणएणं ते सुविण - लक्खण- पाढए एवं वयासी । सू. ६९ ॥ एवं खलु देवाणुप्पि ! अज्ज तिसला खत्तिआणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी ओहीरमाणी | इमे यारूवे उराले चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥ सू. ७० ॥ तं जहा - गयवसह ० गाहा। तं एएसिं चउद्दसन्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ सू. ७१ ॥ तए णं ते सुमिण - लक्खण - पाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमट्टं सोच्चा निसम्म हट्ठतुट्ठ जाव हियया ते सुमिणे सम्मं ओगिण्हंति, ओगिण्हित्ता ईह अणुपविसंति, अणुपविसित्ता अन्नमन्त्रेण सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लट्ठा गहिया पुच्छियट्ठा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा | उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी ॥ सू. ७२॥ एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बांयालीसं सुमिणा तीसं महासुमिणा बावत्तरि सव्वसुमिणा दिट्ठा । तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा, चक्कवट्टिमायरो वा, अरहंतांस वा, (ग्रं. ४००) चक्कहरंसि वा, गब्र्भ वक्कममाणंसि एएसिं ती
महावीरचरि०
॥ २२ ॥
Page #67
--------------------------------------------------------------------------
________________
साए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ता णं पडिबुज्झति ॥ सू. ७३ ॥ तं जहा - गयवसह • गाहा ॥ सू. ७४ ॥ वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसहं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुज्झति ॥ सू. ७५ ॥ बलदेवमायरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ता णं पडिबुज्झति ॥सू. ७६॥ मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चउद्दसहं महासुमिणाणं अन्नयरं एवं महासुमिणं पासित्ता णं पडिबुज्झति ॥ सू. ७७ ॥ इमे यणं देवाणुप्पिया ! तिसलाए खत्तिआणीए चउद्दस महासुमिणा दिट्ठा, तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तं जहा - अत्थलाभो देवाणुप्पिया ! भोगलाभो देवाणुप्पिया ! पुत्तलाभो देवाणुप्पिया ! सुक्खलाभो देवाणुपिया ! रज्जलाभो देवाणुप्पिया ! एवं खलु देवाणुप्पिया ! तिसला खत्तिआणी नवण्हं मासाणं बहुपडिपुन्नाणं अट्टमाणं राइंदियाणं विइक्कंताणं तुम्हं कुलकेउं, कुलदीवं, कुलपव्वयं, कुलवडिं
Page #68
--------------------------------------------------------------------------
________________
कल्प ० वारसा०
॥ २३ ॥
सयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकरं, कुलपायचं, कुलतंतु-संताण - विवगुणकरं, सुकुमाल - पाणिपायं, अहीण - पडिपुन्न-पंचिदिय-सरीरं, लक्खण- वंजण- गुणोववेयं, माणु- म्माण - प्पमाण - पडिपुन्न - सुजाय सव्वंग - सुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं, सुरूवं दारयं पयाहिसि ॥ सू. ७८ ॥ सेऽविय णं दारए उम्मुक्क-बालभावे विष्णाय - परिणयमित्ते जुव्वणग-मणुप्पत्ते सूरे वीरे विक्कंते विच्छिन्न- विपुल - बलवाहणे चाउरंत| चक्कवट्टी रज्जवई राया भविस्सइ, जिणे वा तिलोग-नायगे धम्मवर - चाउरंत - चक्क वट्टी ॥सू. ७९ ॥ तं उराला णं देवाप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठि - दीहाउ-कल्ला-मंगल- कारगाणं देवाप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा ॥ ८० ॥ तरणं सिद्ध राया तेसिं सुमिण-लक्खण-पाढगाणं अंतिए एयमट्टं सोच्चा निसम्म हट्ठे तुट्टे चित्त-माणंदिते पीय|मणे परम- सोमणस्सिए हरिसवस - विसप्पमाण-हियए करयल जाव ते सुविण - लक्खण - पाढए एवं वयासी ॥सू.८१॥ एवमेयं देवाणुप्पिया ! तहमेयं देवाणुप्पिया ! अवितहमेयं देवाणुप्पिया ! इच्छिय
महावीर
चरि०
॥ २३ ॥
Page #69
--------------------------------------------------------------------------
________________
मेयं देवाप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छिय - पडिच्छियमेयं देवाणुप्पिया ! सच्चे णं एसमट्ठे से जहेयं तुब्भे वयह त्ति कट्टु ते सुमिणे सम्मं पडिच्छइ, पडिच्छित्ता ते सुविण - लक्खण - पाढए विउलेणं असणेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ, सक्कारित्ता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ, दलइत्ता पडिविसज्जेइ ॥ सृ. ८२ ॥ तए णं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्टेइ, अब्भुट्ठित्ता जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छइ, उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासी ॥ सू. ८३ ॥ एवं खलु देवाणुप्पिए ! सुविणसत्यंसि बयालीस सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुज्झति ॥सू. ८४ ॥ इमे अणं मे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उराला गं तुमे जाव जिणे वा तेलुक्कनायगे धम्मवर - चाउरंत - चक्कवट्टी ॥ सू. ८५ ॥ तए णं सा तिसला खत्तियाणी एयम सोच्चा निसम्म हट्टतुट्ट जाव हयहियया करयल जाव ते सुमिणे सम्मं पडिच्छइ ॥सू. ८६॥ | पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुन्नाया समाणी नाणा - मणिरयण - भत्तिचित्ताओ भद्दासणाओ
Page #70
--------------------------------------------------------------------------
________________
कल्पबारसा०
चरि०
CAREERA
॥२४॥
* अब्भुटेइ, अब्भुट्ठित्ता अतुरिय-मचवल-मसंभंताए अविलंबियाए रायहंस-सरिसीए गईए जेणेव || महावीर| सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं अणुपविट्ठा ॥ सू. ८७॥ जप्पभिई च ||
णं समणे भगवं महावीरे तंसि नायकुलंसि साहरिए, तप्पभिई च णं बहवे वेसमण-कुंडधा| रिणो तिरियजंभगा देवा सक्कवयणेणं से जाइं इमाई पुरा पोराणाई महानिहाणाई भवंति, तं जहा| पहीण-सामिआई, पहीण-सेउआई, पहीण-गुत्तागाराई, उच्छिन्न-सामिआई, उच्छिन्न-सेउआई, उच्छिन्न-गुत्तागाराई, गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाहसन्निवेसेसु, सिंघाडएमु वा, तिएमु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापहेसु वा, गामट्ठाणे| सु वा, नगरठाणेसु वा, गामनिद्धमणेसु वा, नगरनिद्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, 181
सभासु वा, पवासु वा, आरामेसु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा, सुसाण-सुन्नागारगिरिकंदर-संति-सेलो-वट्ठाण-भवण-गिहेसु वा संनिक्वित्ताई चिटुंति, ताई सिद्धत्थ-रायभ- 131 वणंसि साहरंति ॥ सू.८८॥ जंरयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणिं |8|॥ २४ ।।
R
Page #71
--------------------------------------------------------------------------
________________
R
E
CSCROCCOUNCEMERCANCER
च णं नायकुलं हिरण्णेणं वडित्था, सुवणेणं वढित्था, धणेणं धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वडित्था, विपुलधण-कणग-रयणमणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयण-माईएणं संतसार-सावइज्जेणं पीइसक्कार-समु| दएणं अईव अईव अभिवडित्था, तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमे| यारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥सू. ८९॥ जप्पभिइं च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्ते, तप्पभिई चणं अम्हे हिरण्णेणं वडामो, सुवण्णेणं वडामो, धणेणं धन्नेणं रज्जेणं स्ट्रेणं बलेणं वाहणेणं कोसेणं कुद्रागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वडामो, विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल रत्त रयण माइ| एणं संतसार-सावइज्जेणं पीइसक्कारेणं अईव अईव अभिवडामो, तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज्जं
RAKARMARK
Page #72
--------------------------------------------------------------------------
________________
कल्प० वारसा०
॥ २५ ॥
करिस्सामो वद्धमाणु ति ॥ सू. ९० ॥ तए णं समणे भगवं महावीरे माउय - अणुकंपणट्टाए निचले निप्फंदे निरेयणे अल्लीण-पलीणगुत्ते यावि होत्था ॥ सू. ९१ ॥ तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पज्जित्था -हडे मे से गब्भे ? मडे मे से गब्भे ? चुए मे से गभे ? गलिए मे से गब्भे ? एस मे गब्भे पुव्विं एयइ, इयाणिं नो एयइ ति कट्टु, ओहयमणसंकप्पा चिंतासोग - सागरं पविट्ठा, करयलपल्हत्थ - मुही अट्टज्झाणोवगया भूमिगय - दिट्टिया झियाय, तं पिय सिद्धत्थ - रायवर - भवणं उवरयमुइंग - तंती-तलताल - नाडइज्ज - जणमणुज्जं दीणविमणं विहरइ ॥सू . ९२ ॥ तए णं से समणे भगवं महावीरे माऊए अयमेयारूवं अब्भत्थियं पत्थियं मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ, तर णं सा तिसला खत्तियाणी हट्टतुट्ठ जाव हिअया एवं वयासी ॥ सू. ९३ ॥ नो खलु मे गब्भे हडे, जाव नो गलिए, एस मे गब्भे पुव्वि नो एइ, इयाणिं एयइ त्ति कट्टु, हट्ट जाव एवं विहरइ, तए णं समणे भगवं महावीरे गव्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइ, “नो खलु मे कप्पइ अम्मापिऊहिं जीवं
महावीरचरि०
।। २५ ।।
Page #73
--------------------------------------------------------------------------
________________
महावीरजन्म.
OODOO
VINNIN VNVNVMMINV
| तेहिं मुंडे भवित्ता अगाराओ अणगारियं पब्वइत्तए" ॥सू. ९४ ॥ तए णं सा तिसला खत्तियाणी हाया कय-बलिकम्मा कय-कोउय-मंगल-पायच्छित्ता जाव सव्वालंकार-विभूसिया तं गभं नाइसीएहिं, नाइउण्हेहिं, नाइतित्तेहिं, नाइकडुएहिं, नाइकसाएहिं, | नाइअंबिलेहिं, नाइमहुरेहिं, नाइनिद्धेहिं, नाइलु
खेहिं, नाइउल्लेहिं, नाइसुक्केहिं, सव्वत्तुग-भयमा| णसुहेहिं, भोयणाच्छायण-गंधमल्लेहिं, ववगय-रोग
-सोग-मोह-भय-परिस्समा जं तस्स गभस्स हिअं मियं पत्थं गब्भपोसणं तं देसे अ काले अ * आहारमाहारमाणी, विवित्त-मउएहिं सयणासणेहिं
RECECRECICIENCEKCARCIENCERNESCORE
aooooo0OTOC
Page #74
--------------------------------------------------------------------------
________________
कल्प० बारसा०
॥ २६ ॥
महावीरजन्माभिषेकः
परिक्कसुहाए मणोणुकूलाए विहार भूमीए, पसत्थ - दोहला, संपुण्ण-दोहला, सम्माणिय-दोहला, अविमाणिय-दोहला, वुच्छिन्न- दोहला, ववणीय -दोहला सुहंसुहेणं आसइ, सयइ, चिट्ठइ, निसीयह, तुयट्टइ, विहरइ, सुहंसुहेणं तं गब्भं परिवहइ ॥ सू. ९५ ॥ ते णं काले णं ते णं समए णं समणे भगवं महावीरे, जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तमुद्धे तस्स णं चित्तमुद्वस्स तेरसीदिवसेणं नवहं मासाणं बहुपडिपुन्नाणं अ
माणं इंदियाणं विइकंताणं उच्चट्ठाण - ग
एस गहेसु, पढमे चंदजोगे, सोमासु दिसासु
महावीरचरि०
॥ २६ ॥
Page #75
--------------------------------------------------------------------------
________________
वितिमिरासु विसुद्वासु, जइएसु सव्वसउणेसु, पयाहिणा - णुकूलंसि भूमिसप्पंसि माख्यंसि पवा यंसि, निष्फण्ण-मेइणीयंसि कालंसि, पमुइअ - पक्कीलिएसु जणवएसु, पुव्वरत्ता - वरत-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया ॥ सू. ९६ ॥ जं स्यणि चणं समणे भगवं महावीरे जाए साणं रयणी बहूहिं देवेहिं देवीहि य ओवयं हिं उप्पयंतेहिं य उप्पिजलमाण - भूआ कहकहग - भूआ आवि हुत्था ॥ सू. ९७ ॥ जं रयणिं च णं समणे भगवं महावीरे जाए तं स्यणिं च णं बहवे वेसमण - कुंडधारी तिरियजंभगा देवा सिद्धत्थराय - भवणंसि हिरण्णवासं च, सुवण्णवासं च वयरवासं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासं च मल्लवासं च, गंधवासं च, चुण्णवासं च, वण्णवासं च, वसुहारवासं च वासिंसु ॥ सू. ९८ ॥ तए णं से सिद्धत्थे खत्तिए भवणवइवाणमंतर - जोइस-वे माणिएहिं देवेहिं तित्थयर - जम्मणाभिसेय - महिमाए कयाए समाणीए पच्चूसकाल - समयंसि नगरगुत्तिए सद्दावेइ, सद्दावित्ता एवं वयासी ॥ सू. ९९ ॥ खिप्पामेव भो देवा
Page #76
--------------------------------------------------------------------------
________________
कल्प०
वारसा०
॥ २७ ॥
महावीर जन्मवर्धापनिका.
AZAR
गुप्पिया ! खत्तिय-कुंडपुरे नगरे चारगसोहणं करेह, करित्ता माणुम्माण-वगुणं करेह, माणुमाणवणं करिता कुंडपुरं नगरं सब्भितरबाहिरियं आसिअ - संमज्जिवलित्तं सिंघाडग चक्क - चच्चर - चउम्मुह - महापहपहेसु सित्त - मुइ-संमदु-रत्थंतरावण-वीहियं, मंचाइमंच-कलिअं, नाणाविह-रागभूसिअ - ज्झयपडाग - मंडिअं, लाउलोइय-महिअं, गोसीससरस-रत्तचंदण - दद्दर- दिन्न - पंचंगुलि-तलं उवचिय- चंदण - कलसं, चंदण - घड - सुकयतेरण - पडिदुवार - देस भागं, आसत्तो-सत्त
महावीरचरि०
॥ २७ ॥
Page #77
--------------------------------------------------------------------------
________________
- विपुल - वट्ट - वग्घारिय - मल्लदाम - कलावं, पंचवण्ण - सरस - सुरहि- ह - मुक्क - पुप्फ- पुंजोवयारकलिअं, कालागुरु- पवरकुंदुरुक्क - तुरुक्क - उज्झंत-धूव-मघमघंत-गंधुडुयाभिरामं, सुगंधवर-गंधिअं, गंधवट्टि -भूअं, नडनट्टग- जल्ल- मल्ल - मुट्ठिय - वेलंबग - कहग - पाढग - लासगआरक्खग-लंख–मंख-तूणइल्ल - तुंबवीणिय - अणेग - तालायराणुचरिअं करेह कारवेह, करिता कारवित्ता य जूयसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पच्चपिणेह ॥ सू. १०० ॥ तर णं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठ जाव हिया करयल जाव पडिणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स खत्तियस्स रण्णो एयमाणत्तियं पञ्चपिणंति ॥ सू. १०१ ॥ तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेंणेव उवागच्छइ, उवागच्छित्ता जाव सव्वोरोहेणं, सव्वपुप्फ-गंध-वत्थ - मल्लालंकार - विभूसाए, सव्व–तुडिअ सद्द–निनाएणं, महया इड्डीए, महया जुईए, महया बलेणं, महया वाहणेणं, महया
Page #78
--------------------------------------------------------------------------
________________
कल्प पारसा
२८॥
महावीर| समुदएणं, महया वरतुडिय-जमग-समग-पवाइएणं, संख-पणव-पडह-भेरि-झल्लरि-खरमुहि चरित
-हुडुक्क-मुरज-मुइंग-दुंदुहि-निग्घोस-नाइयरवेणं, उस्सुक्कं, उक्कर, उक्किटुं, अदिज्जं, अमिज्ज | | अभड-प्पवेसं, अंदंड-कोदंडिम, अधरिमं, गणिआवर-नाडइज्ज-कलिअं, अणेग-तालायराणु-13 चरिअं, अणुडुअ-मुइंगं, (ग्रन्थाग्रं ५००) अमिलाय-मल्लदामं, पमुइय-पक्कीलिय-सपुर-जण | जाणवयं दसदिवसं ठिइवडियं करेइ ॥सू. १०२॥ तए णं सिद्धत्थे राया दसाहियाए ठिइव| डियाए वट्टमाणीए, सइए अ साहस्सिए अ सयसाहस्सिए य, जाए य, दाए अ, भाए अ, दल| माणे अ, दवावेमाणे अ, सइए अ, साहस्सिए अ, सयसाहस्सिए अ, लंभे पडिच्छमाणे अ | पडिच्छावेमाणे अ एवं विहरइ ॥ सू. १०३॥ तए णं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेंति, तइए दिवसे चंदसूर-दंसणिअं करेंति, छडे दिवसे धम्मजागरियं करेंति, इक्कारसमे दिवसे विइक्कंते, निव्वत्तिए असुइ-जम्मकम्म-करणे, संपत्ते बार-12॥ २८ ॥ साहे दिवसे, विउलं असण-पाण-खाइम-साइमं उवक्खडाविंति, उवक्खडावित्ता मित्त-नाइ
Page #79
--------------------------------------------------------------------------
________________
आमलकीक्रीडा.
CCCCCCCCCX
नियग-सयण-संबंधि-परिजणं नायए खत्तिए य आमंतेइ, आमंतित्ता तओ पच्छा व्हाया कयबलिकम्मा कयकाउय-मंगल-पायच्छित्ता सुद्धप्पावसाई & मंगल्लाई पवराई वत्थाई परिहिया अप्पमहग्घा-भ| रणालंकिय-सरीरा भोयणवेलाए भोयणमंडवंसि सु| हासण-वरगया-तेणं मित्तनाइ-नियग-सयण-संबंधि-परिजणेणं नायएहिं खत्तिएहिं सद्धिं तं विउलं असण-पाण-खाइम-साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरंति ॥ सू. १०४॥ जिमिअ-भुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा परमसुई
Page #80
--------------------------------------------------------------------------
________________
कल्प ०
वारसा०
॥ २९ ॥
पाठशालानयनं.
भूया तं मित्त-नाइ - नियग-सयण-संबंधिपरिजणं नायर खत्तिए य विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेति सम्मार्णेति, सक्कारिता सम्माणित्ता तस्सेव मित्त-नाइ - नियग-सयण-संबंधि - परिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी ॥ सू. १०५ ॥ पुव्विपि णं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गब्भं वक्तंसि समाणंसि इमे एयारूवे अभथिए चिंतिए जाव समुप्पज्जित्था - जप्पभिडं च णं अम्हं एस दारए कुच्छिसि गव्भत्ताए वक्कुंते तप्पभिङ्गं च णं अहे हिरण्णेणं वढ्ढामो, सुवण्णेणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं पीइसक्कारेणं
महावीरचरि
31+€ ।। २९ ।।
Page #81
--------------------------------------------------------------------------
________________
अईव अईव अभिवड्डामो, सामंतरायाणो वसमागया य ॥ सू. १०६॥ तं जया णं अम्हं एस दार जाए भविस्स तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिष्पन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति । ता अज्ज अम्हं मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे वद्धमाणे नामेणं ॥ सू. १०७ ॥ समणे भगवं महावीरे कासवगुत्ते णं, तस्स णं तओ नामधिज्जा एवमांहिज्जंति, तं जहा - अम्मापि संतिए वद्धमाणे १, सहसंमुइयाए समणे २, अयले भयभेरवाणं, परीसहोवसग्गाणं खंतिखमे, पडिमाणं पालए, धीमं, अरइरइसहे, दविए, वीरियसंपन्ने, देवेहिं से णामं कयं 'समणे भगवं महावीरे' ३ ॥ सू. १०८ ॥ समणस्स णं भगवओ महावीरस्स पिया कासवगत्ते णं, तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं जहा- सिद्धत्थे इवा, सिज्जं - से इवा, जससे इ वा । समणस्स णं भगवओ महावीरस्स माया वासिट्ठी गुत्तेणं, तीसे तओ नामधिज्जा एवमाहिज्जति, तं जहा - तिसला इ वा, विदेहदिन्ना इवा, पीइकारिणी इ वा । समणस्स णं भगवओ महावीरस्स पितिज्जे सुपासे, जिट्ठे भाया नंदिवद्वणे, भगिणी सुदंसणा,
Page #82
--------------------------------------------------------------------------
________________
कल्प वारसा
सांवत्सरिकं दानं. 153536113
PATRO
॥ ३०॥
महावीरभारिया जसोया कोडिन्नागुत्ते णं। समणस्स
चरि० णं भगवओ महावीरस्स धूआ कासवी गुत्तेणं, 18 तीसे दो नामधिज्जा एवमाहिज्जंति, तं जहाअणोज्जा इ वा, पियदसणा इ वा । समणस्स णं भगवओ महावीरस्स नत्तुई कासव गुत्तेणं, तीसे णं दो नामधिज्जा एवमाहिज्जंति, तं जहा-सेसवई इ वा. जसवई इ वा ॥सू.१०९॥ समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे आलीणे भद्दए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे विदेहदिन्ने विदेहजच्चे वि-13 देहसूमाले, तीसं वासाई विदेहंसि कटु अ
-
--
Page #83
--------------------------------------------------------------------------
________________
दीक्षामहोत्सवः
RECIENCECRENCE
HDVOTEELINARIES
म्मापिऊहिं देवत्तगएहिं गुरुमहत्तरएहिं अब्भ| गुण्णाए समत्तपइन्ने पुणरवि लोगंतिएहिं जीअ| कप्पिएहिं देवेहिं ताहिं इटाहिं कंताहिं पियाहिं
मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहि | धन्नाहिं मंगलाहिं मियमहुर सस्सिरीआहिं हिअयगमणिज्जाहिं हिययपल्हायणिज्जाहिं गंभीराहिं अपुणरुत्ताहिं वग्गृहिं अणवरयं अभिनंदमाणा य अभिथुव्वमाणा यएवं वयासी॥सू.११०॥ "जय जय नंदा ! जय जय भद्दा ! भदं ते जय जय खत्तिय वरवसहा ! बुज्झाहि भगवं! लोगनाहा!, सयलजगज्जीवहियं पवत्तेहि धम्मतित्थं, हिअ
SCENESCREENCHEC
Page #84
--------------------------------------------------------------------------
________________
कल्प० बारसा०
॥३१॥
| सुह-निस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सई"त्ति कटु जयजयसदं पउंजंति ॥ सू. १११॥18 महावीर
चरि० पुव्वि पि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए | अप्पडिवाई नाणदंसणे हुत्था । तए णंसमणे भगवं महावीरे तेणं अणुत्तरेणं आहोइएणं नाणदंसणेणं है अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा धणं,
चिच्चा रज्जं, चिच्चा रटुं, एवं बलं वाहणं कोसं कुट्रागारं, चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयणमाइअं संतसार-साव
इज्जं, विच्छड्डइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥सू. ११२॥ Bा तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे पढमे पक्खे | । मग्गसिर-बहुले तस्सणं मग्गसिरबहुलस्स दसमी पक्खे णं पाईण-गामिणीए छायाए, पोरिसाए
अभिनिवट्टाए पमाणपत्ताए, सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुआसुराए परिसाए समणु-गम्ममाण-मग्गे संखिय-चक्किय-नंगलिय-मुहमंगलिय–वद्धमाण
RECRACAAKANKARACHARSA
18॥३१॥
Page #85
--------------------------------------------------------------------------
________________
महावीरदीक्षा.
