________________
४ स्थविराव
कल्प० बारसा०
॥ ७० ॥
F॥२॥ वंदामि अज्जनागं २३ च, गोयमं जेहिलं च वासिटुं २४ । विण्डं माढरगुत्तं, २५ | कालगमवि गोयम २६ वंदे ॥३॥ गोयमगुत्तकुमारं संपलियं २७ तहय भद्दयं वंदे । थेरं च | अज्जवुड्ढं २८ गोयमगुत्तं नमसामि ॥ ४॥ तं वंदिऊण सिरसा, थिरसत्त-चरित्त-नाणसंपन्नं ।
थेरं च संघवालिय गोयमगुत्तं पणिवयामि २९ ॥५॥ वंदामि अज्जहत्थिं च, कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ३०॥६॥वंदामि अज्जधम्मं च, सुव्वयं सील-लद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहइ ३१॥७॥ हत्थं कासव| गुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं, ३२ धम्म पि य कासवं ३३ वंदे ॥८॥ ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्त-नाणसंपन्नं । थेरं च अज्जजंबु, गोयमगुत्तं नमसामि ३४
॥९॥ मिउ-मद्दव-संपन्नं, उवउत्तं नाण-दसण-चरित्ते । थेरं च नंदियं पि य, कासवगुत्तं पणिवयामि ३५॥१०॥ तत्तो य थिरचरितं, उत्तम-सम्मत्त-सत्तसंजुत्तं । देसिगणि-खमासमणं, माढरगुत्तं नमसामि ३६ ॥११॥ तत्तो अणुओगधरं, धीरं मइसागरं महासत्तं । थिरगुत्त-13
| ।। ७०॥