________________
खमासमणं, वच्छसगुत्तं पणिवयामि ३७ ॥ १२ ॥ तत्तो य नाण- दंसण - चरित -तव- मुट्ठियं गुणमहंतं । थेरं कुमारधम्मं, वंदामि गणिं गुणोवेयं ३८ ॥ १३ ॥ सुतत्थ - रयण - भरिए, खम दम - मद्दव - गुणेहिं संपन्ने । देविड्ढि - खमासमणे, कासवगत्ते पणिवयामि ३९ ॥१४॥
॥ इति स्थविरावली सम्पूर्णा, द्वितीयं वाच्यं च समाप्तम् ॥
॥ अथ सामाचारी ॥
ते णं काले णं ते णं समए णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विक्कते वासावासं पज्जोसवेइ ॥ सू. १ ॥ से केणट्टेणं भंते ! एवं बुच्चइ - 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कंते वासावासं पज्जोसवेइ ?', जओ णं पाएणं अगारीणं अगाराई कडियाई उक्कंपियाई छन्नाइं लित्ताइं गुत्ताइं घट्टाई मट्ठाई संपधूमियाइं खाओदगाई खायनिमअपणो अट्ठा कडाई परिभुत्ताई परिणामियाइं भवंति से तेणट्टेणं एवं बुच्चइ - 'समणे भगवं