। पूसमाण-घंटियगणेहिं ताहिं इट्टाहिं कंताहिं
पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाPणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमहुर-स| स्सिरीयाहिं वग्गृहिं अभिनंदमाणा अभिथुव्वमाणा य एवं वयासी ॥ सू. ११३॥ "जय जय नंदा ! जय जय भद्दा ! भदं ते खत्तिय-वरवसहा!,
अभग्गेहिं नाण-दसण-चरित्तेहिं अजियाइं जिAणाहि इंदियाई, जियं च पालेहि समणधम्म,
जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्झे,
निहणाहि रागदोसमल्ले, तवेणं धिइ-धणियहै| बद्दकच्छे, मदाहि अट्ठ-कम्मसत्तू झाणेणं उत्त
Page #86
--------------------------------------------------------------------------
________________
कल्पवारसा०
॥ ३२ ॥
मेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमज्झे, पावय वितिमिर - मणुत्तरं केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणवरोवइद्वेणं मग्गेणं अकुडिलेणं, हंता परीसहचमूं, जय जय खत्तिय - वरवसहा ! बहूई दिवसाई, बहूई पक्खाई, बहूई मासाई, बहूई उऊई, बहूई अयणाई, बहूई संवच्छराई, अभीए परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धंभवउ" त्ति कट्टु जयजयसद्दं पउंजंति ॥ सू. ११४ ॥ तए णं समणे भगवं महावीरे नयणमाला - सहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे, वयणमाला-सहस्सेहिं अभिधुव्वमाणे, अभिथुव्वमाणे, हिययमाला - सहस्सेहिं उन्नंदिज्जमाणे उन्नंदिज्जमाणे, मणोरहमाला - सहस्सेहिं विच्छिप्पमाणे, विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे, अंगुलिमाला - सहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिणहत्थेणं बहूणं नरनारी - सहस्साणं अंजलिमाला - सहस्साइं पडिच्छमाणे पडिच्छमाणे, भवणपति-सहस्साईं समइच्छमाणे समइच्छमाणे, तंती - तल-ताल-तुडिय-गीय - वाइय - वेणं महुरेण य मणहरेणं जयजय-सद्दघोस-मीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सव्विड्डीए, सव्वजुईए,
महावीर - चरि०
॥ ३२ ॥
Page #87
--------------------------------------------------------------------------
________________
अर्धवस्खदानं.
सव्वबलेणं, सव्ववाहणेणं, सव्वसमुदएणं, सव्वायरेणं, सव्वविभूईए, सव्वविभूसाए, सव्वसंभमेणं, सव्वसंगमेणं, सव्वपगईहिं, सव्वनाडएहिं, सव्वतालायरेहि, सव्वोरोहेणं सव्वपुप्फ-गंध-वत्थ-मल्लालंकार-वि| भूसाए सव्व-तुडिय-सद्दसन्निनाएणं, मह| या इड्डीए, महया जुईए, महया बलेणं, | महया वाहणेणं, महया समुदएणं, महया वरतुडिय-जमगसमग-प्पवाइएणं, संखपणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्कदुंदुहि-णिग्घोस-नाइय-रवेणं, कुंडपुरं न
PERREXHERALATASARA*********
Page #88
--------------------------------------------------------------------------
________________
कल्प
उपसर्गाः
चरि०
बारसा
॥३३॥
महावीरगरं मझंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव || नायसंडवणे उज्जाणे जेणेव असोग-वरपायवे तेणेव उवागच्छइ ॥सू . ११५॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करित्ता छट्टेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय, एगे अबीए मुंडे भवित्ता आगाराओ अणगारिअं पव्वइए ॥सू. ११६॥ समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्था। तेण परं अचे
Page #89
--------------------------------------------------------------------------
________________
|लए पाणिपडिग्गहिए । समणे भगवं महावीरे साइरेगाईं दुवालसवासाईं निच्चं वोसटुकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जंति, तं जहा - दिव्वा वा, माणुसा वा, तिरिक्खजोणिया वा, अणुलोमा वा, पडिलोमा वा, ते उप्पन्ने सम्मं सहइ, खमइ, तितिक्खड, अहियासेइ ॥ सू. ११७॥ तणं समणे भगवं महावीरे अणगारे जाए, ईरियासमिए, भासासमिए, एसणासमिए, आयाणभंडमत्त - निक्खेवणासमिए, उच्चार- पासवण - खेल - जल्ल-सिंघाण पारिट्ठावणियासमिए, मणसमिए, वयसमिए, कायसमिए, मणगुत्ते, वयगुत्ते, कायगुत्ते, गुत्ते, गुत्तिंदिए, गुत्तबंभयारी, अकोहे, अमाणे, अमाए, अलोहे, संते, पसंते, उवसंते, परिनिव्वुडे, अणासवे, अममे, अकिंचणे, छिन्नग्गंथे, निरुवलेवे, कंसपाई इव मुक्कतोए, संखे इव निरंजणे, जीवे इव अप्पडिहयगई, गगणमिव निरालंबणे, वाउव्व अपडिबद्धे, सारयसलिलं व सुद्धहियए, पुक्खरपत्तं व निरवलेवे, कुम्मे इव गुत्तिंदिए, खग्गविसाणं व एगजाए, विहग इव विप्पमुक्के, भांरंडपक्खी इव अप्पमत्ते, कुंजरे इव सोंडरे, वसहो इव जायथामे, सीहो इव दुद्धरिसे, मंदरे इव अप्पकंपे, सागरो इव गंभीरे, चंदो
Page #90
--------------------------------------------------------------------------
________________
कल्प० वारसा
चरि०
॥३४॥
इव सोमलेसे, सूरो इव दित्ततेए, जच्चकणगं व जायरूवे, वसुंधरा इव सव्व-फास-विसहे, सुहुय- महावीरहुयासणो इव तेयसा जलंते ॥ इमेसि पयाणं दुन्नि संगहणीगाहाओ-कंसे संखे जीवे, गगणे * वाऊ अ सरय-सलिले अ । पुक्खर-पत्ते कुम्मे, विहगे खग्गे अ भारंडे ॥१॥ कुंजर-वसहे || सीहे, नगराया चेव सागर-मखोहे । चंदे सूरे कणगे, वसुंधरा चेव हूयवहे ॥२॥ नत्थि णं तस्स | | भगवंतस्स कत्थइ पडिबंधे । से य पडिबंधे चउव्विहे पन्नत्ते, तं जहा-दव्वओ, खित्तओ, 18| * कालओ, भावओ । दव्वओ णं सचित्ताचित्त-मीसेसु दव्वेसु, खित्तओ णं गामे वा, नगरे वा, 8 || अरण्णे वा, खित्ते वा, खले वा, घरे वा, अंगणे वा, नहे वा, कालओ णं समए वा, आवलि-13 18| याए वा, आणपाणुए वा, थोवे वा, खणे वा, लवे वा, मुहुत्ते वा, अहोरत्ते वा, पक्खे वा, मासे | 13 वा, उउए वा, अयणे वा, संवच्छरे वा, अन्नयरे वा दीहकालसंजोए, भावओ णं कोहे वा, माणे
वा, मायाए वा, लोभे वा, भए वा, हासे वा, पिज्जे वा, दोसे वा, कलहे वा, अब्भक्खाणे वा, || पेसुन्ने वा, परपरिवाए वा, अरइरईए वा, मायामोसे वा, जाव मिच्छादसणसल्ले वा, (ग्रं० ६००)
Page #91
--------------------------------------------------------------------------
________________
महावीरकेवलज्ञानं
| तस्सणं भगवंतस्सनो एवं भवइ॥सू. ११८॥ | से णं भगवं वासावास-वज्जं अटू गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए, वासीचंदण-समाणकप्पे समतिण-मणि-लेट्छु -कंचणे, सम-दुक्ख-मुहे, इहलोग-परलोग -अप्पडिबद्धे, जीवियमरणे निरवकंखे, संसार -पारगामी, कम्मसत्तु-निग्घायणट्ठाए अब्भुट्ठिए एवं च णं विहरइ ॥सू. ११९॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं,
REPRENCERCIDCRACCES
भारत
Page #92
--------------------------------------------------------------------------
________________
कल्प वारसा
समवसरणं.
महावीर० चरि०
॥ ३५॥
C
अणुत्तरेणं अज्जवेणं, अणुत्तरेणं महवेणं, अणु-13 त्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजम-तव-सुचरियसोवचिय-फल-निव्वाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराई विइक्कंताई, तेरसमस संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे, चउत्थे पक्खे, वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं पाईण-गामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए, सुब्बएणं दिवसेणं,
ORRECTORRORSCRE
Page #93
--------------------------------------------------------------------------
________________
PRACARA*
। विजयेणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइयस्स । अदूरसामंते सामागस्स गाहावइस्स कट्ठ-करणंसि सालपायवस्स अहे गोदोहियाए उक्कडुअ
निसिज्जाए आयावणाए आयावेमाणस्स छद्रेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोग
मुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे P केवलवर-नाणदंसणे समुप्पन्ने ॥सू. १२०॥ तए णं समणे भगवं महावीरे अरहा जाए, जिणे A केवली सव्वन्नू सव्वदरिसी, सदेव-मणुआसुरस्स लोगस्स परियायं जाणइ पासइ, सव्वलोए
सव्वजीवाणं आगई, गई, ठिइं, चवणं, उववायं, तक्कं मणो, माणसिअं, भुत्तं, कडं, पडिसेवियं, | आवीकम्मं, रहोकम्म, अरहा, अरहस्सभागी,तंतं कालं मण-यण-कायजोगे वट्टमाणाणंसव्वलोए | सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥सू. १२१॥ तेणं कालेणं तेणं समएAणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च
पिट्ठचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं वाणियगामं च नीसाए
RECECRECORESCREAMSARKAR
* CARIA
Page #94
--------------------------------------------------------------------------
________________
कल्प वारसा
महावीरनिर्वाण.
॥३६॥
RECECRECRECENTERCICICIENCECRECE
महावीरदुवालस अंतरावासे वासावासं उवागए, राय- चरि० गिहं नगरं नालंदं च बाहिरियं नीसाए चउइस अंतरावासे वासावासं उवागए, छ मिहि-18 लाए, दो भदियाए, एगं आलंभियाए, एगं | सावत्थीए, एगं पणियभूमीए, एगं पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुग-सभाए । अपच्छिमं अंतरावासं वासावासं उवागए |सू. १२२॥ तत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुग-सभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ सू. १२३॥ तस्स णं अंतरावासस्स जे से वासाणं चउत्थे ||
॥३६॥
Page #95
--------------------------------------------------------------------------
________________
मासे सत्तमे पक्खे कत्तियबहुले, तस्स णं कत्तिबहुलस्स पण्णरसीपक्खे णं जा सा चरमा रयणी. तं स्यणि चणं समणे भगवं महावीरे कालगए विक्ते समुज्जाए छिन्न- जाइ-जरामरण - बंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वडे सव्व- दुक्ख-प्पहीणे, चंदे नाम से दोच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गवेसे नाम से दिवसे उवसमेत्ति पवच्चइ, देवानंदा नामं सा रयणी निरतित्ति पवच्चइ, अच्चे लवे, मुहुत्ते पाणू, थोवे सिद्धे, नागे करणे, सव्वसिद्धे मुहुत्ते, साइणा नक्खत्तेणं जोगमु
गौतम गणधरः
Page #96
--------------------------------------------------------------------------
________________
कल्प बारसा
चरिक
वागएणं कालगए विइक्कतें जाव सव्वदुक्खप्पहीणे ॥सू. १२४॥ जं रयणिं च णं समणे भगवं महावीरमहावीरे कालगए जाव सव्व-दुक्ख-प्पहीणे सा णं रयणी बहूहिं देवेहिं देवीहि य ओवयमा| णेहि य उप्पयमाणेहि य उज्जोविया आवि हुत्था ॥सू. १२५॥ जं रयणिं च णं समणे भगवं | | महावीरे कालगए जाव सव्व-दुक्खप्पहीणे सा णं रयणी बहूहिं देवेहिं देवीहि य ओवयमाणेहिं | उप्पयमाणेहि य उप्पिंजलग-माणभूआ कहकहगभूआ आवि हुत्था ॥सू . १२६॥ जं रयणिं च | णं समणे भगवं महावीरे कालगए जाव सव्वदुक्ख-प्पहीणे, तं रयणिं च णं जिदुस्स गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पिज्जबंधणे वुच्छिन्ने अणते अणुत्तरे जाव के-4 वलवर-नाणदंसणे समुप्पन्ने ॥सू . १२७॥ ज रयणिं च णं समणे भगवं महावीरे कालगए | जाव सव्व-दुक्ख-प्पहीणे तं रयणिं च णं नव मलई नव लेच्छई कासी-कोसलगा अट्ठारस वि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पट्टविंसु, गए से भावुज्जोए, दव्वुज्जोअंकरिस्सामो ॥सू . १२८॥ जं रयणिं च णं समणे भगवं महावीरे जाव सव्व-दुक्ख-प्पहीणे तं |8| ॥३७ ।।
REACOCALCANORMATOGRESS
Page #97
--------------------------------------------------------------------------
________________
गणधरपर्षद्.
MACHAR
| स्यणिं च णं खुदाए भासरासी नाम महग्गहे दो वास-सहस्सठिई समणस्स भग| वओ महावीरस्स जम्मनक्खत्तं संकंते॥ सू. | १२९॥ जप्पभिई च णं से खुद्दाए भास| रासी महग्गहे दो वास-सहस्सठिई समण| स्स भगवओ महावीरस्स जम्मनक्षत्तं संकंते, तप्पभिई च णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए उदिए पूआसक्कारे पवत्तइ ।।सू . १३०॥ जया णं से खुदाए जाव जम्मनक्रवत्ताओ विइकंते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गीण य
RAMERCOMRECORDCARENCE
R
6161-6-6
Page #98
--------------------------------------------------------------------------
________________
कल्प ० वारसा०
॥ ३८ ॥
उदिए उदिए पूयासक्कारे भविस्सइ ॥ सू. १३१ ॥ जं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सव्व - दुक्ख - प्पहीणे तं रयणिं च णं कुंथू अणुहरी नामं समुप्पन्ना, जा ठिआ अच लमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हव्वमागच्छइ, जा अठिआ चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हव्वमागच्छइ ॥ सू. १३२ ॥ जं पासित्ता बहूहिं निग्गंथेहिं निग्गंथीहि य भत्ताई पच्चक्खायाई, से किमाहु भंते ! ?, अज्जप्पभिई संजमे दुराराहे भविस्सइ ॥ सू. १३३ ॥ ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स इंदभूइ - पामुक्खाओ चउदस समणसाहस्सीओ उक्कोसिया समण - संपया हुत्था ॥ सू. १३४ ॥ समणस्स भगवओ महावीरस्स अज्जचंदणा - पामुक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जिया - संपया हुत्था ॥ सू. १३५ ॥ समणस्स भगवओ महावीरस्स संख - सयग - पामुक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणट्टिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ सू. १३६ ॥ समणस्स भगवओ महावीरस्स सुलसा - रेवई -
महावीरचरि०
॥ ३८ ॥
Page #99
--------------------------------------------------------------------------
________________
-
--
--
समवसरणं.
--
--
--
-
-
पामुक्खाणं समणोवासियाणं तिन्नि सयसाहस्सीओ अट्ठारस-सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ सू. १३७॥ समणस्स णं भगवओ महावीरस्स तिन्नि सया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खर-सन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चउद्दस-पुव्विसंपया हुत्था ॥सू. १३८॥ समणस्स णं भगवओ महावीरस्स तेरस सया ओहिनाणीणं अइसेस-पत्ताणं उक्कोसिया ओहिनाणीणं संपया हुत्था॥सू. १३९॥ समणस्सणं भगवओ महावीरस्स सत्त सया केव
NCRENCRECORRECRCCCCCCCCARDC
-
-
-
-
--
-
-
-
Page #100
--------------------------------------------------------------------------
________________
कल्पवारसा०
॥ ३९ ॥
| ल नाणीणं संभिण्ण-वर-नाण- दंसणधराणं उक्कोसिया केवलनाणिसंपया हुत्था ॥ सू. १४० ॥ समणस्स णं भगवओ महावीरस्स सत्त सया वेउव्वीणं अदेवाणं देविड्ढिपत्ताणं उक्कोसिया व्विसंपया हुथा ॥ सू. १४१ ॥ समणस्स णं भगवओ महावीरस्स पंच सया विउलमईणं अड्ढाइज्जेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणाणाणं उक्कोसिआ विउलमईणं संपया हुत्था ॥ सू. १४२ ॥ समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेव - मणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ॥ सू. १४३ ॥ समणस्स णं भगवओ महावीरस्स सत्त अंतेवासिसयाई साई जाव सव्वं - दुक्खं - प्पहीणाई, चउद्दस अज्जियासयाई सिद्धाई ॥ सू. १४४ ॥ समणस्स णं भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गइ - कल्लाणाणं ठिइ-कल्लाणाणं आगमेसिभद्दाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ॥ सू. १४५ ॥ समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था, तंजहा - जुगंत - गड - भूमी य, परियायंत गडभूमी य, जाव तच्चाओ पुरिस
महावीरचरि०
॥ ३९ ॥
Page #101
--------------------------------------------------------------------------
________________
जुगाओ जुगंत-गडभूमी, चउवास-परियाए अंतमकासी ॥सू. १४६॥ तेणं काले णं समए | &णं समणे भगवं महावीरे तीसं वासाइं अगार-वास-मज्झे वसित्ता, साइरेगाई दुवालस वासाइं
छउमत्थपरियागं पाउणित्ता, देसूणाई तीसं वासाइं केवलि-परियागं पाउणित्ता, बायालीसं वा४ साइं सामण्ण-परियागं पाउणित्ता, बावत्तरिं वासाइं सव्वाउयं पालइत्ता खीणे वेयणिज्जाउय| नाम-गुत्ते इमीसे ओसप्पिणीए दुसम-सुसमाए समाए बहुविइक्कंताए तीहिं वासेहिं अद्धनव| मेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुगसभाए एगे अबीए छटेणं ४ भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूस-कालसमयंसि संपलिअंकनि
सण्णे पणपन्नं अज्झयणाई कल्लाण-फल-विवागाई, पणपन्नं अन्झयणाई पाव-फल-विवागाई, छत्तीसं च अपुट्ठ-वागरणाई वागरित्ता पहाणं नाम अज्झयणं विभावेमाणे विभावमाणे | कालगए विइक्कंते समुज्जाए छिन्नजाइ-जरा-मरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परि| निव्वुडे सव्व-दुक्ख-प्पहीणे ॥ सू. १४७॥ समणस्स भगवओ महावीरस्स जाव सव्व
Page #102
--------------------------------------------------------------------------
________________
कल्प०
महावीरचरि०
बारसा०
दुक्ख-प्पहीणस्स नव वाससयाई विइक्कंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे । काले गच्छइ, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दीसह ॥ सू. १४८॥२४॥
॥ इति श्री महावीरचरित्रम् ॥
॥४०॥
GERY
॥४०॥
Page #103
--------------------------------------------------------------------------
________________
श्रीपार्श्वनाथः
ते णं काले णं ते णं समए णं पासे अरहा ३पुरिसादाणीए पंचविसाहे हुत्था, तंजहा-विसा
हाहिं चुए चइत्ता गब्भं वक्तंते १. विसाहाहिं जाए २. विसाहाहिं मुंडे भवित्ता अगाराओ
अणगारिअं पव्वइए ३. विसाहाहिं अणंते अणुइत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे हा केवलवर-नाणदंसणे समुप्पन्ने ४, विसाहाहिं
परिनिव्वुए ५ ॥ सू. १४९॥ ते णं काले णं हा ते णं समए णं पासे अरहा पुरिसादाणीए जे | से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं पाण
FACCORRRRRRRRCHCECANCERel
Lali
Page #104
--------------------------------------------------------------------------
________________
कल्प०
श्रीपार्श्वनाथस्य मातुः स्वमाः
चरि०
वारसा
॥४१॥
CREMIERICANACEACOCCIENCIENCE
पार्श्वनाथयाओ कप्पाओ वीसं सागरोवम-ट्रिइयाओ || अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भार वासे वाणारसीए नयरीए आससेणस्स रण्णो वामाए देवीए पुव्वरत्तावरत्त-कालसमयंसि विसाहाहिं नक्वत्तेणं जोगमुवागएणं आहारवक्रतीए (ग्रंथानं ७००) भववकंतीए सरीरवकंतीए कुच्छिसि गब्भत्ताए वक्रते ॥ सू. १५०॥ पासे णं अरहा पुरिसादाणीए तिन्नाणोवगए आवि हुत्था, तंजहा-चइस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुमि त्ति जाणाइ, तेणं चेव अभिलावेणं सुविण-दसण-विहाणेणं
00000
॥४१॥
Page #105
--------------------------------------------------------------------------
________________
श्रीपार्श्वजन्म
ooooo
-*
*
IVMVIVINININIVIN VIVVIVINI
-
*
*-
सव्वं जाव निअगं गिहं अणुपविठ्ठा, जाव सुहंसुहेणं तं गब्भं परिवहइ ॥सू. १५१॥ ते णं काले णं ते णं समए णं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्रवे पोसबहुले, तस्स णं पोसबहुलस्स दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं विइकंताणं पुव्वरत्तावरत्त-कालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥सू . १५२॥जं रयणिं च णं पासे अरहा पुरिसादाणीए जाए, सारयणी बहूहिं देवेहिं देवीहि य जाव उप्पिंजलग-भूया कहकहग-भूया आवि हुत्था
TRE
6
4-
Page #106
--------------------------------------------------------------------------
________________
कल्प० बारसा०
श्रीपार्वजन्माभिषेकः
॥४२॥
पार्श्वनाथ॥सू. १५३॥ सेसं तहेव, नवरं जम्मणं पासाभि- 11
मणपातामचरि० ला वेणं भाणिअव्वं, जाव तं होउ णं कुमारे पासे || नामेणं ॥ सू. १५४॥ पासे अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए तीसं वासाई अगारवास-मज्झे वसित्ता पुणरवि लोगंतिएहिं जीअकप्पेहिं देवेहिं ताहिं इद्राहिं जाव एवं वयासी ।। स . १५५॥"जय जय नंदा ! जय जय भद्दा ! भदं ते." जाव जय-जय-सदं पउंजंति ॥सू . १५६॥ पुबिपि णं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आभो
VI||४२॥
Page #107
--------------------------------------------------------------------------
________________
कमठस्य तपः नागस्य निष्काशनं नमस्कारश्रावणं च
ACCORCHECKGROACANCHCHECRECICIE
TRUCTITUTIONELE
Page #108
--------------------------------------------------------------------------
________________
कल्प
पार्श्वनाथ चरि०
बारसा०
श्रीपार्श्वस्य सांवत्सरिकदानं CITIES
॥४३॥
इए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसी-दिवसे | णं पुव्वण्ह-काल-समयंसि विसालाए सिबि- | | आए सदेव-मणुआसुराए परिसाए, तं चेव सव्वं. नवरं वाणारसिं नगरिं मझमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोग-वरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ. पच्चोरुहित्ता सयमेव आभरण-मल्लालंकारं ओमुअइ, सयमेव
॥४३॥
Page #109
--------------------------------------------------------------------------
________________
श्रीपार्श्वनाथदीक्षामहोत्सवः
CRECRROCCCCCCCCRICA
| आभरण-मल्लालंकारं ओमुइत्ता सयमेव पंचमुट्रियं लोअं करेइ, करित्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवाएणं एगं | देवदूसमादाय तीहिं पुरिस-सएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ सू. १५७ ॥ पासे णं अरहा पुरिसादाणीए तेसीई राइंदियाई निच्चं वोसट्टकाए चियत्तदेहे जे के उवसग्गा उप्पज्जंति, तंजहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्म सहइ खमइ तितिक्खइ अहियासेइ ॥ सू. १५८॥ तए णं से पासे
Page #110
--------------------------------------------------------------------------
________________
कल्प०
वारसा०
॥ ४४ ॥
श्री पार्श्वदीक्षा कल्याणकं
कमठकृत उपसर्गः धरणेन्द्रागमव
AVA
पार्श्वनाथ चरि०
॥ ४४ ॥
Page #111
--------------------------------------------------------------------------
________________
श्रीपार्श्वसमवसरणं
भगवं अणगारे जाए, इरियासमिए जाव अप्पाणं भावमाणस्स तेसीइं राइंदियाई विइक्कंताई, चउरासीइमस्स राइंदियस्स अं| तरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे । पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहु
लस्स चउत्थीपक्खे णं पुव्वण्हकाल-समहै! यसि धायई-पायवस्स अहे छट्टेणं भत्तेणं
अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टामाणस्स अणंते अणुत्तरे जाव केवल-वर-नाणदंसणे समुप्पन्ने जाव जाणमाणे पासमाणे विहरइ ॥सू.
STU
Page #112
--------------------------------------------------------------------------
________________
श्रीपार्श्वगणधरपर्षद्
कल्प० बारसा०
| चरि०
॥४५॥
१५९॥ पासस्स णं अरहओ पुरिसादाणी-पार्श्वनाथयस्स अट्ठ गणा अट्ठ गणहरा हुत्था, तं- 11 जहा-सुभे य१ अज्जघोसे य२. वसिदे ३ बंभयारि य ४ । सोमे ५ सिरिहरे ६। चेव. वीरभद्दे ७जसेविय८॥स.१६०॥ पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिण्ण-पामुक्खाओ सोलस समण-सा- | हस्सीओ उक्कोसिआ समण-संपया हुत्था | ॥सू. १६१ ॥ पासस्स णं अरहओ पुरि- || सादाणीयस्स पुप्फचूला-पामुक्खाओ अट्ठ- | तीसं अज्जिया-साहस्सीओ उक्कोसिआ अ
CHAMACHCRACHAR
।। ४५।।
Page #113
--------------------------------------------------------------------------
________________
ज्जिया - संपया हुत्था ॥ सू. १६२ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स सुव्वय - पामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ चउसट्टिं च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुथा ॥ सू. १६३ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स सुनंदा - पामुक्खाणं समणोवासियाणं तिणि सयसाहसीओ सत्तावीसं च सहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था ॥सू. १६४॥ पासस्स णं अरहओ पुरिसादाणीयस्स अहट्ट - सया चउदसपुव्वीणं अजिणाणं जिण - संकासाणं सव्वक्खरसन्निवाईणं जाव चउद्दसपुव्वीणं संपया हुत्था ॥ सू. १६५ ॥ पाससणं अरहओ पुरिसादाणीयस्स चउद्दस सया ओहिनाणीणं, दस सया केवलनाणीणं, इक्कारस सया वेडव्वियाणं, छस्सया रिउमईणं, दस समणसया सिद्धा, वीसं अज्जिया-सया सिद्धा, अद्धदुमसया विउलमईणं, छस्सया वाईणं, बारस सया अणुत्तरोववाइयाणं संपया हुत्था ॥ सू. १६६ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगड-भूमी हुत्था, तंजहा-जुगंतगड- भूमी परियायंत - गड - भूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंत - गड-भूमी, तिवा -
Page #114
--------------------------------------------------------------------------
________________
कल्प
श्रीपार्थनिर्वाण
बारसा०
॥४६॥
CHAMA
सपरिआए अंतमकासी ॥ सू. १६७॥ ते णं |
पार्श्वनाथ
चरि० काले णं ते णं समए णं पासे अरहा पुरिसा- 13 दाणीए तीसं वासाई अगारवासमझे वसित्ता, 13 तेसीइं राइंदिआइंछउमत्थ-परिआयं पाउणित्ता, देसूणाई सत्तरि वासाई केवलि-परिआयं पाउ- 13 णित्ता, पडिपुण्णाई सत्तरि वासाई सामण्णपरिआयं पाउणित्ता एक्कं वाससयं सव्वाउयं | पालइत्ता खीणे वेयणिज्जाउयनाम-गुत्ते इमीसे || ओसप्पिणीए दूसम-सुसमाए समाए बहुविइ-18 कंताए जे से वासाणं पढमे मासे दुच्चे पक्खे |5 सावणसुद्धे. तस्सणं सावणसुद्धस्स अट्ठमीपक्खे |
--
--
CHAR
-CCC
॥ ४६॥
2648
Page #115
--------------------------------------------------------------------------
________________
णं उष्पि संमेअ - सेल-सिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणपणं विसाहाहिं नक्खतेणं जोगमुवागणं पव्वण्ह कालसमयंसि वग्घारियपाणी कलगए विइकंते जाव सव्वदुक्खप्पहीणे ॥ सू. १६८ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई विक्रेताई. तेरसमस्स य वाससयस्स अयं तीसइमे संवच्छरे काले गच्छइ ॥ सू. १६९ ॥ २३ ॥ इति श्रीपार्श्वनाथचरित्रम् ॥
पार्श्वसमवसरणं
Page #116
--------------------------------------------------------------------------
________________
श्रीनेमनाथः
कल्प० वारसा
नेमनाथचरि०
॥४७॥
SCIENCECRECER
समCHCRACCORG
ते णं काले णं ते णं समए णं अरहा 18 अरिटुनमी पंचचित्ते हुत्था, तंजहा-चित्ताहिं | 3 चुए चइत्ता गम्भं वक्तंते, तहेव उक्खेवो, जाव चिताहिं परिनिव्वुए ॥ सू. १७०॥ ते णं काले णं ते णं समए णं अरहा अरिनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले, तस्स णं कत्तियबहुलस्स बारसीपकवे णं अपराजिआओ म- | हाविमाणाओ बत्तीस-सागरोवम-द्विइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रण्णो भारिआए सिवाए देवीए पुव्वरत्तावरत्त-कालसमयंसि जाव चि
-CREACHEACHERE
॥४७॥
Page #117
--------------------------------------------------------------------------
________________
-*
6
नेमिमातः स्वमाः
4-
| त्ताहिं गम्भत्ताए वक्ते, सव्वं तहेव सुमिणदसण| दविण-संहरणाइअंइत्थ भाणियव्वं ॥सू .१७१॥ | ते णं काले णं ते णं समए णं अरहा अरिदुनेमी |जे से वासाणं पढमे मासे दुच्चे पक्खे सावण| सुद्धे, तस्स णं सावणसुद्धस्स पंचमीपक्वे णं | नवण्हं मासाणं जाव चित्ताहि नक्वत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ जम्मणं समुद्दविजयाभिलावेणं नेयव्वं, जाव तं | होउ णं कुमारे अरिटुनेमी नामेणं ॥ अरहा अरि| दुनेमी दक्खे जाव तिणि वाससयाई कुमारे अगारवासमझे वसित्ता णं पुणरवि लोगंतिए
Page #118
--------------------------------------------------------------------------
________________
नेमनाथजन्म
नेमनाथजन्माभिषेकः
कल्पवारसा
नेमनाथचरि०
॥४८॥
YOOOOO
LININIAININAMIN NINUNNINNIWINNI
|| 28॥
DOODOO OOO 0008
ZEE
Page #119
--------------------------------------------------------------------------
________________
नेमनाथसांवत्सरिकदानं
म
हिं जीअकप्पिएहिं देवेहिं तं चेव सव्वं भाणिय| व्वं जाव दाणं दाइयाणं परिभाइत्ता॥सू.१७२॥
जे से वासाणं पढमे मासे दुच्चे पक्खे सावण१ सुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खे णं पु
| व्वण्ह-कालसमयंसि उत्तरकुराए सीयाए सदे६ वमणुआसुराए परिसाए अणुगम्ममाण-मग्गे
जाव बारवईए नयरीए मझमज्झेणं निग्गच्छइ. निग्गच्छित्ता जेणेव रेवयए उज्जाणे तेणेव उवा
गच्छइ, उवागच्छित्ता असोग-वरपायवस्स अहे ( सीयं ठावेइ. ठावित्ता सीयाओ पच्चोरुहइ. पच्चो
रुहित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ, ।
Page #120
--------------------------------------------------------------------------
________________
कल्प
नेमनाथदीक्षामहोत्सवः
नेमनाथ
चरि०
वारसा
ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ. करित्ता है। छट्टेणं भत्तेणं अपाणएणं चित्तानक्वत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिस-सह स्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ सू. १७३॥ अरहा णं अरिटुनेमी चउपन्नं राइंदियाइं निच्चं वोसट्टकाए चियतदेहे, तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पन्नरसीपक्रवेणं दिवसस्स पच्छिमे भागे उज्जित-सेलसिहरे वेडसपायवस्स अहे
Page #121
--------------------------------------------------------------------------
________________
ARREARCRACRECORRECEMBAIRAGARL
श्रीनेमिप्रभाः केवलं
श्रीनेमिदीक्षा
2000-%20RRRRRRRRRRR
Page #122
--------------------------------------------------------------------------
________________
श्रीनेमिसमवसरण
कल्प०
नेमनाथचरि०
बारसा०
॥५०॥
छद्रेणं भत्तेणं अपाणएणं चित्तानक्वत्तेणं जो-13 गमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते जाव सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ ॥सू. १७४॥अरहओ णं अरिट्ठनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हुत्था ॥सू.१७५॥अरहओणं अरिट्टनेमि- | स्स वरदत्त-पामुक्खाओ अट्ठारस समण-साहस्सीओ उक्कोसिया समण-संपया हुत्था ॥सू . १७६॥ अरहओ णं अरिट्टनेमिस्स अज्जजक्खिणी-पामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ उक्कोसिया अज्जिया-संपया हुत्था
A MICRORSCRENCREACHERE
RECENCRENCIENCRE
॥ ५० ॥
Page #123
--------------------------------------------------------------------------
________________
श्रीनेमि १८ गणधरपर्षद्
Aaon As
BSBC
Page #124
--------------------------------------------------------------------------
________________
कल्प वारसा
|४|नेमनाथ
चरि०
॥५१॥
सू.१७७॥अरहओणं अरिट्टनेमिस्स नंदपामुक्खाणंसमणो-वासगाणं एगा सयसाहस्सी अउण- 18 त्तरिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥सू.१७८॥अरहओणं अरिद्वनोमस्स महासुव्वया-पामुक्खाणं समणोवासिगाणं तिणि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिआ | समणोवासिआणं संपया हुत्था ॥ सू. १७९॥ अरहओ णं अरिदुनोमिस्स चत्तारि सया चउद्दस| पुवीणं अजिणाणं जिणसंकासाणं सव्वक्खर-सन्निवाईणं जिणो विव अवितहं वागरमाणाणं उ| कोसिआ चउद्दसपुव्वीणं संपया हुत्था ॥ सू. १८०॥ पन्नरस सया ओहिनाणीणं, पन्नरस सया ||
केवलनाणीणं, पन्नरस सया वेउव्विआणं, दससया विउलमईणं, अदुसया वाईणं, सोलस सया | अणुत्तरोववाइआणं, पन्नरस समणसया सिद्धा, तीसं अज्जियासयाई सिद्धाइं ॥सू. १८१॥|| | अरहओ णं अरिट्ठनेमिस्स दुविहा अंतगड-भूमी हुत्था, तंजहा-जुगंतगड-भूमी परियायंतगड-13 | भूमी य, जाव अट्ठमाओ पुरिस-जुगाओ जुगंतगड-भूमी, दुवासपरिआए अंतमकासी ॥सू . || १८२॥ ते णं काले णं ते णं समए णं अरहा अरिटुनेमी तिणि वाससयाई कुमारवास-12] ५१॥
Page #125
--------------------------------------------------------------------------
________________
BUCURESTISSERIES
| मझे वसित्ता, चउपन्नं राइंदियाइं छउमत्थ-परिआयं पाउणित्ता, देसूणाई सत्त वाससयाइं केवलिपरिआयं पाउणित्ता, पडिपुण्णाई सत्त वाससयाइं सामण्ण-परिआयं पाउणित्ता, एगं वासस-12 | हस्सं सव्वाउअं पालइत्ता, खीणे वेयणिज्जाउय-नाम-गुत्ते इमीसे ओसप्पिणीए दूसम-सुस| माए समाए बहुविइक्वंताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे, तस्स णं | आसाढसुद्धस्स अट्टमीपक्खे णं उप्पिं उज्जित-सेलसिहरंसि पंचहिं छत्तीसेहिं अणगारसएहिं | | सद्धिं मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं पुव्वरत्तावरत्त-कालसमयंसि | नेसज्जिए कालगए (ग्रंथाग्रं ८०० ) जाव सव्व-दुक्ख-प्पहीणे ॥सू . १८३॥
अरहओ णं अरिद्वनेमिस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स चउरासीइं वाससहस्साई विइक्वंताई, पंचासीइमस्स वाससहस्सस्स नव वाससयाई विइक्ताई, दसमस्स य वास-18 | सयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ सू. १८४॥ २२॥ इति श्रीनेमिनाथ-चरित्रम् ॥
Page #126
--------------------------------------------------------------------------
________________
कल्प०
श्रीनेमिनिर्वाण
नेमनाथचरि०
वारसा
॥५२॥
नमिस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स पंच वाससयसहस्साई चउरासीइं च वाससहस्साई नव यवाससायाई विइकंताई. दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ॥सू.१८५॥२१॥ ___ मुणिसुव्वयस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स इक्कारस वास-सय सहस्साई चउरासीइं च वाससहस्साइं नव वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छड ॥सू. १८६॥२०॥
मर
AT॥५२॥
Page #127
--------------------------------------------------------------------------
________________
मल्लिस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स पन्नटुिं वाससयसहस्साई चउरासीइं च | वाससहस्साइं नव वाससयाई विइक्वंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले है गच्छइ ॥सू. १८७॥ १९॥ हूँ अरस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे वास-कोडिसहस्से विइकंते, सेसं ||
जहा मल्लिस्स, तं च एयं-पंचसटुिं लक्खा चउरासीइं सहस्सा विइक्ता, तंमि समए महावीरो |* | निव्वुओ, तओ परं नव वाससया विइकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे । हूँ! काले गच्छइ । एवं अग्गओ जाव सेयंसो ताव दट्ठव्वं ॥सू. १८८॥ १८॥
कुंथुस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे चउभाग-पलिओवमे विइकंते, पंच-18 सद्धिं च वाससयसहस्सा, सेसं जहा मल्लिस्स ॥ सू. १८९॥ १७॥
संतिस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे चउभागूणे पलिओवमे विइक्कंते ६ पन्नटुिं च, सेसं जहा मल्लिस्स ॥ सू. १९० ॥ १६ ॥
MORARELUARREARREARRICRORROR
Page #128
--------------------------------------------------------------------------
________________
कल्प वारसा
नामन्तराणि
॥ ५३॥
धम्मस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स तिण्णि सागरोवमाइं विइक्वंताई पन्नादि । श्रीजिनाच, सेसं जहा मल्लिस्स ॥ सू. १९१ ॥ १५॥
अणंतस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स सत्त सागरोवमाइं विइकंताई पन्नटुिं । च, सेसं जहा मल्लिस्स ॥ सू. १९२॥ १४॥
विमलस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स सोलस सागरोवमाई विइक्वंताई पन्नाहिँ च, सेसं जहा मल्लिस्स ॥ सू. १९३॥ १३॥
वासुपुज्जस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स छायालीसं सागरोवमाइं विइक्वंताई | च, सेसं जहा मल्लिस्स ॥ सू. १९४ ॥ १२॥
सिज्जंसस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमसए विइकंते पन्नाढेि । च, सेसं जहा मल्लिस्स ॥ सू. १९५॥११॥
सीअलस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवास-अद्ध
॥५३॥
Page #129
--------------------------------------------------------------------------
________________
१० जिनाः अंतरेषु (२१ तः १२ यावत् )
ANCIENCCCCC
DEI
-CREASONICALCRECRCHR
६ नवमासाहिअ-बायालीस-वास
सहस्सेहिं ऊणिआ विइक्वंता, एयंमि समए वीरो निव्वुओ, तओ|ऽविय णं परं नव वाससयाई विइक्वंताई. दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छा ॥ सू. १९६॥१०॥
सुविहिस्सणं अरहओ पुप्फ है| दंतस्स जाव सव्वदुक्खप्पहीणस्स | दस सागरोवम-कोडीओ विइक्कंताओ, सेसं जहा सीअलस्स तं
विविकतातSTATE यसंधाविका सामसंवब
E ANIK
CCTROCIENCIENCIENCE
Page #130
--------------------------------------------------------------------------
________________
कल्प० वारसा०
1148 11
च इमं-तिवास-अद्धनवमासाहिय - बायालीस - वाससहरु सेहिं ऊणिआ विइक्कंता-इच्चाइ ॥ सू. १९७ ॥ ९॥
चंदप्पहस्स णं अरहओ जाव सव्वदुक्खप्पहणिस्स एवं सागरोवम - कोडिसयं विइक्कतं, सेसं जहा सीअलस्स, तं च इमं - तिवास - अनवमा साहिय - बायालीस - वाससहस्सेहिं ऊणगमिच्चाइ ॥ सू. १९८॥८॥
सुपासस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोवम - कोडिसहस्से विइकंते, सेसं जहा सीअलस्स, तं च इमं - तिवास - अद्धनवमासाहिअ - बायालीस - वाससहस्सेहिं ऊणिआ इच्चाइ ॥ सू. १९९ ॥ ७ ॥
पउमप्पहस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स दस सागरोवम - कोडसहस्सा विकंता, सेसं जहा सीअलस्स, तं च इमं तिवास - अद्धनवमासाहिय - बायालीस - वाससहस्सेहिं ऊणगमिच्चाइ ॥ सू. २०० ॥ ६ ॥
श्रीजिना
नामन्त
राणि
॥ ५४ ॥
Page #131
--------------------------------------------------------------------------
________________
सुमइस्स णं अरहओ जाल सगरमा १० जिनाः अंतरेषु (११ तः २ यावत ) सव्वदुक्खप्पहीणस्स एगे सागरेवम-कोडिसय-सहस्से विइकंते, सेसं जहा सीअलस्स, तं च इम-तिवास पलिवाने -अद्धनव-मासाहिय-बायालीस
संडदामल्लिया वाससहस्सेहिं ऊणगमिच्चाइ ॥सू.
पदाणसाप मारनामान अभिनंदणस्स णं अरहओ
लिपलहिवास जाव सव्वदुक्खप्पहीणस्स दस सा- रदवंडाणा
ATMENT गरोवम-कोडिसयसहस्सा विइक्कंता, सेसं जहा सीअलस्स, तं च इम
Page #132
--------------------------------------------------------------------------
________________
कल्प० बारसा
श्रीजिनानामन्त
RECECTECRE
राणि
॥५५॥
CCCCCCCREASTROCESS
| तिवास-अद्धनव-मासाहिय-बायालीस-वाससहस्सेहिं ऊणगमिच्चाइ ॥सू . २०२॥४॥
संभवस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स वीसं सागरोवम-कोडिसयसहस्सा विइ| कंता, सेसं जहा सीअलस्स, तं च इमं–तिवास-अद्धनव-मासाहिय-बायालीस-वाससहस्से| हिं ऊणगमिच्चाइ ॥सू . २०३॥३॥ ___अजियस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स पन्नासं सागरोवम-कोडिसयसहस्सा विइक्वंता, सेसं जहा सीअलस्स, तं च इमं-तिवास-अद्धनव-मासाहिय-बायालीस-वाससहस्सेहिं | ऊणगमिच्चाइ ॥सू . २०४॥२॥
॥ इति अन्तराणि॥
KARAASLARARASRASHARACA
॥५५॥
Page #133
--------------------------------------------------------------------------
________________
श्रीआदिनाथः
ते णं काले णं ते णं समए णं उसमे णं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्था, तंजहा-उत्तरासाढाहिं चुए चइत्ता गब्भं वकंते जाव अभीइणा परिनिव्वुए ॥ सू . २०५॥ ते णं काले णं ते णं समए णं उसमे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे-आसाढबहुले, तस्स णं आसाढबहुलम्स चउत्थीपक्खे णं सव्वदृसिद्धाओ महाविमाणाओ तित्तीसं सागरोवम-ट्रिइआओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे इक्खागभूमीए नाभिस्स कुलगरस्स
Page #134
--------------------------------------------------------------------------
________________
कल्प० वारसा
श्रीआदिनाथमातुः स्वप्नाः
आदिनाथचरि०
S
ELE
TATI
मरुदेवीए भारिआए पुव्वरत्तावरत्त-काल-समयंसि आहारवकंतीए जाव गब्भत्ताए वक्रते ॥ सू.२०६॥ उसमे णं अरहा कोसलिए तिन्नाणोवगए आवि हुत्था, तंजहा-चइस्सामि त्ति जाणइ जाव सुमिणे पासइ, तंजहा-गयवसह० गाहा। सव्वं तहेव, नवरं पढमं उसभं मुहेणं अइंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साहइ, सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥सू. २०७॥ ते णं काले णं ते णं समए णं उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्रवे चित्तबहुले,
900
॥५६॥
Page #135
--------------------------------------------------------------------------
________________
तस्स णं चित्तबहुलस्स अट्टमीपक्खे णं नवहं मासाणं बहुपडिपुणाणं अद्रुमाणं इंद्रियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ सू.२०८॥ तं चैव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं तहेव चारगसोहण-माणुम्माणवगुण उस्सुक-माइय-ट्टिइवडिय - जूयवज्जं सव्वं भाणिअव्वं ॥ सू. २०९ ॥ उसमे णं अरहा कोसलिए कासवगुत्ते णं, तस्स णं पंच नामधिज्जा एवमाहिज्जति, तंजहा - उसमे इ वा पढमराया इवा, पढम - भिक्खायरे इवा. पढमतित्थयरे इ वा
श्री आदिनाथजन्म
Page #136
--------------------------------------------------------------------------
________________
कल्प
शक्रकृता नमुत्थुणस्तुतिः
श्रीआदिनाथाभिषेकः
आदिनाथ
वारसा
चरि०
॥५७॥
॥५७॥
Page #137
--------------------------------------------------------------------------
________________
श्रीआदीश्वरराज्याभिषेकः
॥ सू. २१०॥ उसमे णं अरहा कोसलिए दक्खे दक्वपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसइ, वसित्ता तेवढेि पुव्व-सयसहस्साई रज्जवासमझे वसइ, तेवढेि च पुव्व-सयसहस्साइं रज्जवासमझे वसमाणे लेहाइआओ गणियप्पहाणाओ सउण-रुय-पज्जवसाणाओ बावत्तरिं कलाओ, चउसद्रिं महिलागुणे, सिप्पसयं च कम्माणं, तिन्निवि पयाहिआए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता पुणरवि लोअंतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव वग्गृहिं, सेसं तं चेव सव्वं भाणि
Page #138
--------------------------------------------------------------------------
________________
कल्प वारसा
श्रीआदिनाथराज्यारोहण
आदिनाथ चरि०
५८
SCRECRACRACKERA
अव्वं जाव दाणं दाइआणं परिभाइत्ता. जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्त-13 बहुले, तस्स णं चित्तबहुलस्स अट्ठमीपक्रवे 8 णं दिवसस्स पच्छिमे भागे सुदसणाए सीयाए सदेव-मणुआसुराए परिसाए समणुगम्ममाण-मग्गे जाव विणीयं रायहाणिं | मज्झंमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जे
व सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोग-वरपायवस्स अहे जाव सयमेव चउमुट्ठिअं लोअं करेइ, करित्ता छट्टेणं भत्तेणं
UPRATE
RENA
Page
A
5006
॥ ५८॥
LANKARAN
Page #139
--------------------------------------------------------------------------
________________
श्रीआदिनाथसांवत्सरिकदानं
HEREK
| अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागए णं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च चउहिं पुरिससहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ सू. २११॥ उसमे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसट्रकाए चियत्तदेहे जे केइ उवसग्गा जाव अप्पाणं भावमाणस्स इक्कं वाससहस्सं विइक्वंतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स इक्कारसीपकरवे णं पुव्वण्हकालसमयंसि, पुरिमतालस्स नयरस्स बहिआ,
SMOH
ACCIENCE
Page #140
--------------------------------------------------------------------------
________________
॥ ५९॥
बारसा०
obese
-
-
--
-
%
%
%
%
%
%
%
%
%
%
%
9
%
%
ELANILITHINDI
श्रीआदिनाथदीक्षामहोत्सवः
श्रीआदिनाथदीक्षा
CHECCCC
REA
॥ ५९॥
चरि० आदिनाथ
Page #141
--------------------------------------------------------------------------
________________
-
---
-
श्रीआदिनाथसमवसरणं
--
---
--
K
सगडमुहंसि उज्जाणंसि. नग्गोह-वर-पायवस्स अहे, अट्टमेणं भत्तेणं अपाणएणं, आसाढाहिं नक्खत्तेणं जोगमुवागएणं, झाणंतरिआए वट्टमाणस्स अणंतेजाव जाणमाणे पासमाणे विहरइ ॥ सू. २१२॥ उसभरस णं अरहओ कोसलिअस्स चउरासीई गणा, चउरासीई गणहरा हुत्था ॥ सू. २१३॥ उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामुक्खाणं चउरासीओ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ सू. २१४॥ उसभस्स णं अरहओ कोसलिअस्स बंभी
Cry
नन
Page #142
--------------------------------------------------------------------------
________________
श्रीआदिनाथस्य ८४ एतादृशा गणधराः
आदिनाथ
ht
वारसा
चरि०
HCRACIENCECRECARRC
CREARCH
RC
OMARA
॥६० ।।
A
C
Page #143
--------------------------------------------------------------------------
________________
सुंदरी - पामुक्खाणं अज्जियाणं तिण्णि सयसाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ सू. २१५॥ उसभस्स णं अरहओ कोसलिअस्स सिज्जंस - पामुक्खाणं समणोवासगाणं तिण्णि सयसाहस्सीओ पंचसहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ सू. २१६ ॥ उसभस्स णं अरहओ कोसलिअस्स सुभद्दा - पामुक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउपण्णं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥सू. २१७ ॥ उसभस्स णं अरहओ को - लिअस्स चत्तारि सहस्सा सत्त सया पण्णासा चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं जाव उकोसिया चउद्दसपुव्विसंपया हुत्था ॥ सू. २१८ ॥ उसभस्स णं अरहओ कोसलिअस्स नव सहस्सा ओहिनाणीणं ० उक्कोसिया ओहिनाणिसंपया हुत्था ॥ सू. २१९ ॥ उसभस्स णं अरहओ कोसलिअस्स वीस सहस्सा केवलनाणीणं उक्कोसिया केवलनाणि-संपया हुत्था ॥ सू. २२० ॥ उसभस्स णं अरहओ कोसलिअस्स वीस सहस्सा छच्च सया वेउव्वियाणं उक्कोसिया वेउव्विसंपया हुत्था ॥ सू. २२१ ॥ उसभस्स णं अरहओ कोसलिअस्स बारस सहस्सा छच्च सया पण्णासा विउलम
O
Page #144
--------------------------------------------------------------------------
________________
कल्प ० वारसा०
॥ ६१ ॥
ईणं अड्ढाइज्जेसु दीवसमुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं पासमाणाणं उक्कोसिआ विउलमइ-संपया हुत्था ॥ सू. २२२ ॥ उसभस्स णं अरहओ कोसलिअस्स बारस सहस्सा छच्च सया पण्णासा वाईणं. उक्कोंसिया वाइसंपया हुत्था ॥ सू. २२३ ॥ उत्सभस्स णं अरहओ कोसलिअस्स वीसं अंतेवासिसहस्सा सिद्धा, चत्तालीसं अज्जिया - साहस्सीओ सिद्धाओ ॥सू. २२४॥ उसभस्स णं अरहओ कोसलिअस्स बावीस सहस्सा नव सया अणुत्तरोववाइयाणं गइकल्लाणाणं जाव भद्दाणं उक्कोसिआ संपया हुत्था ॥ सू. २२५ ॥ उसभस्स णं अरहओ कोसलिअस्स दुविहा अंतगडभूमी हुत्था, तंजहा - जुगंतगडभूमी य परियायंतगडभूमी य, जाव असंखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहुत्त - परियाए अंतमकासी ॥ सू. २२६ ॥ ते णं काले णं ते णं समए णं उसभे णं अरहा कोसलिए वीसं पुव्वसयसहस्साइं कुमारवासमझे वसित्ता णं तेवट्ठि पुव्वसयसहस्साइं रज्जवास मज्झे वसित्ता णं तेसीइं पुव्वसय सहस्साइं अगारवासमझे वसित्ताणं एगं वाससहस्सं छउमत्थ-परिआयं पाउणित्ता एवं पुव्वसयसहस्सं वाससहस्सूणं केवलि - परिआयं
आदिनाथचरि०
॥ ६१ ॥
Page #145
--------------------------------------------------------------------------
________________
| पाउणित्ता पडिपुण्णं पुव्व-सयसहस्सं सामण्ण-परियागं पाउणित्ता चउरासीइं पुव्वसय
सहस्साई सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउय-नाम-गुत्ते इमीसे ओसप्पिणीए सुसम| दूसमाए समाए बहुविइक्ताए तीहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं, जे से हेमंताणं | तच्चे मासे पंचमे पक्खे माहबहुले, तस्स णं माहबहुलस्स (ग्रंथाग्रं ९००) तेरसीपक्खे णं | उप्पि अट्टावय-सेल-सिहरंसि दसहिं अणगार-सहस्सेहिं सद्धिं चोद्दसमेणं भत्तेणं अपाणएणं अभी
इणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि संपलियंक-निसणे कालगए विइक्वंते जाव | सव्वदुक्खप्पहीणे ॥सू. २२७॥ | उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स तिणि वासा | अद्धनवमा यमासा विइक्कंता, तओऽवि परं एगा सागरोवम-कोडाकोडी तिवास-अद्धनवमासाहूँ| हिय-बायालीसाए वाससहस्सेहिं उणिया विइक्वंता, एयंमि समए समणे भगवं महावीरे
PRORSCARRORESAMAKOREGAOCALC
Page #146
--------------------------------------------------------------------------
________________
श्रीआदिनाथनिर्वाणं
कल्प० वारसा
आदिनाथ
चरि०
पडिनिव्वुडे, तओऽवि परं नव वाससया विइक्वं- ता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ सू. २२८॥
॥६२ ।।
॥ इति श्रीऋषभदेव-चरित्रं, प्रथमं वाच्यं च॥
।। ६२॥
Page #147
--------------------------------------------------------------------------
________________
गणधरपर्षद्
॥ अथ स्थविरावली॥
तेणं काले णं तेणं समए णं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ सू.१॥ से केणटेणं भंते ! एवं वुच्चइ-समणस्स भगवओ महावीरस्स नवगणा, इक्कारस गणहरा हुत्था ? |सू. २॥ समणस्स भगवओ महावीरस्स जिट्टे इंदभूई अणगारे गोयमगुत्ते णं पंच समणसयाइं वाएइ, मज्झिमए अग्गिभूई अणगारे गोयमगुत्ते णं पंच समणसयाई वाएइ, कणीयसे अणगारे वाउभूई गोयमगुत्ते णं पंच समणसयाई वाएइ, थेरे अज्जवियत्ते भार
MAA
CSC
Page #148
--------------------------------------------------------------------------
________________
-
स्थविराव.
कल्प वारसा
CICICICRORREARRECRECECREOGREOG
हाए गुत्ते णं पंच समणसयाई वाएइ, थेरे अजसुहम्मे अग्गिवसायणगुत्ते णं पंच समणसयाई | | वाएइ, थेरे मंडियपुत्ते वासिटे गुत्ते णं अडुट्ठाई समणसयाइं वाएइ, थेरे मोरिअपुत्ते कासवगु-है। | ते णं अछुट्टाइं समणसयाइं वाएइ, थेरे अकंपिए गोयमगुत्ते णं, थेरे अयलभाया हारिआयणे गु
तेणं, पत्तेयं एते दुण्णिवि थेरा तिण्णि तिणि समणसयाइं वाएंति, थेरे अजमेयज्जे, थेरे अज्जपभासे, एए दुण्णिवि थेरा कोडिन्ना गुत्ते णं तिण्णि तिणि समणसयाइं वाएंति । से तेणट्रेणं अजो!
एवं वुच्चइ-समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ सू.३॥ सव्वेऽवि होणं एते समणस्स भगवओ महावीरस्स एक्कारसवि गणहरा दुवालसंगिणो चउदस-पुव्विणो सम-15 8|त्त-गणिपिडग-धारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुक्खप्प-18
हीणा ॥थेरे इंदभूई, थेरे अज्ज-सुहम्मे य सिद्धिं गए महावीरे पच्छा दुण्णिवि थेरा परिनिव्वु| या। जे इमे अज्जत्ताए समणा निग्गंथा विहरंति, एए णं सव्वे अज्ज-सुहम्मस्स अणगारस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥ सू.४ ॥ समणे भगवं महावीरे कास
६
॥
३॥
Page #149
--------------------------------------------------------------------------
________________
| वगुत्ते णं । समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अन्ज-सुहम्मे थेरे अंतेवासी
अग्गिवेसायण-गुत्ते १ । थेरस्स णं अजसुहम्मस्स अग्गिवेसायण-गुत्तस्स अज्ज-जंबूनामे थेरे || अंतेवासी कासवगुत्ते णं २। थेरस्स णं अज्ज-जंबूणामस्स कासवगुत्तस्स अज्ज-प्पभवे थेरे ||
अंतेवासी कच्चायण-सगुत्ते ३ । थेरस्स णं अज्ज-प्पभवस्स कच्चायण-सगुत्तस्स अज्ज-सि-1 ज्जंभवे थेरे अंतेवासी मणगपिया वच्छ-सगुत्ते ४ । थेरस्स णं अज्ज-सिज्जंभवस्स मणगपिउणो वच्छ-सगुत्तस्स अज्ज-जसभद्दे थेरे अंतेवासी तुंगियायण-सगुत्ते ५॥सू. ५॥ संखि| त्तवायणाए अज्ज-जसभद्दाओ अग्गओ एवं थेरावली भणिया, तं जहा-थेरस्स णं अज्ज-ज८ सभहस्स तुंगियायण-सगुत्तस्स अंतेवासी दुवे थेरा-थेरे अज्ज-संभूअविजए माढर-सगुत्ते,
थेरे अज्ज-भद्दबाहू पाईण-सगुत्ते ६ । थेरस्स णं अज्ज-संभूअविजयस्स माढर-सगुत्तस्स है। | अंतेवासी थेरे अज्ज-थूलभद्दे गोयम-सगुत्ते ७। थेरस्स णं अज्ज-थूलभद्दस्स-गोयमसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अज्ज-महागिरी एलावच्च-सगुत्ते, थेरे अज्ज-सुह
CREGISCRECRECEREMORRORESCRECR
R HOG
Page #150
--------------------------------------------------------------------------
________________
RSS
कल्प
स्थविराव
वारसा
॥६४॥
त्थी वासिद्ध-सगुत्ते ८ । थेरस्स णं अज्ज-सुहत्थिस्स वासिद्ध-सगुत्तस्स अंतेवासी दुवे थेरा- सुट्ठिय-सुप्पडिबुद्धा कोडिय-काकंदगा वग्यावच्च-सगुत्ता ९ । थेराणं सुट्टिय-सुप्पडिबुद्धाणं ,
कोडिय-काकंदगाणं वग्घावच्च-सगुत्ताणं अंतेवासी थेरे अज्ज--इंददिन्ने कोसिय-गुत्ते १०॥ थेरस्स णं अज्ज-इंददिन्नस्स कोसिय-गुत्तस्स अंतेवासी थेरे अज्जदिन्ने गोयम-सगुत्ते ११।।
थेरस्स णं अज्जदिन्नस्स गोयम-सगुत्तस्स अंतेवासी थेरे अज्ज-सीहगिरी जाइस्सरे कोसिय| गुत्ते १२। थेरस्स णं अज्ज-सीहगिरिस्स जाइस्सरस्स कोसिय-गुत्तस्स अंतेवासी थेरे अज्ज
वइरे गोयम-सगुत्ते १३ । थेरस्स णं अज्जवइरस्स गोयम-सगुत्तस्स अंतेवासी थेरे अज्ज-18 ६ वइरसेणे उक्कोसिय-गुत्ते १४। थेरस्स णं अज्ज-वइरसेणस्स उक्कोसिअ-गुत्तस्स अंतेवासी | ६ चत्तारि थेरा-थेरे अज्जनाइले १, थेरे अज्ज-पोमिले २, थेरे अज्ज-जयंते ३, थेरे अज्ज-तावसे ४, ॥६॥ ६१५।थेराओ अज्ज-नाइलाओ अज्ज-नाइला साहा निग्गया १,थेराओ अज्ज-पोमिलाओ अज्ज
पोमिला साहा निग्गया २, थेराओ अज्ज-जयंताओ अज्ज-जयंती साहा निग्गया ३, थेराओ
RSSSSSSSSSSS
Page #151
--------------------------------------------------------------------------
________________
अज्ज-तावसाओ अज्ज-तावसी साहा निग्गया ४ इति ॥ सू. ६ ॥ वित्थर - वायणा पुण अज्ज - जसभद्दाओ पुरओ थेरावली एवं पलोइज्जइ, तं जहा - थेरस्स णं अज्ज - जसभद्दस्स तुंगियायण - सगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजभबाहू पाईण-सगुत्ते, थेरे अज्ज - संभूअ - विजए माढर-सगुत्ते, थेरस्स णं अज्ज - भद्दबाहु|स्स पाईण- सगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिष्णाया हुत्था, तंजहा-थेरे गोदासे १ थेरे अग्गिदत्ते २ थेरे जण्णदत्ते ३ थेरे सोमदत्ते ४ कासवगत्ते णं । थेरेहिंतो गोदासेहिंतो कासव - गुत्तेहिंतो इत्थ णं गोदास-गणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा - तामलित्तिया १ कोडिवरिसिया २ पोंडवगुणिया ३ दासीखब्बडिया ४ | थेरस्स णं अज्ज-संभूअविजयस्स माढर - सगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिष्णाया हुत्था, तं जहा - नंदणभददु १ वनंदणभद्दे २ तह तीसभद्द ३ जसभद्दे ४ | थेरे य सुमणभद्दे ५ मणिभद्दे ६ पुण्णभद्दे ७ य ॥ १ ॥ थेरे अ थूलभद्दे ८
Page #152
--------------------------------------------------------------------------
________________
कूपसर्प सिंहवेश्यास्थानेषु चातुर्मासिकानि
रथिककला कोशानृत्यं च
oheth
स्थविराव
017
॥६५॥
CCCCCCCORRESCRILSCRENCRENCE
६५॥
Page #153
--------------------------------------------------------------------------
________________
स्थूलिभद्रस्य सप्त भगिन्यः
३ उज्जुमई ९ जंबु-नामधिज्जे १० य । थेरे अ दीह
भद्दे ११ थेरे तह पंडुभद्दे १२ य॥२॥ थेरस्स णं अज्ज-संभअविजयस्स माढर-सगत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चाओ अभिण्णायाओ हुत्था, तं जहा-जक्खा १ य जक्ख-दिण्णा २ भूया ३ तह चेव भूयदिण्णा य ४ । सेणा ५ वेणा ६ रेणा ७ भइ
णीओ थूलभद्दस्स ॥१॥ थेरस्स णं अज्ज-थूलभद्दस्स IA गोयम-सगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा
अभिण्णाया हुत्था, तंजहा-थेरे अज्ज-महागिरी एलावच्च-सगुत्ते १ थेरे अज्ज-मुहत्थी वासिट्ठ-सगुत्ते २ । थेरस्स णं अज्ज-महागिरिस्स एलावच्च-सगुत्तस्स
Page #154
--------------------------------------------------------------------------
________________
कल्प० बारसा०
॥ ६६ ॥
इमे अट्ट थेरा अंतेवासी अहावच्चा अभिष्णाया हुत्था, तं जहा - थेरे उत्तरे १, थेरे बलिस्स २, थेरे धणड्ढे ३, थेरे सिरिड्ढे ४, थेरे कोडिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छल्लूए | रोहगुत्ते कोसियगुत्ते णं ८ । थेरेहिंत्तो णं छलूएहिंतो रोहगुत्तेहिंतो कोसिय-गुत्तेहिंतो तत्थ णं तेरासिया निग्गया । थेरेहिंतो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा - कोलंबिया १, सोइत्तिया २, कोडंबाणी ३, चंदनागरी ४, थेरस्स णं अज्ज - सुहत्थिस्स वासिट्ठ-सगुत्तस्स इमे दुवाल थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा - थेरे अ अज्जरोहण १ भद्दजसे २ मेहगणी य कामिड्ढी ४। सुट्ठिय ५ सुप्पडिबुद्धे ६ रक्खिय ७ तह रोहगुत्ते ८ अ ॥ १॥ इसिगुत्ते ९ सिरिगुत्ते १०, गणी य बंभे ११ गणी य तह सोमे १२ । दस दो अ गणहरा खलु, एए सीसा सुत्थि ॥ २ ॥ थेरेहिंतो णं अज्ज - रोहणेहिंतो णं कासव - गुत्तेहिंतो णं तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहि
स्थविहाव ०
॥ ६६ ॥
Page #155
--------------------------------------------------------------------------
________________
ज्जंति ।से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-उदुंबरिज्जिया १, मासपूरिआ २, मइपत्तिया ३, पुण्णपत्तिया ४, सेतं साहाओ । से किं तं कुलाइं ? कुलाई एवमाहिज्जंति, तं जहा-पढमं च नागभूयं १, बिइयं पुण सोमभूइयं २ होइ । अह उल्लगच्छ तइअं ३, चउत्थयं । हत्थलिज्ज ४ तु ॥ १ ॥ पंचमगं नंदिज्ज ५, छटुं पुण पारिहासयं ६ होइ । उद्देहगणस्सेए, 21 छच्च कुला हुंति नायव्वा ॥२॥ थेरेहितो णं सिरिगुत्तेहिंतो हारिय-सगुत्तेहिंतो इत्थ णं चार-121 | णगणे नामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ, सत्त य कुलाइं एवमाहिज्जंति । से किं | है। तं साहाओ ? साहाओ एवमाहिज्जंति,तं जहा-हारिअ-मालागारी १, संकासीआ २ गवेधुया हूँ| ३, वज्जनागरी ४, से तं साहाओ।से किं तं कुलाइं? कुलाइं एवमाहिज्जंति, तंजहा-पढमित्थ वत्थ- | | लिज्जं १, बीयं पुण पीइधम्मिअं होइ २ । तइअं पुण हालिज्जं ३, चउत्थयं पूसमित्तिज्जं ४ | ॥१॥ पंचमगं मालिज्जं ५, छटुं पुण अज्जवेडयं ६ होइ। सत्तमगं कण्हसहं ७, सत्त कुला चारणगणस्स ॥२॥ थेरेहितो णं भद्दजसेहिंतो भारदाय-सगुत्तेहिंतो इत्थ णं उडुवाडियगणे
Page #156
--------------------------------------------------------------------------
________________
कल्पवारसा
SABARSA
* नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिणि कुलाई एवमाहिजंति । से किं स्थविराव
तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा--चंपिज्जिया १ भद्दिज्जिया २ काकंदिया ३,
मेहलिज्जिया ४ से तं साहाओ। से किं तं कुलाइं ? कुलाइं एवमाहिज्जति, तंजहा-भद्दजासियं १ * तह भद्दगुत्तियं २ तइअं च होइ जसभई ३। एयाइं उडुवाडिय-गणस्स तिण्णेव य कुलाई
॥१॥ थेरेहिंतो णं कामिड्ढीहिंतो कोडाल-सगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे नि* ग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जति । से किं तं साहाओ ? | & साहाओ एवमाहिजंति, तं जहा-सावत्थिया १ रज्जपालिआ २ अंतरिज्जिया ३ खेमलि-13
ज्जिया ४ से तं साहाओ। से किं तं कुलाई ? कुलाइं एवमाहिज्जंति, तं जहा-गणियं १ मे-3 हिय २ कामिड्ढियं ३ च तह होइ इंदपुरगं ४ च । एयाइं वेसवाडिय-गणस्स चत्तारि उ8 कुलाई ॥१॥ थेरेहितो णं इसिगुत्तेहिंतो काकंदिएहिंतो वासिद्ध-सगुत्तेहिंतो इत्थ णं माणवगणे ।। नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, तिण्णि य कुलाइं एवमाहिज्जति । से |
॥६७॥
Page #157
--------------------------------------------------------------------------
________________
किं तं साहाओ ? साहाओ एवमाहिज्जंति, तंजहा - कासवज्जिया १ गोयमज्जिया २ वासिट्टिया ३ सोरट्टिया ४, से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा - इसिंगुत्ति इत्थ पढमं १ बीयं इसिदत्तिअं मुणेयव्वं २ तइयं च अभिजयंतं ३ तिणि कुला माणवगणस्स ॥१॥ थेरेहिंतो सुट्टिय -सुप्पडिबुद्धेहिंतो कोडिय - काकंद एहिंतो वग्घावच्च - सगुत्तेहिंतो इत्थ
कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा - उच्चा - नागरी १ विज्जाहरी य २ वइरी य ३ मज्झमिल्ला ४ य । कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥ १ ॥ से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा- पढमित्थ बंभलिज्जं १ बिइयं नामेण वत्थलिज्जं २। तइयं पुण वाणिज्जं ३ चउत्थयं पण्हवाहणयं ४ ॥ १ ॥ थेराणं सुट्टियसुप्पडिबुद्धाणं कोडिय - काकंद गाणं वग्घावच्च – सगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा | अभिण्णाया हुत्था, तं जहा - थेरे अज्ज- इंददिन्ने १ थेरे पियगंथे २ थैरे विज्जाहरगोवाले का
Page #158
--------------------------------------------------------------------------
________________
कल्प वारसा
| सवगुत्तेणं ३ थेरे इसिदिन्ने ४ थेरे अरिहदत्ते ५। थेरेहितोणं पियगंथेहिंतो इत्थ णं मज्झिमा साहा | स्थविराव० निग्गया, थेरेहिंतो णं विज्जाहरगोवालेहिंतो कासव-गुत्तेहिंतो इत्थणं विज्जाहरी साहा निग्गया।। | थेरस्सणं अज्ज-इंददिन्नस्स कासव-गुत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयम-सगुत्ते।थेरस्सणं अ|| ज्जदिन्नस्स गोयम-सगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चाअभिण्णाया हुत्था, तंजहा-थेरे अज्ज-1 | संतिसेणिए माढर-सगुत्ते १ थेरे अज्ज-सीहगिरी जाइस्सरे कोसियगुत्ते २।थेरेहिंतोणं अज्ज-सं-141 तिसेणिएहिंतो माढर-सगुत्तेहिंतो एत्थ णं उच्चा-नागरी साहा निग्गया। थेरस्स णं अज्ज-सं-18| | तिसेणियस्स माढर-सगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा- | | (ग्रंथाग्रं १०००) थेरे अज्ज-सेणिए १ थेरे अज्ज-तावसे २ थेरे अज्ज-कुबेरे ३ थेरे अज्ज- | | इसिपालिए ४ । थेरेहितो णं अज्ज-सेणिएहिंतो एत्थ णं अज्ज-सेणिया साहा निग्गया, थेरे| हिंतो णं अज्ज-तावसहिंतो एत्थ णं अज्जतावसी साहा निग्गया. थेरेहिंतो णं अज्ज-कबेरेहितो || एत्थ णं अज्जकुबेरी साहा निग्गया, थेरेहिंतो णं अज्ज-इसिपालिएहिंतो एत्थ णं अज्जइसि
CHECAREECAUSAMACROCOCALCORN
॥ ६८॥
Page #159
--------------------------------------------------------------------------
________________
वनस्वामिनः पालन
प
E RVINWWWMARIVISUNNITMIHANI
वालिया साहा निग्गया। थेरस्सणं अज्ज-सीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे धणगिरी १ थेरे अज्जवइरे २ थेरे अज्जसमिए ३ थेरे अरिहदिन्ने ४ थेरेहिंतो णं अज्ज-समिएहिंतो गोयम-सगुत्तेहितो । इत्थ णं बंभदीविया साहा निग्गया, थेरेहितोणं अज्ज* वइरोहिंतो गोयम-सगुत्तेहिंतो इत्थणं अज्जवइरी साहा
निग्गया।थेरस्स णं अज्जवइरस्स गोयम-सगुत्तस्स इमे तिण्णि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अज्ज-वइरसेणे १, थेरे अज्जपउमे २. थेरे अज्जरहे ३। थेरेहिंतो णं अज्ज-वइरसेणेहितो
Page #160
--------------------------------------------------------------------------
________________
कल्प बारसा
॥ ६९॥
हूँ इत्थ णं अज्ज-जयंती साहा निग्गया।थेरस्स णं अज्जरहस्स वच्छसगुत्तस्स अज्ज-पूसगिरी थेरे | स्थ
| अंतेवासी कोसियगुत्ते १६। थेरस्स णं अज्ज-पूसगिरिस्स कोसियगुत्तस्स अज्ज-फग्गुमित्ते थेरे | || अंतेवासी गोयमसत्ते १७। थेरस्स णं अज्ज-फग्गुमित्तस्स गोयम-सगुत्तस्स अज्ज-धणगिरी | थेरे अंतेवासी वासिद्ध-सगुत्ते १८ । थेरस्स णं अज्ज-धणगिरिस्स वासिट्ठ-सगुत्तस्स अज्ज---
सिवभूई थेरे अंतेवासी कुच्छसगुत्ते १९। थेरस्स णं अज्ज-सिवभूइस्स कुच्छसगुत्तस्रा अज्जभद्दे | ६ थेरे अंतेवासी कासवगुत्ते २० । थेरस्स णं अज्जभद्दस्स कासवगुत्तस्स अज्ज-नक्वत्ते थेरे अंते-18 6] वासी कासवगुत्ते २१ । थेरस्स णं अज्ज-नक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी || | कासवगुत्ते २२। थेरस्स णं अज्जरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअम-स- 13 | गुत्ते २३ । थेरस्स णं अज्जनागस्स गोयम-सगुत्तस्स अज्ज-जेहिल्ले थेरे अंतेवासी वासिट्ठ-स-| | गुत्ते २४ । थेरस्स णं अज्ज-जेहिल्लस्स वासिद्ध-सगुत्तस्स अज्ज-विण्हू थेरे अंतेवासी माढर-स-11 । गुत्ते २५ । थेरस्सणं अज्ज-विण्हुस्स माढर-सगुत्तस्स अज्ज-कालए थेरे अंतेवासी गोयम-स- ॥६९॥
Page #161
--------------------------------------------------------------------------
________________
गुत्ते २६ । थेरस्स णं अज्ज-कालयस्स गोयम-सगुत्तस्स इमे दो थेरा अंतेवासी गोयम-स- 15|| गुत्ता-थेरे अज्ज-संपलिए १, थेरे अज्जभद्दे २, २७ । एएसिं णं दुण्हवि थेराणं गोयम-स-1 गुत्ताणं अज्जवुड्ढे थेरे अंतेवासी गोयम-सगुत्ते २८ । थेरस्स णं अज्जवुड्ढस्स गोयम-सगु| त्तस्स अज्जसंघपालिए थेरे अंतेवासी गोयम-सगुत्ते २९ । थेरस्स णं अज्ज-संघपालिअस्स | गोयम-सगुत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते ३० । थेरस्स णं अज्जहत्थिस्स कासव| गुत्तस्स अज्जधम्मे थेरे अंतेवासी सुव्वय (सावय) गुत्ते ३१ । थेरस्स णं अज्ज-धम्मस्स सुव्वय (सावय) गुत्तस्स अज्जसीहे थेरे अंतेवासी कासवगुत्ते ३२ । थेरस्स णं अज्जसीहस्स कासव-गुत्तस्स अज्जधम्मे थेरे अंतेवासी कासवगुत्ते ३३ । थेरस्स णं अज्जधम्मस्स कासव-गुत्तस्स अज्ज-संडिल्ले थेरे अंतेवासी ३४॥ वंदामि फग्गुमित्तं च, गोयमं १७ धणगिरि च वासिटुं १८ । कुच्छं सिवभूई पि य १९ कोसिय दुज्जंतकण्हे' अ॥ १॥ ते वंदिऊण सि- | रसा, भदं वंदामि कासवसगुत्तं २० । नक्खं कासवगुत्तं २१ रक्खं पि य कासवं २२ वंदे १ 'दोज्जंत कण्टे य' इति पाठां० ।।
Page #162
--------------------------------------------------------------------------
________________
४ स्थविराव
कल्प० बारसा०
॥ ७० ॥
F॥२॥ वंदामि अज्जनागं २३ च, गोयमं जेहिलं च वासिटुं २४ । विण्डं माढरगुत्तं, २५ | कालगमवि गोयम २६ वंदे ॥३॥ गोयमगुत्तकुमारं संपलियं २७ तहय भद्दयं वंदे । थेरं च | अज्जवुड्ढं २८ गोयमगुत्तं नमसामि ॥ ४॥ तं वंदिऊण सिरसा, थिरसत्त-चरित्त-नाणसंपन्नं ।
थेरं च संघवालिय गोयमगुत्तं पणिवयामि २९ ॥५॥ वंदामि अज्जहत्थिं च, कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ३०॥६॥वंदामि अज्जधम्मं च, सुव्वयं सील-लद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ३१॥७॥ हत्थं कासव| गुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं, ३२ धम्म पि य कासवं ३३ वंदे ॥८॥ ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्त-नाणसंपन्नं । थेरं च अज्जजंबु, गोयमगुत्तं नमसामि ३४
॥९॥ मिउ-मद्दव-संपन्नं, उवउत्तं नाण-दसण-चरित्ते । थेरं च नंदियं पि य, कासवगुत्तं पणिवयामि ३५॥१०॥ तत्तो य थिरचरितं, उत्तम-सम्मत्त-सत्तसंजुत्तं । देसिगणि-खमासमणं, माढरगुत्तं नमसामि ३६ ॥११॥ तत्तो अणुओगधरं, धीरं मइसागरं महासत्तं । थिरगुत्त-13
| ।। ७०॥
Page #163
--------------------------------------------------------------------------
________________
खमासमणं, वच्छसगुत्तं पणिवयामि ३७ ॥ १२ ॥ तत्तो य नाण- दंसण - चरित -तव- मुट्ठियं गुणमहंतं । थेरं कुमारधम्मं, वंदामि गणिं गुणोवेयं ३८ ॥ १३ ॥ सुतत्थ - रयण - भरिए, खम दम - मद्दव - गुणेहिं संपन्ने । देविड्ढि - खमासमणे, कासवगत्ते पणिवयामि ३९ ॥१४॥
॥ इति स्थविरावली सम्पूर्णा, द्वितीयं वाच्यं च समाप्तम् ॥
॥ अथ सामाचारी ॥
ते णं काले णं ते णं समए णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विक्कते वासावासं पज्जोसवेइ ॥ सू. १ ॥ से केणट्टेणं भंते ! एवं बुच्चइ - 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कंते वासावासं पज्जोसवेइ ?', जओ णं पाएणं अगारीणं अगाराई कडियाई उक्कंपियाई छन्नाइं लित्ताइं गुत्ताइं घट्टाई मट्ठाई संपधूमियाइं खाओदगाई खायनिमअपणो अट्ठा कडाई परिभुत्ताई परिणामियाइं भवंति से तेणट्टेणं एवं बुच्चइ - 'समणे भगवं
Page #164
--------------------------------------------------------------------------
________________
कल्प
श्रीमहावीरप्रभुः
श्रीजंबूस्वामी-परिषद्
सामाचारी
बारसा०
॥ ७१॥
CARRESCRICA
XXXXXXXXXXXX
॥ ७१॥
Page #165
--------------------------------------------------------------------------
________________
* महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेइ, ॥सू. २॥ जहा णं समणे & भगवं महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेइ, तहा णं गणहरा वि ६ वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसविंति ॥सू.३॥ जहा णं गणहरा वासाणं | सवीसइराए जाव पज्जोसविंति, तहा णं गणहरसीसा वि वासाणं जाव पज्जोसविंति॥सू.४॥जहा | णं गणहरसीसा वासाणं जाव पज्जोसविंति, तहा णंथेरा वि वासावासं जाव पज्जोसविंति॥सू.५॥ | जहा णं थेरा वासाणं जाव पज्जोसविंति, तहा णं जे इमे अज्जत्ताए समणा निग्गंथा विहरंति, ६ तेऽवि अणं वासाणंजाव पज्जोसविंति ॥सू. ६॥जहाणं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं इसवीसइराए मासे विइक्वते वासावासं पज्जोसविंति, तहाणं अम्हंपि आयरिया उवज्झाया वासाणं
जाव पज्जोसविंति ॥ सू.७॥जहाणं अम्हं आयरिया उवज्झाया वासाणं जाव पज्जोसविंति, तहा णं अम्हेऽवि वासाणं सवीसइराए मासे विइक्वते वासावासं पज्जोसवेमो, अंतराऽवि य से कप्पइ, | नो से कप्पइ तं रयणिं उवायणावित्तए ॥सू. ८॥ वासावासं पज्जोसवियाणं कप्पइ निग्गं
XRKARICATEGORELAL
Page #166
--------------------------------------------------------------------------
________________
कल्प०
सामाचारी
बारसा०
॥७२॥
थाण वा निग्गंथीण वा सव्वओ समंता सक्कोसं जोयणं ओग्गहं ओगिण्हित्ता णं चिट्ठिउं अहालंदमवि ओग्गहे ॥सू. ९॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा | सव्वओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥सू. १०॥ जत्थ नई निच्चोयगा निच्चसंदणा, नो से कप्पइ सव्वओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥सू. ११॥ एरावई कुणालाए, जत्थ चक्किया सिया, एगं पायं जले किच्चा एगं | पायं थले किच्चा एवं चक्किया एवं णं कप्पइ सव्वओ समंता सक्कोसं जोयणं (भिक्खायरियाए) | गंतुं पडिनियत्तए ॥सू. १२॥ एवं च नो चक्किया, एवं से नो कप्पइ सव्वओ समंता सक्कोसं 2 जोयणं (भिक्खायरियाए) गंतुं पडिनियत्तए ।सू. १३ ॥ वासावासं पज्जोसवियाणं अत्थेगइ| याणं एवं वुत्तपुव्वं भवइ-'दावे भंते!', एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए |॥ सू. १४॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ-'पडिगाहेहि भंते!', | एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ॥सू. १५॥ वासावासं पज्जोसवियाणं
॥७२॥
Page #167
--------------------------------------------------------------------------
________________
६ अत्थेगइयाणं एवं वुत्तपुर्व भवइ, 'दावे भंते! पडिगाहे भंते!', एवं से कप्पइ दावित्तए वि पडि
गाहित्तए वि ॥सू. १६॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं तुट्ठाणं आरोग्गाणं बलियसरीराणं इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहारित्तए, तं जहा-खीरं १, दहिं २, नवणीयं ३, सप्पिं ४, तिलं ५, गुडं ६, महुं ७, मज्ज
८, मंसं ९॥सू. १७॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तपुव्वं भवइ, अटो भंते ! | | गिलाणस्स? से य वएज्जा-अट्ठो, से अ पुच्छियव्वे-केवइएणं अट्ठो ? से वएज्जा-एवइएणं अट्ठो* | गिलाणस्स, जं से पमाणं वयइ से य पमाणओ चित्तव्वे, से य विन्नविज्जा, से य विन्नवेमाणे लभिज्जा,*
से य पमाणपत्ते होउ अलाहि, इय वत्तव्वं सिआ, से किमाहु भंते ! ?, एवइएणं अट्ठो गिलाणस्स, * | सिया णं एवं वयंतं परो वइज्जा-'पडिगाहेह अज्जो ! पच्छा तुमं भोक्खसि वा पाहिसिवा', एवं | से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥सू. १८॥ वासावासं पज्जोसवियाणं अत्थि णं थेराणं तहप्पगाराइं कुलाई कडाइं पत्तियाई थिज्जाइं वेसासियाई सम्म
Page #168
--------------------------------------------------------------------------
________________
C
-
कल्प० बारसा
॥७३॥
A
याइं बहुमयाइं अणुमयाइं भवंति, तत्थ से नो कप्पइ अदक्खु वइत्तए 'अत्थि ते आउसो! इमं वा | इमं वा' ?, से किमाहु भंते !?, सड्ढी गिही गिण्हइ वा, तेणियंपि कुज्जा ॥ सू. १९॥ वासावासं सामा | पज्जोसवियरस निच्चभत्तियस्स भिक्खुस्स कप्पइ एगं गोअरकालं गाहावइकुलं भत्ताए वा पा- 18॥७३॥ | णाए वा निक्खमित्तए वा पविसित्तए वा, नन्नत्थायरिय-वेयावच्चेण वा, एवं उवज्झाय-या-|
वच्चेण वा, तवस्सि-चेयावच्चेण वा, गिलाण-वेयावच्चेण वा, खुड्डएण वा, खुड्डियाए वा, | अवंजण-जायएण वा ॥सू. २०॥ वासावासं पज्जोसवियस्स चउत्थ-भत्तियस्स भिक्खुस्स || है अयं एवइए विसेसे-जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय है संपमज्जिय से य संथरिज्जा, कप्पइ से तदिवसं तेणेव भत्तद्वेणं पज्जोसवित्तए, से यनो संथरिज्जा, El एवं से कप्पइ दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा
॥सू. २१॥ वासावासं पज्जोसवियस्स छ?-भत्तियस्स भिक्खुस्स कप्पंति दो गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥सू. २२॥ वासावासं पज्जोस
ASARAMPURNAMESOSORRC
Page #169
--------------------------------------------------------------------------
________________
SONGS2%
वियस्स अट्ठम-भत्तियस्स भिक्खुस्स कप्पंति तओ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ सू. २३॥ वासावासं पज्जोसवियस्स विगिट्ठ-भत्तियस्स भिक्खुस्स कप्पंति सव्वेवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥सू . २४॥ वासावासं पज्जोसवियस्स निच्च-भत्तियस्स भिक्खुस्स कप्पंति सव्वाइं पाणगाइं पडिगाहित्तए । वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए । तंजहा-उस्सेइम, संसेइम, चाउलोदगं । वासावासं पज्जोसवियरस छ?भत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा-तिलोदगं वा, तुसोदगं वा, जवोदगं वा । वासावासं पज्जोसवियस्स अट्ठम-भत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तंजहा-आयामे वा, सोवीरे वा, सुद्धवियडे वा । वासावासं पज्जोसवियस्स विगिट्ठ-भत्तियस्स भिक्खुस्स कप्पइ एगे उसिण-वियडे पडिगा| हित्तए, सेऽवि य णं असित्थे, नोऽवि य णं ससित्थे। वासावासं पज्जोसवियस्स भत्त-पडियाइ
45REPREASSASRARESS
Page #170
--------------------------------------------------------------------------
________________
कल्प वारसा
॥ ७४॥
| क्खियस्स भिक्खुस्स कप्पइ एगे उसिण-वियडे पडिगाहित्तए, सेऽवि य णं असित्थे, नो 8 सामाचारी चेव णं ससित्थे, सेऽवि य णं परिपूर, नो चेव णं अपरिपूर, सेऽवि य परिमिए नो चेव णं अपरिमिए, सेऽवि अ णं बहु-संपन्ने, नो चेव णं अबहु-संपन्ने ॥सू. २५॥ वासावासं पज्जोसविअस्स संखादत्तियस्स भिक्खुस्स कप्पंति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स, अहवा चत्तारि भोअणस्स पंच पाणगस्स, अहवा पंच भोअणस्स च| त्तारि पाणगस्स, तत्थ णं एगा दत्ती लोणासायण-मित्तमवि पडिगाहिआ सिआ, कप्पइ से छ तदिवसं तेणेव भत्तद्वेणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहावइकुलं भत्ताए वा पाणाए ४ वा निक्खमित्तए वा पविसित्तए वा ॥सू. २६॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण |वा निग्गंथीणं वा जाव उवस्सयाओ सत्त-घरंतरं संखडिं संनियट्ट-चारिस्स इत्तए, एगे | एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेण सत्त-घरंतरं संखडिं संनियट्ट-चारिस्स इत्तए, एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं सन्नियट्ट-चारिस्स इत्तए॥सू. २७॥
॥ ७४॥
Page #171
--------------------------------------------------------------------------
________________
वर्षासमये वसतिस्थाने साधुः
| वासावासं पज्जोसवियस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणग-फुसिय-मित्तमवि वुट्टिकायंसि निवयमाणंसि जाव गाहा
वइकुलं भत्ताए वा पाणाए वा निक्खमित्तए + वा पविसित्तए वा ॥सू. २८॥ वासावासं प
ज्जोसवियस्स पाणि-पडिग्गहियस्स भिक्खु| स्स नो कप्पइ अगिहंसि पिंडवायं पडिगा
| हित्ता पज्जोसवित्तए, पज्जोसवेमाणस्स सहसा | वुट्टिकाए निवइज्जा देसं भुच्चा देसमादाय से | पाणिणा पाणिं परिपिहित्ता उरंसि वा णं निलिज्जिज्जा, कक्खंसि वा णं समाहडिज्जा, अहा
Page #172
--------------------------------------------------------------------------
________________
कल्पवारसा
सामाचारी
॥७५॥
| छन्नाणि वा लेणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिसि दए वा दगरए वा दगफुसिआ वा नो परिआवज्जइ ॥सू . २९॥ वासावासं पज्जोसवियस्स पाणि-पडिग्गहियस्स भिक्खुस्स जं किंचि कणग-फुसिय-मित्तंपि निवडइ, नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ सू. ३० ॥ वासावासं पज्जोसवियस्स पडिग्गह-धारिस्स भिक्खुस्स नो कप्पइ वग्घारिय-बुट्ठिकार्यसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, कप्पइ से अप्प-बुट्टिकायंसि संतरुत्त- |
रंसि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ सू. ३१॥ (ग्रं० ४११००) वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवाय-पडिआए | अणु-पविठुस्स निगिज्झिय निगिन्झिय वुट्टिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्ख-मूलंसि वा उवागच्छित्तए ॥सू. ३२॥ तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे, कप्पइ से चाउलोदणे पडिगा
SHASKARBASIBISHRSHASHRASEARS
॥७५॥
Page #173
--------------------------------------------------------------------------
________________
हित्तए, नो से कप्पई भिलिंगसूवे पडिगाहित्तए ॥ सू. ३३ ॥ तत्थ से पुव्वागमणेणं पुव्वाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे, कप्पइ से भिलिंगसूवे पडिगाहित्तए, नो से कप्पइ चाउलोद पडिगाहित्त ॥ सू. ३४ ॥ तत्थ से पुव्वागमणेणं दोऽवि पुव्वाउत्ताइं कप्पंति से दो वि पडिगाहित्तए, तत्थ से पुव्वागमणेणं दोऽवि पच्छा उत्ताइं, एवं नो से कप्पंति दोऽवि पडिगाहितर, जे से तत्थ पुव्वागमणेणं पुव्वाउत्ते से कप्पइ पडिगाहित्तए, जे से तत्थ पुव्वागमणेणं पच्छाउत्ते नो से कप्पइ पडिगाहित्तए ॥ सू. ३५ ॥ वासावासं पज्जोसवियरस निग्गंथस्स - ग्गंथीए वा गाहावइकुलं पिंडवाय - पडियार अणु - पविट्ठस्स निगिज्झिय निगिज्झिय वुट्टिकाए निवइज्जा, कप्पर से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलंसि वा उवागच्छित्तए, नो से कप्पइ पुत्रगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पर से पुव्वामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय संलिहिय संपमज्जिय संपमज्जिय एगाययं भंडगं कट्टु सावसेसे सूरे जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइतं
Page #174
--------------------------------------------------------------------------
________________
कल्प बारसा
॥७६॥
|| रयणिं तत्थेव उवायणावित्तए ॥सू. ३६॥ वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए | सामाचारी | वा गाहावइकुलं पिंडवाय-पडियाए अणु-पविठुस्स निगिन्झिय निगिज्झिय वुट्टिकाए निवइज्जा, | कप्पइ से अहे आरामंसि वा, अहे उवस्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलंसि | वा उवागच्छित्तए ॥सू. ३७॥ तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए य निग्गंथीए एग-18 ४ यओ चिट्ठित्तए १, तत्थ नो कप्पइ एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगयओ चिट्ठित्तए २,
तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए य निग्गंथीए एगयओ चिद्वित्तए ३, तत्थ नो कप्पइ | दुहं निग्गंथाणं दुहं निग्गंथीण य एगयओ चिट्ठित्तए ४, अत्थि य इत्थ केइ पंचमे खुड्डए | वा खुड्डिया इ वा, अन्नेसिं वा संलोए सपडिदुवारे, एव ण्हं कप्पइ एगयओ चिट्ठित्तए
॥स. ३८॥ वासावासं पज्जोसवियस्स निग्गंथस्स गाहावडकलं पिंडवाय-पडियाए अणपविट्ठस्स निगिझिय निगिज्झिय वुट्टिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा, अहे उव| स्सयंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलंसि वा उवागच्छित्तए, तत्थ नो कप्पइ एगस्स
॥ ७६ ॥
Page #175
--------------------------------------------------------------------------
________________
RECASHASHASACAR
| निग्गंथस्स एगाए य अगारीए एगयओ चिद्वित्तए, एवं चउभंगी। अत्थि णं इत्थ केइ पंचमए
थेरे वा थेरियाइ वा अन्नेसिं वा संलोए सपडिदुवारे, एवं कप्पइ एगयओ चिट्ठित्तए । एवं चेव निग्गंथीए अगारस्स य भाणियव्वं ॥सू.३९॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा अपरिण्णएणं अपरिग्णयस्स अठाए असणं वा पाणं वा खाइमं वा साइमं वा जाव पडिगाहित्तए ।सू. ४०॥ से किमाहु भंते ?, इच्छा परो अपरिण्णए भुंजिज्जा, इच्छा
परो न भुंजिज्जा ॥सू. ४१॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण ६ वा उदउल्लेण वा ससिणिद्वेण वा कारणं असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए
॥सू. ४२॥ से किमाहु भंते ! ?, सत्त सिणेहाययणा पण्णत्ता, तं जहा-पाणी १, पाणिलेहा | २, नहा ३, नहसिहा ४, भमुहा ५, अहरोट्ठा ६, उत्तरोट्ठा ७। अह पुण एवं जाणिज्जाविगओदगे मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा १ पाणं वा २ खाइमं वा ३ साइमं | वा ४ आहारित्तए ॥सू . ४३ ॥ वासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा निग्गं
ॐॐॐॐ
K
Page #176
--------------------------------------------------------------------------
________________
कल्प ० बारसा०
|| 66 ||
थी वा इमाई अट्ठ हुमाई, जाई छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियव्वाइं पासिअव्वाइं पडिलेहियव्वाइं भवंति, तंजहा - पाणसुहुमं १ पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४, पुष्पसुहुमं ५, अंडमुहुमं ६, लेणसुहुमं ७, सिणेहहुमं
॥ सू. ४४ ॥ से किं तं पाणसुहुमे ? पाणसुहुमे पंचविहे पन्नत्ते, तं जहा - किण्हे १, नीले २, लोहिए ३, हालिदे ४, सुक्किले ५ । अत्थि कुंथु अणुद्धरी नामं, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चक्खुफासं हव्वमागच्छइ, जा अट्ठिया चलमाणा उमत्थाणं निग्गंथाण वा निग्गंथीण वा चक्खुफासं हव्वमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियव्वा पासियव्वा पडिलेहियव्वा हवइ, से तं पाणहुमे १ । से किं तं पणगसुहुमे ? पणगसुहुमे पंचविहे पण्णत्ते, तंजहा किण्हे, नीले, लोहिए, हालिदे, सुकिल्ले । अस्थि पणगसुहुमे तद्दव्वसमाण - वण्णे नामं पण्णत्ते, जे छउमत्णेणं निग्गंथेण वा निग्गंथीए वा जाणियव्वे पासियव्वे पडिलेहिअव्वे भवइ, से तं पणगसुहुमे २ ॥
सामाचारी
|| 66 ||
Page #177
--------------------------------------------------------------------------
________________
से किं तं बीअसुहुमे ? बीयसुहुमे पंचविहे पण्णत्ते, तंजहा - किण्हे, नीले, लोहिए, हालिदे, सुकिल्ले । अस्थि बीमे कण्णिया - समाण - वण्णए नामं पन्नत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । से तं बीअमुहुमे ३ । से किं तं हरिसुमे ? हरियहुमे पंचविहे पण्णत्ते, तंजहा किण्हे, नीले, लोहिए, हालिदे, सुक्किल्ले । अस्थि हरियसुहुमे पुढवी - समाण - वण्णए नामं पण्णत्ते, जे निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । से तं हरियसुहुमे ४ । से किं तं पुप्फमुहुमे ? पुप्फसुमे पंचविहे पण्णत्ते, तंजहा - किण्हे, नीले, लोहिए, हालिदे, सुक्किले । अत्थि पुप्फसुहु रुक्ख - समाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेणं वा निग्गंथीए वा जाणियव्वे पासि
1
वे पडिले हियव्वे भवइ । से तं पुप्फसुहुमे ५ । से किं तं अंडमुहुमे ? अंडमुहुमे पंचवि पण्णत्ते, तंजहा - उदंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे, जे निग्गंथेण वा निग्गंथीए वा जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । से तं अंडसुहुमे ६ । से किं तं लेण
Page #178
--------------------------------------------------------------------------
________________
कल्प० वारसा
सCHOREOGR
॥७८ ॥
| सुहुमे ? लेणसुहुमे पंचविहे पण्णत्ते, तंजहा-उत्तिंगलेणे, भिंगुलेणे, उज्जुए, तालमूलए, संबुक्का-*
सामाचारी वट्टे नामं पंचमे, जे छउमत्थेणं निर्गयेणं या निग्गंथीए वा जाणियब्वे पासियव्वे पडिलेहि-है। | यव्वे भवइ । से तं लेणसुहुमे ७। से किं तं सिणेहसुहुमे ? सिणेहसुहुमे पंचविहे पण्णत्ते, तंजहाउस्सा, हिमए, महिया, करए, हरतणुए। जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं | अभिक्खणं जाणियव्वे पासियव्वे पडिलेहियव्वे भवइ । से तं सिणेहसुहुमे ८॥सू. ४५॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा || & पविसित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं वा पवित्तिं वा गणिं | वा गणहरं वा गणावच्छेअयं वा जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छिउं आयरियं | वा उवज्झायं वा थेरं पवित्तिं गणिं गणहरं गणावच्छेअयं जं वा पुरओ काउं विहरइ-'इच्छामि | णं भंते! तुब्भेहिं अब्भणुण्णाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा 3 पविसित्तए वा,' ते य से वियरिज्जा एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्ख
A
AMACRORE
॥ ७८ ॥
Page #179
--------------------------------------------------------------------------
________________
| भित्तए वा पविसित्तए वा, ते य से नो वियरिज्जा एवं से नो कप्पइ गाहावइकुलं भत्ताए वा | पाणाए वा निक्खमित्तए वा पविसित्तए वा । से किमाहु भंते ! ? आयरिया पच्चवायं जाणंति है
॥सू. ४६॥ एवं विहारभूमि वा वियारभूमि वा अन्नं वा जंकिंचि पओअणं, एवं गामाणुगामं 8 | दुइज्जित्तए ॥सू. ४७॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरिं विगइं आहारि- 18|
त्तए, नो से कप्पइ से अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं गणहरं | | गणावच्छेअयं वा जं वा पुरओ कटु विहरइ, कप्पइ से आपुच्छित्ता आयरियं वा उवज्झायं ६ वा थेरं पवित्तिं गणिं गणहरं गणावच्छेअयं वा जं वा पुरओ काउं विहरइ आहारित्तए-'इ- |
च्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे अन्नयरिं विगइं आहारित्तए', तं एवइयं वा एवइखुत्तो वा, ते य से वियरिज्जा एवं से कप्पइ अण्णयरिं विगइं आहारित्तए, ते य से नो || | वियरिज्जा एवं से नो कप्पइ अण्णयरिं विगइं आहारित्तए, से किमाहु भंते ! ? आयरिया पच्चवायं जाणंति ॥ सू. ४८॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अण्णयरिं तेइच्छियं आउ
Page #180
--------------------------------------------------------------------------
________________
कल्प वारसा
॥७९॥
ट्टित्तए, नो से कप्पइ से अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं गणहरं * | गणावच्छेययं वा जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छित्ता आयरियं वा उवज्झायं ४ सामाचारी वा थेरं पवित्तिं गणिं गणहरं गणावच्छेययं वाजं वा पुरओ काउं विहरइ, 'इच्छामि णं भंते! तुब्भेहिं अब्भणुग्णाए समाणे अण्णयरिं तेइच्छियं आउट्टित्तए, ' तं एवइयं वा एवइखुत्तो वा, | ते य से वियरिज्जा एवं से कप्पइ अण्णयरिं तेइच्छियं आउट्टित्तए, ते य से नो वियरिज्जा एवं से नो कपप्इ अण्णयरिं तेइच्छियं आउट्टित्तए। से किमाहु भंते ! ? आयरिया पच्चवायं जाणंति ॥ सू . ४९॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा आण्णयरं ओरालं कल्लाणं सिवं | धणं मंगलं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं गणहरं गणावच्छेअयं वा जं वा पुरओ काउं विहरइ, कप्पइ से आपुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं गणहरं गणा|वच्छेययं वा जं वा पुरओ काउं विहरइ,- 'इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे
॥७९
॥
Page #181
--------------------------------------------------------------------------
________________
ACCURACHELORCAM
| अण्णयरं ओरालं कल्लाणं सिवं धणं मंगलं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं | विहरित्तए,' तं एवइयं वा एवइखुत्तो वा, ते य से वियरिज्जा एवं से कप्पइ अण्णयरं ओरालं
कल्लाणं सिवं धणं मंगल्लं सस्सिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ताणं विहरित्तए, ते | य से नो वियरिज्जा एवं से नो कप्पइ अण्णयरं ओरालं कल्लाणं सिवं धण्णं मंगलं सस्सि६ रीयं महाणुभावं तवोकम्म उवसंपज्जित्ता णं विहरित्तए । से किमाहु भंते! ? आयरिया पच्च
वायं जाणंति ॥ सू. ५० ॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा अपच्छिम-मारणंतियसंलेहणा-जूसणाजूसिए भत्तपाण-पडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए । वा, निक्खमित्तए वा, पविसित्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए वा,
उच्चारं वा पासवणं वा परिदावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, नो से ४ कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं गणहरं गणावच्छेययं वाजं | वा पुरओ काउं विहरइ, कप्पइ से आपुच्छित्ता आयरियं वा उवज्झायं वा थेरं पवित्तिं गणिं
HARॐॐॐॐॐॐ
+
Page #182
--------------------------------------------------------------------------
________________
कल्प बारसा
॥८
॥
गणहरं गणावच्छेययं वा जं वा पुरओ काउं विहरइ,-'इच्छामि णं भंते ! तुब्भेहिं अब्भणु-4 ण्णाए समाणे अपच्छिम-मारणंतिय-संलेहणा-जूसणाजूसिए भत्तपाण-पडियाइक्खिए पाओ
सामाचारी | वगए कालं अणवकंखमाणे विहरित्तए वा, निक्खमित्तए वा, पविसित्तए वा, असणं वा पाणं 8
वा खाइमं वा साइमं वा आहारित्तए वा, उच्चारं वा पासवणं वा परिठ्ठावित्तए, सज्झायं वा क-18 रित्तए, धम्मजागरियं वा जागरित्तए,' तं एवइयं वा एवइखुत्तो वा, ते य से वियरिज्जा एवं | से कप्पइ. ते य से नो वियरिज्जा नो से कप्पइ, से किमाहु भंते ! ? आयरिया पच्चवायं | | जाणंति ॥सू. ५१॥ वासावासं पज्जोसविए भिक्खू इच्छिज्जा वत्थं वा पडिग्गहं वा कंबलं || | वा पायपुंछणं वा अण्णयरिं वा उवहिं आयावित्तए वापयावित्तए वा, नो से कप्पइ एगंवा अणेगं वा || | अपडिण्णवित्ता गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं वा पाणं || वा खाइमं वा साइमं वा आहारित्तए, बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए । अत्थि य इत्थ केइ अभिसमण्णागए अहासण्णि
কেৰেসেৰে
Page #183
--------------------------------------------------------------------------
________________
हिए एगे वा अणेगे वा, कप्पइ से एवं वइत्तए-'इमं ता अज्जो ! तुम मुहुत्तगं जाणेहि & जाव ताव अहंगाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं वा पाणं | हैवा खाइमं वा साइमं वा आहारित्तए, बहिया विहारभूमिं वियारभूमि सज्झायं वा करित्तए, काउहै।स्सग्गं वा ठाणं वा ठाइत्तए' से य से पडिसुणिज्जा एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए ₹
वा निक्खमित्तए वा पविसित्तए वा, असणं पाणं खाइमं साइमं आहारित्तए वा, बहिया विहार* भूमिं वियारभूमि सज्झायं करित्तए वा । से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइ* कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं पाणं खाइमं साइमं आहारित्तए
वा, बहिया विहारभूमिं वियारभूमि सज्झायं करित्तए वा, काउस्सग्गं वा ठाणं वा ठाइत्तए है | ॥ सू . ५२॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्ग| हिय-सिज्जासणियाणं हुत्तए, आयाणमेयं, अणभिग्गहिय-सिज्जासणियस्स अणुच्चा-कूइ| यस्स अणट्ठा-बंधियस्स अमियासणियस्स अणातावियस्स असमियस्स अभिक्खणं अभिक्खणं
Page #184
--------------------------------------------------------------------------
________________
कल्प० वारसा
॥ ८१॥
| अपडिलेहणा-सीलस्स अपमज्जणा-सीलस्स तहा तहा संजमे दुराराहए भवइ ।सू . ५३॥ | अणादाणमेयं, अभिग्गहिय-सिज्जासणियस्स उच्चाकूइयस्स अट्टाबंधियस्स मियासणियस्सआया
लसामाचारी वियस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणा-सीलस्स पमज्जणा-सीलस्स तहा तहा | संजमे सुआराहए भवइ ॥ सू . ५४॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंहै थीण वा तओ उच्चार-पासवणभूमीओ पडिलेहित्तए, न तहा हेमंतगिम्हासु जहा णं वासासु, | से किमाहु भंते ! ? वासासु णं उस्सण्णं पाणा य तणा य बीया य पणगा य हरियाणि य: | भवंति ॥सू . ५५॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ मत्त| गाइं गिण्हित्तए, तंजहा-उच्चारमत्तए, पासवणमत्तए, खेलमत्तए ॥सू . ५६॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्तेवि केसे तं रयणिं उवायणावित्तए। अज्जेणं खुरमुंडेण वा लुक्कसिरएण वा होइयव्वं सिया। पक्खिया 8 ॥१॥ आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरकप्पे
Page #185
--------------------------------------------------------------------------
________________
॥ सृ. ५७॥ वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए, जे णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयइ, सेणं 'अकप्पेणं अज्जो ! वयसीति' वत्तव्वे सिया, जेणं निग्गंथो वा निग्गंथी वा परं पज्जो - सवणाओ अहिगरणं वयइ, से णं निज्जूहियव्वे सिया ॥ सू. ५८ ॥ वासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा अज्जेव कक्खडे कडुए वुग्गहे समुप्पज्जित्था सेहे राइणियं खामिज्जा, राइणिए वि सेहं खामिज्जा, ( ग्रं. १२००) खमियव्वं खमावियव्वं उवसमियव्वं उवसमावियव्वं सुमइ - संपुच्छणा - बहुलेणं होयव्वं । जो उवसमइ तस्स अत्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा, तम्हा अप्पणा चेव उवसमियव्वं, से किमाहु भंते ! ! उवसमसारं खु सामण्णं ॥ सू. ५९ ॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उवस्सया गिहित्तए, तंजहा - वेउब्विया पडिलेहा साइज्जिया पमज्जणा ॥ सू. ६० ॥ वासावासं पज्जोसवियाणं निग्गंथाण वा निग्गंथीण वा, कप्पइ अण्णयरिं दिसिं वा अणुदिसिं वा
Page #186
--------------------------------------------------------------------------
________________
कल्प०
वारसा०
॥ ८२ ॥
अवगिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते ! ! उस्सण्णं समणा भगवंतो वासासु तवसंपत्ता भवति, तवस्सी दुब्बले किलंते मुच्छिज्जा वा पवडिज्ज वा, तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ सू. ६१ ॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण निग्गंथी वा गिलाणहेउं जाव चत्तारि पंच जोयणाइं गंतुं पडिनियत्तए, अंतराऽवि से कप्पइ वत्थए, नो कप्पइ तं स्यणिं तत्थेव उवायणावित्त ॥ सू. ६२ ॥ इच्चेइयं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारण फासित्ता पालित्ता सोभित्ता तीरिता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवग्गह
णं सिज्झति बुज्झति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिंति, अत्थेगइआ दुच्चेणं भवग्गहणेणं सिज्झति बुज्झति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिंति, अत्थेगइया तच्चेणं भवग्गहणेणं सिज्झति बुज्झति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करिति, सत्तट्टभव-ग्गहणाइं नाइक्कमंति ॥ सू. ६३ ॥
स्थविराव ०
॥ ८२ ॥
Page #187
--------------------------------------------------------------------------
________________
श्रीमहावीरप्रभुः
साधुश्रावको
RECECRECRUARCH
LADAKO AAMIRMIRE
Page #188
--------------------------------------------------------------------------
________________
सामाचारी
कल्प बारसा
८३॥
ते णं काले णं ते णं समए णं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए, || बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देघाणं बहूणं देवीणं | मझगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पज्जोसवणाकप्पो नाम |
अज्झयणं सअटुं सहेउअं सकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुज्जो भुज्जो उवदंसेइ त्ति बेमि ॥सू . ६४ (ग्रं. १२१५)॥
___ इति सामाचारी समाप्ता, तृतीयं वाच्यं च समाप्तम् ॥ इति श्रीदशाश्रुतस्कन्धे श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहुविरचितं
श्रीकल्पसूत्रं (बारसासूत्रं ) सचित्रं समाप्तम् ॥
॥८३॥
Page #189
--------------------------------------------------------------------------
________________
न्दरागमः
श्री नेमि-नन्दन ग्रंथमाला ग्रन्थाङ्क ६ ।
अथ श्रीकालिकाचार्यकथा ॥ ॥ श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाख्यमेतत् । श्रीकालिकाचार्यवरेण | धारादि है सङ्घ, तथा चतुर्थ्यां शृणु पञ्चमीतः ॥ १॥ समग्रदेशागतवस्तुसारं, पुरं धरावासमिहास्ति
श्रीगुणसु६ तारम् । तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूद्भुवि वज्रसिंहः ॥ २॥ लावण्यपीयूषपवित्र
गात्रा, सद्धर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राज्ञी च नाम्ना सुरसुन्दरीति ॥३॥ तत्कुक्षिभू : कालकनामधेयः, कामानुरूपोऽजनि भूपसूनुः। सरस्वती रूपवती सुशील- | वती स्वसा तस्य नरेन्द्रसूनोः॥४॥अथोऽ(था) न्यदोद्यानवने कुमारो, गतो यतः पञ्चशतैश्च पुम्भिः | | (गतः पुरुषैः सह पञ्चशत्या)। दृष्ट्वा मुनीन्द्रं गुणसुन्दराख्यं, नत्वोपविष्टो गुरुसन्निधाने ॥५॥ 18| विद्युल्लतानेकपकर्णताल-लीलायितं वीक्ष्य नरेन्द्रलक्ष्म्याः । युष्मादृशाः किं प्रपतन्ति कूपे, |भवस्वरूपे सुविवेकिनोऽपि ॥६॥ एवं परिज्ञाय कुमार ! शुद्ध-बुद्धिं कुरुष्वाशु सुधर्ममार्गे ।
SARALERRORECARRHOEACHER
RECRUAROSAROBAR
Page #190
--------------------------------------------------------------------------
________________
आचार्यश्रीगुणसुन्दर:-कालिककुमारश्च
श्रीकालिकाचार्यकथायां
कालिकआकर्ण्य कर्णामृतवृष्टिकल्पं, गुरोर्वचः शीघ्र
कुमारादिमिति प्रबुद्धः ॥७॥ आदात्तदा पञ्चशती-18 दीक्षा
सरस्वत्या पदाति-युक्तो व्रतं सूरिपदं स लेभे । सर
अपहारः स्वती तद्भगिनी च पश्चा-जग्राह दीक्षां निज- | बन्धुबोधात् ॥ ८ ॥ श्रीकालिकाचार्यवरा धरायां,कुर्वन्ति भव्यावनिधर्मवृष्टिम् । अथा- 18 न्यदाऽवन्तिपुरीमगुस्ते, सरस्वती चापि जगा- 18 म तत्र ॥९॥ साध्वीसमेतापि गताऽथ बाह्यभूमौ नरेन्द्रेण निरीक्षिता सा । ईदृक्सुरूपा यदियं सुशीला, नूनं वराको मृत एव कामः | ॥१०॥ श्रीकालिकाचार्यसहोदरत्वं, पूत्कु
॥८४॥
Page #191
--------------------------------------------------------------------------
________________
4
2-
गई भिल्लनृपः
टि
SA9
द्मती ही जिनशासनेश !। यद्गर्दभिल्लेन नृपाधमेन, मां नीयमानां निजवेश्म रक्ष ॥११॥ इति ब्रुवाणा कुनृपेण पुम्भि-नीता-निजं | धाम महासती सा। ज्ञात्वा च वृत्तान्तमथैनमुच्चै-श्रुकोप सूरिर्गुणलब्धिभूमिः ॥ १२॥ श्रीकालिकाचार्यगुरुर्नृपान्ते, जगाम कामं नयवाक्यपूर्वम् । नृपं जगादेति नरेन्द्र ! मुञ्च, स्वसारमेतां मम यतस्थाम् ॥१३॥ अन्योऽपि यो दुष्टमतिः कुशीलो, भवेत्त्वया स प्रतिषेध्य एव । अन्यायमार्ग स्वयमेव गच्छ-न्न लजसे सत्यमिदं हि जातम् ॥१४॥
GKacticeTS
S
RA
602
से
SApan
DooeARNyg
Page #192
--------------------------------------------------------------------------
________________
नृपायोपरोधः
॥८५॥
यत्रास्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च । वनं भजध्वं ननु नागरा ! भो, | श्रीकालिकाचार्य
यतः शरण्याद्भयमत्र जातम् ॥ १५॥ नरेन्द्रकन्याः किल रूपवत्य-स्तवावरोधे ननु सन्ति | कथायां IRI बह्वयः । तपःकृशां जल्लभरातिजीर्ण-वस्त्रां विमुञ्चाशु मम स्वसारम् ॥ १६ ॥ निशम्य
सूरीश्वरवाक्यमेत-न्न भाषते किञ्चिदिह क्षितीशः । श्रीकालिकाचार्यवरोऽथ सङ्घ-स्याग्रे | स्ववृत्तान्तमवेदयत्तत् ॥ १७ ॥ सङ्घोऽपि भूपस्य सभासमक्षं, दक्षं वचोऽभाषत यन्नरेन्द्र !। न युज्यते ते यदिदं कुकर्म, कर्तुं प्रभो ! पासि पितेव लोकम् ॥१८॥ इति वा
णेऽपि यथार्थमुच्चैः, सङ्घ न चामुञ्चदसौ महीशः। महासती तामिति तन्निशम्य, कोपेन ६सन्धां कुरुते मुनीशः ॥ १९॥ ये प्रत्यनीका जिनशासनस्य, सङ्घस्य ये चाशुभवर्णवाचः। | उपेक्षकोड्डाहकरा धरायां, तेषामहं यामि गतिं सदैव ॥ २० ॥ यद्येनमुवीपतिगभिल्लं, | कोशेन पुत्रैः प्रबलं च राज्यात् । नोन्मूलयामीति कृतप्रतिज्ञो, विधाय वेषं ग्रहिलानुरूपम् ॥ २१ ॥ भ्रमत्यदः कर्दमलिप्तगात्रः, सर्वत्र जल्पन्नगरी विशालाम् । श्रीगईभिल्लो नृपतिस्ततः
RECORRECRUECRET
Page #193
--------------------------------------------------------------------------
________________
है किं ?, भो ! रम्यमन्तःपुरमस्य किं वा ? ॥ २२॥ त्रिभिर्विशेषकम् । इत्यादि जल्पन्तमसत्प्र- 141
| लापं, मुनीश्वरं वीक्ष्य व्यजिज्ञपस्तम् । नृपं कुलामात्यवरा वरेण्यं, जाते (तं) न राजनिति हूँ। मुञ्च साध्वीम् ॥ २३ ॥ शिक्षा ददध्वं निजपितृबन्धु-पुत्रेषु गच्छन्तु ममाग्रदृष्टेः । श्रुत्वेति || | सरिर्गत एव सिन्धोर्नद्यास्तटं पश्चिमपार्श्वकूलम् ॥ २४॥ ये तेषु देशेषु भवन्ति भूपा-स्ते साहयः प्रौढतमस्य तेषु । एकस्य साहेः स गृहेऽवसच्च, सदा सुदैवज्ञनिमित्तविज्ञः ॥२५॥
अनागतातीतनिमित्तभावैर्वशीकृतः सूरिवरैः स साहिः । भक्तिं विधत्ते विविधां गुरूणां, सर्वत्र || | पूज्यो लभते हि पूजाम् ॥ २६ ॥ तमन्यदा कृष्णमुखं विलोक्य, पप्रच्छ साहिं मुनिपः | | किमेतत् ? । तेनाचचक्षे (तेनोक्तमस्मिन् ) मम योऽस्ति राजा, साहानसाहिः स च भण्य- | | तेऽत्र ॥२७॥ तेनात्र लेख प्रहितो ममेति, स्वमस्तकं शीघ्रतरं प्रहेयम् । पञ्चाधिकाया || | नवतेनृपाणां, ममानुरूपश्छल एष भर्तुः ॥ २८॥ एकत्र सर्वे सबलं मिलित्वा, हिन्दूकदेशं | 3 चलताशु यूयम् । गुरोर्निदेशादिति तैः प्रहृष्टै-भूपैः प्रयाणं झटिति प्रदत्तम् ॥ २९॥ उत्तीर्य |
Page #194
--------------------------------------------------------------------------
________________
गर्दभिल्ल
॥८६॥
सिन्धुं कटकं सुराष्ट्रा-देशे समागत्य सुखेन तस्थौ । सर्वेऽपि भूपाः सुगुरोश्च सेवां, कुर्वन्ति । श्रीकालि
बद्धाञ्जलयो विनीताः ॥ ३० ॥ वर्षावसाने गुरुणा बभाषे, अवन्तिदेशं चलतेति यूयम् । काचार्यः कथायां
नृपं निगृह्णीत च गईभिलं, गृणीत राज्यं प्रविभज्य शीघ्रम् ॥ ३१ ॥ अभाषि तैः शम्बल-8 मस्ति नो नः, किं कुर्महे ? कालिकसूरिरेवम् । ज्ञात्वा च तेभ्यः शुभचूर्णयोगैः कृत्वे| ष्टिकाः स्वर्णमयीर्ददौ सः ॥ ३२ ॥ ढक्कानिनादेन कृतप्रयाणा, नृपाः प्रचेलुर्गुरुलाटदेशम् । ४ तद्देशनाथी बलमित्रभानु-मित्रौ गृहीत्वाऽगुरवन्तिसीमाम् ॥ ३३ ॥ श्रुत्वाऽऽगतांस्तानभितः
स्वदेश-सीमां समागच्छदवन्तिनाथः । परस्परं कुन्तधनुर्लताभि-युद्धं द्वयोः सैनिकयोर्बभूव ४॥ ३४ ॥ स्वसैन्यमालोक्य हतप्रतापं, नंष्ट्वा गतो भूपतिगईभिल्लः । पुरीं विशालां स यदा
प्रविष्ट-स्तदैव साऽवेष्टि बलै रिपूणाम् ॥३५॥ अथान्यदा साहिभटैरपृच्छि, युद्धं प्रभो ! नैव | | भवेत्किमद्य ? । अद्याष्टमी सूरिभिरुक्तमेवं स गईभी साधयतीह विद्याम् ॥ ३६॥ विलो-| कयद्भिः सुभटैरजस्र-मट्टालवे (ये) क्वापि गता खरी सा । दृष्टा तदा सा कथिता गुरूणां, तैरे
| ॥८६॥
Page #195
--------------------------------------------------------------------------
________________
वमुक्तं ध्वनिनाऽपि तस्याः ॥ ३७॥ सैन्यं समग्रं लभते विनाशं, धनुर्द्धराणां शतमष्टयुक्तम् ।। * लात्वा गतः सूरिवरो निषङ्गी, खर्याः समीपं लघु शीघ्रवेधी ॥३८॥ युग्मम् ॥ यदैवमास्यं | * विवृतं करोति, तदैव शस्त्रैः परिपूरणीयम् । श्रीसूरिणाऽऽदिष्टममीभिरेवं, कृते खरी मूर्द्धनि | * मूत्रविष्ठे ॥ ३९ ॥ सा गर्दभिल्लस्य विधाय नष्टा, भ्रष्टानुभावः स च साहिभूपैः । बद्ध्वा | 8 गृहीतः सुगुरोः पदान्ते, निरीक्षते भूमितलं स मूढः ॥ ४० ॥ युग्मम् ॥ रे दुष्ट पापिष्ट & निकृष्टबुद्धे !, किं ते कुकर्माचरितं दुरात्मन् । महासतीशीलचरित्रभङ्ग-पापद्रुमस्येदमिहास्ति | पुष्पम् ॥ ४१ ॥ विमुद्रसंसारसमुद्रपातः, फलं भविष्यत्यपरं सदैव । अद्यापि चेन्मोक्षपरं | सुधर्म-मार्ग श्रयेथा न विनष्टमत्र ॥४२॥ न रोचते तस्य मुनीन्द्रवाक्यं, विमोचितो बन्धनतो गतोऽथ । सरस्वती शीलपदैकपात्रं, चारित्रमत्युज्ज्वलमाबभार ॥ ४३॥ यस्यावसहेश्मनि कालिकार्यो, राजाधिराजः स बभूव साहिः । देशस्य खण्डेषु च तस्थिवांसः, शेषा नरेन्द्राः सगवंश एषः ॥४४॥ श्रीकालिकार्यो निजगच्छमध्ये, गत्वा प्रतिक्रम्य समग्रमेतत् । श्रीस
EARRRRRRRRRRRRH
Page #196
--------------------------------------------------------------------------
________________
भृगुक
गमः
CREACROLLS
॥८७॥
श्रीकालिछमध्ये वितरत्प्रमोदं, गणस्य भारं स बभार सूरिः ॥४५॥ भृगोः पुरे यो बलमित्रभानु- *|| काचार्य
च्छानिमित्रो गुरूणामथ भागिनेयौ । विज्ञापनां प्रेक्ष्य तयोः प्रगल्भां, गताश्चतुर्मासकहेतवे ते ॥४६॥ श्रुत्वा गुरूणां सुविशुद्धधा, विशुद्धवाक्यानि नृपः सभायाम् । अहो ! सुधम्मो | | जिननायकस्य, शिरो विधुन्वन्निति तान्वभाषे ॥४७॥ निशम्य भूपस्य सुधर्मवाक्यं, पुरो६ धसो मस्तकशूलमेति । जीवादिवादे गुरुभिः कृतोऽपि, निरुत्तरस्तेषु वहत्यसूयाम् ॥४८॥
कौटिल्यभावेन यतीन प्रशंसन् नरेन्द्रचित्तं विपरीतवृत्तम् । चक्रे पुरोधा गुरुभिः स्वरूपं, ज्ञातं यतिभ्यो यदनेषणीयम् ॥४९॥ ते दक्षिणस्यां मरहट्ठदेशे, पृथ्वीप्रतिष्ठानपुरेऽथ जग्मुः। यत्रास्ति राजा किल सातयानः, प्रौढप्रतापी परमार्हतश्च ॥ ५० ॥ राज्ञाऽन्यदाऽपृच्छि सभा
समक्षं प्रभो ! कदा पर्युषणा विधेया !। या पञ्चमी भाद्रपदस्य शुक्ले, पक्षे च तस्यां भविता |सुपर्व ॥५१॥ नृपोऽवदत्तत्र महेन्द्रपूजामहो भवत्यत्र मुनीन्द्र ! घस्रे । मयाऽनुगम्यः स च लोकनीत्या, स्नात्रादिपूजा हि कथं भवित्री ? ॥५२॥ तत्पञ्चमीतः प्रभुणा विधेयं, षष्ठयां
R EGAORMACA
CRECORRECEBOOK
Page #197
--------------------------------------------------------------------------
________________
आचार्यश्रीकालिकार्यः-शालिवाहनश्च
+ यथा मे जिननाथपूजा । प्रभावनापौषधपालनादि, पुण्यं भवेन्नाथ ! तव प्रसादात् ॥५३॥ राजन्निदं नैव भवेत्कदाचित् , यत्पञ्चमीरात्रिविपर्ययेण । ततश्चतुर्थ्यां क्रियतां नृपेण, | विज्ञप्तमेवं गुरुणाऽनुमेने ॥ ५४॥ स्मृत्वेति चित्ते जिनवीरवाक्यं, यत्सातयानो नृपतिश्च भावी । श्रीकालिकार्यो मुनिपश्च तेन, नृपाग्रहेणापि कृतं सुपर्व ॥५५॥ यथा चतुर्थ्यां जिनवीरवाक्यात् , सङ्घन मन्तव्यमहो तदेव । प्रवर्तितं पर्युषणाख्यपर्व, यथेयमाज्ञा महती सदैव ॥५६॥ अथान्यदा कालवशेन सर्वान् ,
Page #198
--------------------------------------------------------------------------
________________
श्रीकालिकाचार्यकथायां
श्रीकालकमूरिपार्श्वे प्रमादि शिष्यगमनं
सागरचन्द्रसूरेः क्षामणं च
॥ ८८ ॥
MCALC-SCRE
प्रमादिनः सृरिवराश्च साधून् । त्यक्त्वा गताः || शिष्यमी
लनं निगोस्वर्णमहीपुरस्था-नेकाकिनः सागरचन्द्रसूरीन् । दप्रश्नश्च ॥५७॥ तेषां समीपे मुनयः (निवत् ) स तस्थौ, ज्ञातो न केनापि तपोधनेन । शय्यातरात् ज्ञातयथार्थवृत्ताः, प्रमादिनस्ते मुनयस्तमीयुः ॥ ५८ ॥ जिनेश्वरः पूर्वविदेहवर्ती, सीमन्धरो बन्धुरवाग्विलासः । निगोदजीवानतिसूक्ष्मकायान् , सभासमक्षं स समादिदेश ॥५९॥ सौधर्मनाथेन सविस्मयेन पृष्टं जगन्नाथ ! निगोदजीवान् । कोऽप्यस्ति वर्षेडस्मिन् भारतेपि (वर्षेऽपि च भारतेऽस्मिन् ), यो वेत्ति व्याख्यातुमलं य एवम् ? ॥६०॥ समादि
।।८८॥
RECCANCE
Page #199
--------------------------------------------------------------------------
________________
विप्ररूपेण शक्रः-श्रीकालिकमरिश्च
ACCOURSELter
| देश प्रभुरस्ति शक्र ! श्रीकालिकार्यः श्रुतरत्नराशिः।
श्रुत्वेति शक्रः प्रविधाय रूपं, वृद्धस्य विप्रस्य समा| ययौ सः ॥ ६१ ॥ विप्रोऽथ पप्रच्छ निगोदजीवान् . | सूरीश्वरोऽभाषत ताननन्तान् । असङ्ख्यगोलाश्च भव| न्ति तेषु, निगोदसङ्ख्या गतसङ्ख्यरूपाः ॥ ६२ ॥ | श्रुत्वेति विप्रो निजमायुरेवं, पप्रच्छ मे शंस किय| प्रमाणम् । अस्तीति ? सिद्धान्तविलोकनेन, शक्रो | भवान् कालिकसूरिराह ॥६३॥ कृत्वा स्वरूपं प्रणि| पत्य सूरिं, निवेद्य सीमन्धरसत्प्रशंसाम् । उपाश्रयद्वारविपर्ययं च, शक्रो निजं धाम जगाम हृष्टः ॥ ६४॥ श्रीमत्कालिकसूरयश्चिरतरं चारित्रमत्युज्ज्वलं, सम्पाल्य
ROCCCCCCCCCCCCCX
LADESCHOG
Page #200
--------------------------------------------------------------------------
________________
श्रीकालि
काचार्यकथायां
॥ ८९ ॥
श्रीकालिकसूरिः शक्रश्रः
प्रतिपद्य चान्त्यसमये भक्तप्रतिज्ञां मुदा । शुद्धध्यानविधानलीनमनसः स्वग्र्गालयं ये गता-स्ते कल्याणपरम्परां श्रुतधरा यच्छन्तु सङ्केऽनघे ॥ ६५ ॥ ॥ इति श्रीकालिकाचार्यकथा श्रीतपागच्छ वृद्धशालायां लिखिता ॥
Page #201
--------------------------------------------------------------------------
________________
यवनसम्राट्पीरोजशाह-प्रतिबोधकश्रीखरतरगच्छाचार्यश्रीमज्जिनप्रभसूरिविनेयवर श्रीजिनदेवमूरिनिर्मिता श्रीकालकमूरिकथा ।
∞
॥ ऐं ॥ मोहान्धकारप्रागभारा-पहाररविमण्डलम् । अमानबहुमानेन, वर्द्धमानं नमाम्यहं ॥ १ ॥ पञ्चमीतश्चतुर्थ्या - पर्युषणामहः । तेषां कालकसूरीणां चरितं किञ्चिदुच्यते ॥ २ ॥ धरावासमिति ख्यातं पुरं सुरपुरोपमम् । तत्राभूद्भूपतिर्वैरि - सिंहः सिंहपराक्रमः ॥ ३ ॥ देव्यस्य सुन्दरी रूप- सम्पदा सुरसुन्दरी । तयोः कालकनामाभूत्, सूनुरन्यूनविक्रमः ॥ ४ ॥ सोऽन्यदा बहिरुद्याने, हयान् रमयितुं ययौ । सरिं गुणाकरं तत्र, धर्म्ममाख्यान्तमैक्षत ॥ ५ ॥ तस्यान्तिकमथो गत्वा धर्मं शुश्राव शुद्धधीः । सद्यः संसारवासाच्च परं वैराग्यमासदत् ॥ ६ ॥ पितरौ समनुज्ञाप्य, भटपञ्चशतीयुतः । सरस्वत्याख्यया स्वस्रा, सार्द्धं व्रतमशिश्रियत् ॥ ७ ॥ शिक्षां द्विधाऽभ्यस्तवन्तं श्रुताकूपारपारगम् । निवेश्य तं निजे पट्टे, स्वर्गातिथिरभूद् गुरुः ॥ ८ ॥ क्रमेण कालकाचार्य:, साधुपञ्चशतान्वितः । क्ष्मां पुनानः पदन्यासैः, पुरीमुज्जयिनीं ययौ ॥ ९ ॥ आरामे समवासार्षीद्, भगवान् सपरिच्छदः । तचरित्रैः पवित्रैश्च, चित्रीयन्ते स्म नागराः ॥ १० ॥ गर्छभिल्लो नृपोऽद्राक्षीत्, समायान्तीं बहिर्भुवः । अन्यदाऽऽय कृताश्वर्यरूपां सूरेः सहोदरीम् ॥ ११ ॥ कामग्रहगृहीतस्तां, हठादानाय्य पूरुषैः । न्यधाद्धन्यः शुद्धान्ते, सूरिविज्ञातवांश्च तत् ॥ १२ ॥ आस्थानं स्वयमागत्य, गुरुः शान्तमनास्ततः । तं दृष्टनृपमाचष्ट, सुधामधुरया गिरा ।। १३ ।। त्वय्यन्यायरते राजन् !, सर्वे स्यादसमञ्जसम् । मुञ्चैतां व्रतिनीं तस्मात् परत्रेह चशर्मणे ॥ १४ ॥ कोमलैर्वचनैरेवं, गुरुणा भणितोऽपि सः ।
Page #202
--------------------------------------------------------------------------
________________
श्रीजिन-13
प्रधानैर्वार्यमाणोऽपि, मुमोच न तपोधनाम् ॥१५॥ तेजःक्षात्रमिवारूढो, भ्रकुटीविकटाननः । सभायां कालकाचार्यः, देवीयका-द
प्रतिज्ञामकरोदिमाम् ॥ १६ ॥ श्रीसङ्घ-प्रत्यनीकानां, महापातकिनामपि । माघवत्यतिथीनां च, नूनं लिप्येय पाप्मभिः लिकाचार्य
सारवीनाकथायां
॥१७॥ यद्येनमेनसां धामो-न्मूलयामि न मूलतः । इत्युक्त्वा वचनं गत्वा, गच्छेनालोच्य किञ्चन ॥१८॥ उन्मत्त- मानयनं
वेषो नगरी, हिण्डमानो जजल्प सः। राज्यं भुङ्क्ते गर्दभिल्ल-श्वेत्ततः किमतः परम् ? ॥ १९॥ त्रिभिर्विशेषकं । ॥९ ॥ एतस्य कान्तः शुद्धान्त-श्वेत्ततः किमतः परम् ? इति दृष्ट्वा जनः सर्वो, हाहारवमुखोऽब्रवीत् ॥२०॥ धिगेनं नृपतिं
यस्य, चेष्टितैः कष्टिताशयः। रटन् पिशाचकीवेत्थ-माचार्यः पर्यटत्ययम् ॥२१॥ भूयः सम्भूय सचिवप्रमुखैर्बोधितोऽपि सः। विरराम न कामात्रों, तिनीसङ्ग्रहाग्रहात् ॥ २२ ॥ गईभीविद्ययाऽजय्यं, तं ज्ञात्वा मेदिनीपतिम् । उपायेनोन्मूलयिष्यन्, शककूलं ययौ गुरुः ॥ २३ ॥ ये स्युस्तत्र च सामन्ता-स्ते साखय इति स्मृताः। तेषां तु नृपतिः साखा-नुसाखिरिति विश्रुतः ॥ २४ ॥ आचार्यस्तस्थिवांस्तत्र, साखेरेकस्य सन्निधौ । मन्त्रयन्त्रप्रयोगाद्यै-स्तं चात्यन्तमरञ्जयत् ॥ २५ ॥ अथान्यदा सुखासीने, साखौ तत्र स्वपर्षदि । दूतः साखानुसाखीयः, समागत्यार्पयच्छुरीम् ॥२६॥ छुरिकां तां समालोक्य, साखिः श्याममुखोऽजनि । मरिणा भणितश्चार्य, केयं भो ! विपरीतता ॥ २७ ॥ अनुग्रहे विभोर्यस्मा-दायाते हृष्यतेतराम् । तवेक्ष्यते तु वैलक्ष्यं, ततः साखिरदोऽवदत् ॥ २८॥ नानुग्रहोऽयं भगवनिग्रहः पुनरेष मे । यस्मै क्रुध्यति नः स्वामी, तस्मै प्रेषयति च्छुरीम् ॥ २९ ॥ तां क्षिप्त्वा क्षुरिकां कुक्षौ, मर्त्तव्यं तेन निश्चितम् । सोऽन्यथा सकलस्यापि, कुटुम्बस्य क्षयं सृजेत् ॥३०॥ स्वार्थाऽभिमुख्यमालोक्य, सरिरुच्छ्वसिताशयः । शाखिमाचष्ट तं रुष्टः, किं तवैवोपरि प्रभुः ? ॥ ३१॥ कुपितोऽयमुतान्यस्मा-यपि कस्मैचिदुच्यताम् । स पुनः षण्ण
18॥९॥ वत्यङ्घ, दृष्ट्वा च्छुर्यामुवाच गाम् ॥ ३२ ॥ मद्विधानां षण्णवते-रुपरि क्रुद्धवानयम् । ततस्तैरपि मर्त्तव्यं, मच्छरणवजितैः ॥ ३३ ॥ जगौ सगौरवं सूरि-न मर्त्तव्यं मुधैव भोः !। नीत्वा हिन्दुकदेश वः, प्राज्यराज्यं ददाम्यहम् ॥ ३४ ॥
कामा-दायाते यति नः स्वावस्य क्षयं स पितोऽयम युद्धबा
RSSISAMAA%EUR
Page #203
--------------------------------------------------------------------------
________________
RECECCESCENCECTECHECHESEX
दूतान्नामानि विज्ञाय, तान् सर्वानपि सत्वरम् । समाकारय युष्माकं, सिन्धुतीरेऽस्तु सङ्गमः॥३०॥ प्रमाणमादेश इति, व्याहृत्य शकपुङ्गवः । व्यधत्त तत्तथैवाशु, जीविताशा हि दुस्त्यजा ॥ ३६॥ विज्ञातपरमार्थास्ते, सर्वे सबलवाहनाः। सम्भूय साखयः सद्यः, सिन्धुतीरे समागमन् ॥३७॥ आचार्यदर्शितपथः, साखीशः सोऽपि सत्वरम् । प्रयाणैरनवच्छिनै-रुपसिन्धु समासदत् ॥३८॥ तेऽथ सिन्धुं समुत्तीर्य, साधयन्तोऽखिलान्नृपान् । सुराष्ट्राविषयं प्रापु-स्तत्र प्रावृडपेयुषी ॥ ३९॥ विभज्य नवधा राष्ट्र, सुराष्ट्रां तेऽवतस्थिरे। वर्षारात्रे व्यतिक्रान्ते, सूरिणा भणितास्ततः॥४०॥ हंहो! निरुद्यमा यूयं, किमु तिष्ठथ सम्प्रति। अवन्तिदेशं गृह्णीध्वं, पर्याप्तं तत्र भावि वः॥४१॥ तेऽवोचन द्रव्यरहिता, वयं व महे प्रभो!। निद्रव्याणां हि जायन्ते, न काश्चित्कार्यसिद्धयः॥४२॥ हेमीकृत्येष्टकापाकं, युक्त्या तेभ्यो ददौ गुरुः । तेऽपि सम्भृत्य सामग्री, प्रचेलुर्मालवान् प्रति ॥४३॥ तानिशम्यायतो दाद, गईभिल्लोऽपि सम्मुखम् । आडुढौके ऽथ सम्फेटो-ऽभूदद्वयोरपि सैन्ययोः॥४४॥ शस्त्राशस्त्रि चिरंयुद्धवा, शकसैन्येन निर्जितम् । अनीकं गईभिल्लस्य, यतो धर्मस्ततो जयः!॥ ४५ ॥ अवन्ताशः प्रणश्याशु, व्यावृत्य स्वपुरीमगात् । कृत्वा रोधकसजां तां, तस्थिवानन्तरेव सः ॥४६॥ अथाज्ञया मुनीन्द्रस्य, शकयोधाश्चतुर्दिशम् । नगरी वेष्टयामासु-श्चन्द्रलेखां घना इव ॥४७॥ अट्टालकेषु युद्धानि, समभूवनिरन्तरम् । तेऽन्यदाऽऽलोक्य शून्यांस्तान, गुरवेऽकथयन्नथ ।। ४८॥ वप्रस्याहालकाः शुन्याः, कुतोऽद्य भगवन्निति । पृष्टस्तैः स्पष्टमाचष्ट, गुरुर्विज्ञातकारणः ॥४९॥ अयं भो! गईभीविद्या, पापात्मा युक्तिपूर्वकम् । कृष्णाष्टमीचतुर्दश्यो-राराधयति सर्वदा ॥५०॥ सिद्धविद्यश्च भवता-मजय्योऽयं भविष्यति । तद गवेषयत क्वापि, वास्योपरि गईभीम् ॥५१॥ ते समालोक्य तां प्रोचुः, गुरवे सोऽप्यचीकथत् । विक्रोश्याः परतः सर्व, सैन्यमेतद्विधीयताम् ॥ ५२॥ इयं हि रासभी शब्द, कुरुते देव्यधिष्ठिता। तमाकर्ण्य द्विषत्सैन्यं, वान्तामुग्म्रियते ध्रुवम् ॥ ५३॥ अष्टोत्तरं शतं शब्द-वेधिनामिह तिष्ठतु । तैः पूरणीयमिषुभिस्तस्या दिध्वनिषोर्मुखम् ॥ ५४॥ शकाः मूरिसमादिष्ट
कल्पसू.१६
Page #204
--------------------------------------------------------------------------
________________
श्रीजिनदेवीयकालिकाचार्यकथायां
| भृगुपुरानिर्गमः पर्वपरावृत्तिः प्रमादिशिप्यत्यागः
॥९१॥
का मेतत्सर्व वितेनिरे । तथैव शब्दावसरे, तस्या आस्यमपूरयन् ॥५५॥ सा तु विद्या समाविष्टा, दुर्धियस्तस्य भूपतेः।
मूनि विण्मूत्रमाधाय, पलायामास रासभी ।। ५६ ।। सूरेरादेशतो वर्ग, भङ्कत्वा मध्ये प्रविश्य च । जीवग्राहं गृहीत्वा त-मुपनिन्युर्गुरोः पुरः॥ ५७ ॥ गुरुणा बोध्यमानोऽपि, यदा न प्रत्यबोधि सः। प्रदाप्य कर्परं हस्ते, देशानिष्कासितस्ततः॥५८॥ तान्यारोपयत्सरि-रार्यायाः शुद्धये पुनः । प्रायश्चित्तं चरित्वा च, स्वं गणं प्रत्यपालयत् ।।५९॥ मौलिक्यशाखिनृपति-रपरे तस्य सेवकाः । इति व्यवस्थया तत्र, राज्यमन्वशिषन् शकाः ॥ ६०॥ ते श्रीमत्कालकाचार्यपर्युपासनतत्पराः । चिरं राज्यानि बुभुजु-जिनधर्मप्रभावकाः ॥ ६१॥ इतश्चाभूद भृगुकच्छे, जामेयः कालकप्रभोः । बलमित्रनृपो भानु-मित्रस्तस्यानुजः पुनः ॥३२॥ तौ च प्रहित्य स्वामात्य-मत्युत्कण्ठावशंवदी। शकराजाननुज्ञाप्य, नयतां स्वपुरे गुरून् ॥ ६३॥ बलभानुं स्वजामेयं, भानुश्रीकुक्षिसम्भवम् । प्रव्राज्य प्रावृषं सूरिं, तत्रैवास्थापयन्नृपः ॥ ६४ ॥ प्रभावनां विभाव्योच्चैः, पुरोधाः कृतमत्सरः। पुराऽपि निर्जितो वादे, रहो राजानमब्रवीत् ॥१५॥ अमी तपोधना यत्र, सञ्चरन्ति महाशयाः । तत्र देव ! पदन्यासो, युष्माकं नैव युज्यते ॥६६॥ अभक्तिर्जायते ह्येवं, सा च श्रेयःप्रमाथिनी । प्रेष्यन्तेऽमी तदन्यत्र, विधाप्यानेषणां पुरे ॥ ३७॥ एवमस्त्विति राज्ञोक्ते, कारिताऽनेषणा पुरे। विलोक्य तां समन्ताच, गुरुभ्यः साधवोऽवदन ॥ ६८ ।। पुरोहितस्य तत्सर्व, ते विमृश्य विजृम्भितम् । अपर्युष्यापि चलिताः, प्रतिष्ठानपुरं प्रति ॥ ६९॥ शातवाहनराजेन, कृताभिगमनोत्सवाः । तस्थुः सुखं पर्युषणापर्व तत्रान्यदाऽऽगमत् ॥ ७० ॥ तान् राजोवाच पञ्चम्यां, देशेऽनेन्द्रमहो भवेत् । जनानुवृत्त्या गन्तव्य-मस्माभिरपि तत्र च ॥ ७१ ॥ एवं च चैत्यपूजादे-ाघातः सम्भवेडिधेः । षष्ट्यां पर्युषणापर्व, तदिदं क्रियतां प्रभोः ! ॥ ७२ ॥ स्वाम्याह राजन् ! पर्वेद, पञ्चमी नातिवर्त्तते । कारणापेक्षया त्वर्वा-गपि स्यादिति हि श्रुतम् ॥ ७३ ॥ चतुर्थ्यामस्तु तर्खेत-दित्युक्ते भूभुजा प्रभुः। मेने तथेति भूपस्तु, मुदितो गृहमागमत् ॥७४ ॥ तदाद्यभूद भाद्रशुद्ध-चतुर्थ्यां किल
RECAPACIECCASEA
RCH
॥९१॥
Page #205
--------------------------------------------------------------------------
________________
CHOREOGRACHNASHIKARACHAR
पर्व तत् । चतुर्दशीदिने चातु-मासिकानि च जज्ञिरे ।। ७५॥ अन्यदा कर्मदोषेण, शिष्याः श्रीकालकप्रभोः। दुर्विनीता अजायन्त, शिक्षाया अप्यगोचराः ॥ ७६।। रात्रौ शय्यातरस्योक्त्वा, परमार्थ विमुच्य तान् । निद्रागतान् प्रचलिताः, स्वयं कनखलं प्रति ॥ ७७ ॥ स्वशिष्यरत्नाकराख्य-मूरिशिष्यस्य सन्निधौ । मरेः सागरचन्द्रस्य, प्रतिबोधितभूपतेः ॥७८॥ युग्मं । क्रमेण तत्र सम्प्राप्ता, न केनाप्युपलक्षिताः। उपाश्रयस्यैककोणं, समाश्रित्यावतस्थिरे ॥ ७९ ॥ प्रतिक्रम्यैर्यापथिकी-मुपविश्य क्षणं स्थिताः । अत्रान्तरे सागरेन्दु-रनुयुज्य प्रपारितः॥ ८॥ असहिष्णुर्ज्ञानगर्व, सूरीन् प्रति बभाण सः । आर्य ! कीदृग् व्याचचक्षे ?, मया साध्विति तेऽवदन ॥ ८१॥ ततः पुनर्मदाध्मातः, सागरेन्दुर्बभाण तम् । आर्य ! किश्चिद्विषमार्थ, परिपृच्छ वदामि ते ॥ ८२॥ न किञ्चिद्विषमं जाने, धर्म तद्वार्द्धकोचितम् । व्याचक्ष्व मत्पुर इति, प्रोचुः पौत्रं मुनीश्वराः ॥ ८३ ॥ अनित्यताभावनाद्यं, धर्ममत्यूजितं ततः। व्याचक्षाणे सागरेन्दौ, साक्षेपं प्रभुरब्रवीत् ।। ८४ ॥ प्रत्यक्षाद्यगोचरत्वा-नास्ति धर्मः खपुष्पवत् । मुधा तद्विषयं क्लेश, मूढा अनुभवन्त्यमी ॥८५॥ अन्तः क्षुब्धोऽप्यवष्टम्भ-मालम्ब्योवाच सागरः । अस्त्येव धर्मस्तत्कार्य-सुखादेरुपलम्भतः॥८६॥ युक्तिभिः साधिते धर्मे, मौनं कृत्वा स्थितो विभुः। तथा शिष्या दुविनीताः, सुप्ताः प्रातरजागरुः ॥ ८७॥ गुरूनप्रेक्ष्य तेऽपृच्छन्, शय्यातरमसौ पुनः । निर्भय॑ वचनैस्तीक्ष्णैः, प्राहिणोत्सूरिसन्निधौ ॥ ८८॥ क्रमात्ते तत्र सम्प्राप्ताः, वार्ती विज्ञाय तन्मुखात् । सागरः क्षमयामास, गुरूंस्तैर्मुनिभिस्सह ॥८९॥ वालुकापूरितप्रस्थ-भृतिरेचनपूर्वकम् । पौत्रं तेऽबोधयन ज्ञान-तारतम्यप्ररूपणात् ॥१०॥ अथ व्याख्यां निगोदानां, श्रुत्वा सीमन्धरप्रभोः। शक्रोऽपृच्छडूरतेऽपि, किमेवं वेत्ति ? कोऽप्यमून ॥९१ ॥ व्याचष्टे भारते मर-निगोदानार्यकालकः। इति भाषितवान् वज्र-धरं सीमन्धरप्रभुः ॥९२ ॥ तं वृद्धद्विजरूपेण, गतः शक्रः परीक्षितुम् । पृष्ट्वा निगोदानायुश्च, मुदितः स्तुतवानिति ॥१३॥ दुष्षमारात्रिदीपाय, प्रतीपाय कुतीथिनाम् । अनर्घ्यगुणरत्नौघ-रोहणाय नमोऽस्तु ते ॥९४ ॥ श्रीकालकार्य प्रणिपत्य
Page #206
--------------------------------------------------------------------------
________________ // 92 // शक्रः, स्वस्यागमं ज्ञापयितुं मुनीनाम् / कृत्वाऽन्यथा द्वारमुपाश्रयस्य, सम्पूर्णकामस्त्रिदिवं जगाम // 95 // मत्वाऽsयुरन्तं भगवानपि स्वं, श्रीकालकार्योऽनशनं विधाय / विहाय कायं विधिवद्विधिज्ञ-स्त्रिविष्टपस्याभरणं बभूव // 9 // श्रीजिनप्रभसूरीन्द्रैः; स्वाङ्कपर्यङ्कलालितः / जग्रन्थैतां कथां श्रीम-जिनदेवमुनीश्वरः // 17 // इति श्रीकालिकसूरिकथानकं समाप्तम् // श्रीः॥ ॥छ / SARASHASTRORSHASTRASIRECRUARRECA -RRRRRRRRRRRRRRRRRRRRRR इति श्रीकालिकाऽऽचार्यकथानकद्वयसमेतम् / श्रीदशाश्रुतस्कन्धान्तर्गतं श्रीपर्युषणाकल्पाख्यं स्वामिश्रीभद्रबाहु-विरचितम् श्रीकल्पमूत्रम्-सचित्रम् समाप्तम् // इति श्री नेमि-नन्दन-ग्रन्थमालायां ग्रन्थाङ्कः 6 // AHOHOHOHOH*XSHOSHOP24040***** 24" B ॐॐ